Occurrences

Gautamadharmasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 9, 49.1 na padāsanam ākarṣet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.4 nikīrya tubhyaṃ madhya ākarṣye kārṣyo yathā /
Carakasaṃhitā
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 11, 62.2 godhā lāṅgulabaddhevākṛṣyamāṇā balīyasā //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Mahābhārata
MBh, 1, 73, 11.5 ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ //
MBh, 1, 162, 10.3 cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ /
MBh, 1, 181, 23.4 ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 204, 14.3 tau kaṭākṣeṇa daityendrāvākarṣantī muhur muhuḥ /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 2, 61, 41.1 ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate /
MBh, 3, 59, 22.2 ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate //
MBh, 3, 143, 9.2 ākṛṣyamāṇā vātena sāśmacūrṇena bhārata //
MBh, 5, 110, 7.2 ākarṣann iva cābhāsi pakṣavātena khecara //
MBh, 7, 23, 5.2 sa tathākṛṣyate tena na yathā svayam icchati //
MBh, 7, 72, 15.1 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā /
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 137, 43.1 asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān /
MBh, 13, 50, 18.2 ākarṣanta mahārāja jālenātha yadṛcchayā //
Rāmāyaṇa
Rām, Ay, 72, 16.1 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ /
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Saundarānanda
SaundĀ, 2, 22.1 ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva /
SaundĀ, 4, 42.1 taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa /
SaundĀ, 5, 15.2 kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa //
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 21.2 śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
Saṅghabhedavastu
SBhedaV, 1, 120.1 sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim ādatta iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
Agnipurāṇa
AgniPur, 248, 34.2 kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā //
AgniPur, 249, 8.2 ākṛṣya tāḍayettatra candrakaṃ ṣoḍaśāṅgulam //
Amaruśataka
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.2 gajaṃ siṃha ivākarṣan bhajann ati vinaśyati //
AHS, Śār., 5, 22.2 yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati //
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Utt., 22, 45.1 unnamya jihvām ākṛṣṭāṃ baḍiśenādhijihvikām /
AHS, Utt., 35, 45.2 śalyam ākṛṣya taptena lohenānu dahed vraṇam //
Bodhicaryāvatāra
BoCA, 6, 70.2 tṛṇādau yatra sajyeta tadākṛṣyāpanīyate //
BoCA, 8, 186.2 vimārgāc cittamākṛṣya svālambananirantaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 4.1 uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam /
BKŚS, 5, 183.2 udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān //
BKŚS, 7, 10.2 tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā //
BKŚS, 7, 50.2 balād ākṛṣya gatavān svayam ucchiṣṭamodakān //
BKŚS, 8, 5.2 gaṇikāgaṇam ākṛṣṭapramattajanamānasam //
BKŚS, 8, 49.2 te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ //
BKŚS, 12, 27.1 tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram /
BKŚS, 12, 51.1 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām /
BKŚS, 15, 63.1 bhāryāṃ hariśikhasyāpi pāṇāv ākṛṣya gomukhaḥ /
BKŚS, 17, 28.1 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe /
BKŚS, 17, 65.2 dattavān svayam ākṛṣya mahyam ātmīyam āsanam //
BKŚS, 18, 111.2 nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati //
BKŚS, 18, 504.1 paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ /
BKŚS, 18, 549.2 śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ //
BKŚS, 18, 550.1 yadā nāśakad ākraṣṭum abdair bahutithair api /
BKŚS, 18, 615.2 anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam //
BKŚS, 18, 626.2 taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā //
BKŚS, 19, 71.1 ākṛṣṭe sthagikāyāś ca svasyāḥ phalakasaṃpuṭe /
BKŚS, 19, 79.2 nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata //
BKŚS, 20, 268.2 kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva //
BKŚS, 21, 134.2 durvāragurupūreṇa sahasākṛṣya nīyate //
BKŚS, 22, 160.2 anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām //
BKŚS, 27, 2.2 pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān //
Daśakumāracarita
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 316.1 ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 6, 272.1 aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
Divyāvadāna
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kirātārjunīya
Kir, 7, 4.1 tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 59.2 śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat //
KumSaṃ, 3, 53.1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
KumSaṃ, 7, 89.1 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
Kātyāyanasmṛti
KātySmṛ, 1, 28.2 yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 103.2 yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
Kāvyālaṃkāra
KāvyAl, 3, 22.2 ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ //
KāvyAl, 6, 26.2 na leśajñāpakākṛṣṭasaṃhati dhyāti vā yathā //
Kūrmapurāṇa
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
Liṅgapurāṇa
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
Matsyapurāṇa
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 120, 14.1 kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā /
MPur, 125, 56.1 ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite /
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 151, 11.1 tato'bhisaṃdhya daityāṃstānākarṇākṛṣṭakārmukaḥ /
MPur, 166, 5.2 prāṇāpānasamānādyān vāyūn ākarṣate hariḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 29, 51.2 hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //
Su, Sū., 29, 57.2 antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ //
Su, Cik., 22, 49.2 aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya galaśuṇḍikām //
Sūryasiddhānta
SūrSiddh, 2, 3.2 pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ //
SūrSiddh, 2, 11.2 ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ //
SūrSiddh, 2, 52.2 savyetarākṛṣṭatanur bhavet vakragatis tadā //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Tantrākhyāyikā
TAkhy, 1, 216.1 tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ //
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
Viṣṇupurāṇa
ViPur, 1, 9, 10.1 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
ViPur, 5, 28, 25.1 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ /
ViPur, 5, 33, 30.1 ākṛṣya lāṅgalāgreṇa musalenāvapothitam /
Śatakatraya
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 77.1 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam /
BhāgPur, 4, 22, 30.1 indriyairviṣayākṛṣṭairākṣiptaṃ dhyāyatāṃ manaḥ /
BhāgPur, 4, 26, 13.1 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ /
BhāgPur, 11, 13, 14.2 sarvato mana ākṛṣya mayy addhāveśyate yathā //
BhāgPur, 11, 14, 42.2 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ /
BhāgPur, 11, 14, 43.1 tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet /
BhāgPur, 11, 14, 44.1 tatra labdhapadaṃ cittam ākṛṣya vyomni dhārayet /
Bhāratamañjarī
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 205.1 śyenādanyakhagākṛṣṭamapatadyamunāmbhasi /
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
BhāMañj, 1, 541.2 kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā //
BhāMañj, 1, 784.2 balādākṛṣya jagrāha bhujābhyāṃ girigauravam //
BhāMañj, 1, 901.2 jagrāhākṛṣya keśeṣu mandārāmodaśāliṣu //
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1080.2 tadeva dhanurākṛṣya pārthivātsamupādravat //
BhāMañj, 5, 26.1 anākṛṣṭāsicāpānāṃ vismṛtaprathitāgasām /
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 463.1 tamabhyadhāvad ākarṇākṛṣṭakodaṇḍamaṇḍalaḥ /
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 138.2 saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam //
BhāMañj, 7, 367.2 ākṛṣyālambusaṃ vegānniṣpiṣya vidadhe vyasum //
BhāMañj, 7, 383.1 śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
BhāMañj, 7, 509.1 tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ /
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 7, 556.2 śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ //
BhāMañj, 7, 599.2 karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat //
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 8, 165.2 ācakarṣa raṇe dhvastaṃ taṃ hiḍimbāpatirbalāt //
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 11, 43.2 ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam //
BhāMañj, 12, 47.1 evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām /
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 13, 586.1 gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān /
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
Gītagovinda
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
Hitopadeśa
Hitop, 0, 9.2 pañcatantrāt tathānyasmād granthād ākṛṣya likhyate //
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 2, 31.7 anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān /
Hitop, 2, 31.8 ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ /
Hitop, 2, 111.13 tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Kathāsaritsāgara
KSS, 2, 1, 25.2 sāpyapsarā jhagityāsīt tadrūpākṛṣṭalocanā //
KSS, 2, 3, 68.1 tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 2, 4, 21.1 tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 3, 4, 82.2 nāvasannaprajākrandais tasyākraṣṭumaśakyata //
KSS, 3, 4, 172.2 tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ //
KSS, 3, 4, 174.1 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 6, 137.1 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
KSS, 3, 6, 189.2 upahārāya puruṣaṃ mantreṇākraṣṭum udyatā //
KSS, 3, 6, 192.2 viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham //
KSS, 3, 6, 194.2 sa mayātropahārārtham ākraṣṭum upakalpitaḥ //
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 5, 2, 50.1 te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt /
KSS, 5, 2, 106.1 ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
KSS, 5, 2, 150.1 tatastāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau /
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
KSS, 5, 3, 139.2 patito 'mbubhirākṛṣṭavahano vaḍavāmukhe //
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
KSS, 5, 3, 224.1 tad garbham etam ākarṣa pāṭayitvā mamodaram /
KSS, 5, 3, 225.2 tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā //
KSS, 5, 3, 261.2 ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ //
KSS, 6, 1, 64.2 ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā //
Mahācīnatantra
Mahācīnatantra, 7, 35.2 ākṛṣya pattrāṇy etāsām sabījāni prayatnataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
Rasahṛdayatantra
RHT, 5, 40.2 ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
Rasamañjarī
RMañj, 9, 25.2 striyam ākarṣati kṣipraṃ yantrametanna saṃśayaḥ //
RMañj, 9, 100.1 nadītīradvayākṛṣṭamṛdā devīsvarūpakam /
RMañj, 10, 58.2 śāstramālokya cākṛṣya racitā rasamañjarī //
Rasaprakāśasudhākara
RPSudh, 11, 131.2 paścādākṛṣṇakaṇakān ākṛṣya kila kaṇḍayet //
Rasaratnasamuccaya
RRS, 8, 61.0 agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
RRS, 12, 85.1 labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
RRS, 15, 16.1 svāṃgaśītalitaṃ kācaghaṭādākṛṣya taṃ rasam /
RRS, 15, 30.2 māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet //
RRS, 16, 20.1 ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
Rasaratnākara
RRĀ, R.kh., 10, 17.2 dinaikaṃ tailayantreṇa tailamākṛṣya yojayet //
Rasendracintāmaṇi
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
Rasendracūḍāmaṇi
RCūM, 4, 81.2 agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //
RCūM, 14, 61.1 yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet /
Rasendrasārasaṃgraha
RSS, 1, 338.1 kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
Smaradīpikā
Smaradīpikā, 1, 4.1 anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 17.0 ācchidyākṛṣyāpahṛtya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Tantrasāra
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 21, 25.1 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā //
Vetālapañcaviṃśatikā
VetPV, Intro, 46.1 gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam /
Ānandakanda
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
ĀK, 1, 20, 89.2 ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā //
ĀK, 1, 25, 81.1 agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /
ĀK, 2, 1, 133.1 kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet /
ĀK, 2, 4, 51.1 yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet /
Āryāsaptaśatī
Āsapt, 2, 134.2 ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ //
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Āsapt, 2, 336.1 netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā /
Āsapt, 2, 398.2 ākṛṣyate nalinyā nāsānikṣiptabaḍiśarajjur iva //
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Āsapt, 2, 563.2 balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti //
Āsapt, 2, 634.1 surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām /
Śukasaptati
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Dhanurveda
DhanV, 1, 24.1 vedhane caivamākṛṣya śarapāto yadā bhavet /
DhanV, 1, 118.1 lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet /
DhanV, 1, 126.1 ākarṣet kaiśikavyāye śikhāmācālayettataḥ /
DhanV, 1, 144.1 ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 2, 45.1 pūrakair vāyum ākṛṣya nāsāgram avalokayet /
GherS, 3, 54.2 nāsābhyāṃ prāṇam ākṛṣya apāne yojayed balāt //
GherS, 5, 67.2 punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi //
GherS, 5, 70.1 nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
GherS, 5, 74.1 jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ /
GherS, 5, 94.1 nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 47.1 sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ /
Gorakṣaśataka
GorŚ, 1, 39.1 rajjubaddho yathā śyeno gato 'py ākṛṣyate /
GorŚ, 1, 80.2 apānam ūrdhvam ākṛṣya mūlabandho 'bhidhīyate //
GorŚ, 1, 97.1 dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 8.1 prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 51.2 mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 57.1 jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam /
HYP, Tṛtīya upadeshaḥ, 61.2 apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate //
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 117.2 ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā //
Kokilasaṃdeśa
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 9, 56.3, 5.0 etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati //
Rasārṇavakalpa
RAK, 1, 482.2 nāginyā rasamākṛṣya ajāmūtraṃ tathaiva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 53.1 atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 35.1 halenākṛṣya sahasā gadāpātairapātayat /
SkPur (Rkh), Revākhaṇḍa, 169, 28.2 candratāmbūlasaurabhyairākarṣantīva manmatham //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.2 muṣṭikāriṣṭahanano lāṅgalākṛṣṭayāmunaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 10, 4.1 abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ /
UḍḍT, 12, 29.1 ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam /
Yogaratnākara
YRā, Dh., 225.1 athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām /