Occurrences

Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 2.1 vicinvatīm ākirantīm apsarāṃ sādhudevinīm /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.14 ācakrur agnim ūtaye /
Arthaśāstra
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
Avadānaśataka
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 19, 3.3 timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā //
MBh, 1, 63, 13.2 bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam //
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 67, 14.10 idaṃ śailakuśākīrṇaṃ pallavair upasevitam /
MBh, 1, 131, 14.1 ramaṇīye janākīrṇe nagare vāraṇāvate /
MBh, 1, 134, 5.2 alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam //
MBh, 1, 168, 20.1 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana /
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 213, 33.3 susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam //
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 2, 18, 30.1 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam /
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 100, 9.2 ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ //
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 141, 25.1 kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam /
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 13.1 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ /
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 155, 57.2 suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca //
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 166, 6.2 apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt //
MBh, 3, 179, 10.1 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat /
MBh, 3, 186, 92.2 sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm //
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 198, 67.1 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm /
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 4, 1, 10.6 ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca /
MBh, 4, 5, 13.8 vipulākīrṇaśākhā ca vāyasair upasevitā /
MBh, 4, 24, 12.2 janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca //
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 31, 13.2 ākīrṇā vasudhā tatra śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 12, 6.2 nānājanapadākīrṇo maṇividrumacitritaḥ //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 113, 6.2 ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 131, 118.2 dyaur ivoditacandrārkā grahākīrṇā yugakṣaye //
MBh, 7, 162, 18.2 kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api /
MBh, 7, 163, 35.1 tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam /
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 7, 170, 20.1 śastrākṛtibhir ākīrṇam atīva bharatarṣabha /
MBh, 8, 14, 30.2 ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān //
MBh, 8, 36, 8.2 śakragopagaṇākīrṇā prāvṛṣīva yathā dharā //
MBh, 9, 14, 36.1 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat /
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 40, 1.2 brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ /
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 162, 29.2 grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā //
MBh, 12, 162, 40.2 grāme dasyujanākīrṇe vyacarat sarvatodiśam //
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 237, 11.2 śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 289, 52.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā //
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 314, 4.1 tam apsarogaṇākīrṇaṃ gītasvananināditam /
MBh, 12, 336, 58.1 yadyekāntibhir ākīrṇaṃ jagat syāt kurunandana /
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 13, 14, 33.2 kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam /
MBh, 13, 109, 54.2 sa gatvā strīśatākīrṇe ramate bharatarṣabha //
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 109, 60.1 patākādīpikākīrṇe divyaghaṇṭāninādite /
MBh, 13, 110, 57.1 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam /
MBh, 13, 110, 63.2 jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ //
MBh, 14, 45, 4.2 ghoramohajanākīrṇaṃ vartamānam acetanam //
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
MBh, 16, 4, 14.1 tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam /
Manusmṛti
ManuS, 6, 51.2 ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet //
Rāmāyaṇa
Rām, Bā, 27, 16.1 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca /
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Bā, 50, 23.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Ay, 24, 14.1 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 45, 16.1 anuraktajanākīrṇā sukhālokapriyāvahā /
Rām, Ay, 65, 16.2 bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā //
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 87, 11.2 hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram //
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ay, 89, 9.2 kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm //
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Ār, 10, 38.2 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ //
Rām, Ār, 11, 16.2 praśāntahariṇākīrṇam āśramaṃ hy avalokayan //
Rām, Ār, 14, 13.1 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Rām, Ār, 33, 18.1 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam /
Rām, Ār, 71, 17.3 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām //
Rām, Ki, 1, 28.2 haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā //
Rām, Ki, 25, 37.1 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā /
Rām, Ki, 29, 29.2 cakravākagaṇākīrṇā vibhānti salilāśayāḥ //
Rām, Ki, 30, 16.1 tām apaśyad balākīrṇāṃ harirājamahāpurīm /
Rām, Ki, 42, 21.2 haṃsakāraṇḍavākīrṇā apsarogaṇasevitā //
Rām, Ki, 59, 7.1 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān /
Rām, Su, 2, 11.2 pādapān vihagākīrṇān pavanādhūtamastakān //
Rām, Su, 2, 12.1 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ /
Rām, Su, 2, 16.2 aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm //
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 5, 36.2 dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam //
Rām, Su, 7, 6.1 tannakramakarākīrṇaṃ timiṃgilajhaṣākulam /
Rām, Su, 7, 47.1 haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 40, 16.2 nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam //
Rām, Su, 54, 11.2 nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam //
Rām, Yu, 4, 79.2 dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam //
Rām, Yu, 34, 25.2 trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ //
Rām, Yu, 46, 27.1 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām /
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Rām, Utt, 25, 3.1 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam /
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 70, 19.2 prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi //
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Rām, Utt, 89, 9.2 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā //
Rām, Utt, 90, 25.2 hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat //
Rām, Utt, 91, 10.2 varṣaiḥ pañcabhir ākīrṇo viṣayair nāgaraistathā //
Rām, Utt, 100, 5.1 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule /
Saundarānanda
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.1 śatrusattragaṇākīrṇagaṇikāpaṇikāśanam /
AHS, Sū., 3, 37.2 niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca //
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
Bodhicaryāvatāra
BoCA, 3, 12.2 ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ //
BoCA, 10, 34.2 buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 72.1 tatas tan makarākīrṇaṃ poteneva mahārṇavam /
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 23, 35.1 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ /
Daśakumāracarita
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 292.0 rohitakāñ janapadān ṛddhāṃśca kṣemāṃśca subhikṣāṃśca ākīrṇabahujanamanuṣyāṃśca //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 236.1 asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 266.1 śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 20, 18.1 ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca //
Divyāv, 20, 20.1 aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Divyāv, 20, 21.1 saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ //
Divyāv, 20, 22.1 ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Kirātārjunīya
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 7, 18.1 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā /
Kir, 7, 36.1 ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu /
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 3.1 saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam /
Kāvyālaṃkāra
KāvyAl, 4, 40.1 antaryodhaśatākīrṇaṃ sālaṅkāyananetṛkam /
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
Kūrmapurāṇa
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
KūPur, 1, 46, 39.1 gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
KūPur, 1, 47, 54.2 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 5.2 nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite //
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
Matsyapurāṇa
MPur, 11, 44.2 kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat //
MPur, 83, 45.1 apsarogaṇagandharvairākīrṇena virājatā /
MPur, 113, 8.2 nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ //
MPur, 136, 15.2 kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva //
MPur, 148, 8.1 sarvartukusumākīrṇaṃ nānauṣadhividīpitam /
MPur, 148, 28.1 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi /
MPur, 154, 301.2 divyapuṣpalatākīrṇaṃ siddhagandharvasevitam //
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
MPur, 154, 303.1 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam /
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 172, 32.1 jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam /
MPur, 173, 4.1 īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam /
Nāṭyaśāstra
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
Suśrutasaṃhitā
Su, Sū., 6, 36.1 paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ /
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Utt., 64, 45.2 pratyagrakusumākīrṇe śayane harmyasaṃsthite //
Viṣṇusmṛti
ViSmṛ, 71, 65.1 nādhārmikajanākīrṇe //
Śatakatraya
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Bhāratamañjarī
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 7, 28.2 ākīrṇāndraupadīputrānvilokya tamupādravan //
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 255.2 raṇe reṇubhirākīrṇaḥ śeṣe kathamanāthavat //
BhāMañj, 7, 406.1 ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam /
BhāMañj, 7, 660.1 ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā /
BhāMañj, 8, 137.1 uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
BhāMañj, 13, 591.1 utsanne dharmasaṃtāne śavākīrṇe mahītale /
BhāMañj, 13, 1015.3 śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ //
BhāMañj, 13, 1475.2 ākīrṇahāsakusumāṃ vilolālakaṣaṭpadām /
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
Garuḍapurāṇa
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
Hitopadeśa
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Kathāsaritsāgara
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 3, 4, 50.1 tataḥ patākāvidyudbhir ākīrṇe gaganāntare /
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 2, 42.1 haṃsakāraṇḍavākīrṇe cakravākopaśobhite /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 17.1 khadirādidrumākīrṇaṃ bhūricitrakaveṇukam /
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
Skandapurāṇa
SkPur, 7, 12.2 nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
SkPur, 9, 26.3 anekavihagākīrṇaṃ latāvṛkṣakṣupākulam //
SkPur, 13, 127.2 nānāvādyaśatākīrṇe brahmā mama pitā svayam //
SkPur, 22, 16.2 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Ānandakanda
ĀK, 1, 13, 4.1 nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule /
ĀK, 1, 19, 39.1 sphuritoḍukulākīrṇā rātrayaśca manoharāḥ /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
Haṃsadūta
Haṃsadūta, 1, 33.1 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā /
Kokilasaṃdeśa
KokSam, 1, 74.2 ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.1 nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam /
Rasakāmadhenu
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 14, 61.2 śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā //
SkPur (Rkh), Revākhaṇḍa, 21, 42.2 gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite //
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 26, 61.2 evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 63.2 rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam //
SkPur (Rkh), Revākhaṇḍa, 26, 66.1 evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam /
SkPur (Rkh), Revākhaṇḍa, 28, 45.3 haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 34.1 evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 53, 19.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 60, 15.2 anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 85, 32.2 kadambapāṭalākīrṇe bilvanāraṅgaśobhite //
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 167, 6.1 brahmacāribhirākīrṇaṃ gārhasthye supratiṣṭhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /