Occurrences

Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Ṛtusaṃhāra
Kathāsaritsāgara
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 96, 53.76 apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ /
MBh, 1, 96, 53.84 pāñcālarājam ākrandat pragṛhya subhujā bhujau /
MBh, 3, 60, 25.2 ākrandatīm upaśrutya javenābhisasāra ha //
MBh, 3, 154, 7.2 ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ //
MBh, 7, 53, 25.1 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna /
MBh, 7, 100, 12.1 athākrandad bhīmaseno dhṛṣṭadyumnaśca māriṣa /
MBh, 10, 8, 97.2 gotranāmabhir anyonyam ākrandanta tato janāḥ //
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 320, 22.1 tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā /
Rāmāyaṇa
Rām, Ār, 43, 3.1 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi /
Rām, Utt, 12, 24.1 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 163.2 athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī //
BKŚS, 18, 678.1 ākrandantī tatas tāram āvayor vāmadakṣiṇe /
Daśakumāracarita
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
Matsyapurāṇa
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
Kathāsaritsāgara
KSS, 5, 3, 123.2 tatrasthaiścāham ākrandan dṛṣṭvā cātrādhiropitaḥ //
Haṃsadūta
Haṃsadūta, 1, 15.1 balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 218, 27.2 ākrandamānāṃ jananīṃ dadarśa piturantike //