Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
Atharvaveda (Śaunaka)
AVŚ, 8, 8, 16.1 ima uptā mṛtyupāśā yān ākramya na mucyase /
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 5, 10, 1.3 tena sa ūrdhva ākramate /
BĀU, 5, 10, 1.7 tena sa ūrdhva ākramate /
BĀU, 5, 10, 1.11 tena sa ūrdhva ākramate /
Chāndogyopaniṣad
ChU, 8, 6, 5.2 athaitair eva raśmibhir ūrdhvam ākramate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 1.0 agnīṣomau praṇeṣyatsu vedim ākrāmen mantreṇa //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
Gopathabrāhmaṇa
GB, 2, 3, 17, 11.0 adhvaryur asyākrāntenākrāmayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 25, 6.2 sa udyann eva vāyoḥ pṛṣṭha ākramate /
Jaiminīyabrāhmaṇa
JB, 1, 139, 22.0 sa yathākramaṇād ākramaṇam ākramyodanyāt tādṛk tat //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
Jaiminīyaśrautasūtra
JaimŚS, 13, 1.0 prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākrāmati //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 24.0 ākramya pādena sīsaṃ nirasyati pratyastam iti //
Kāṭhakasaṃhitā
KS, 8, 1, 30.0 teṣāṃ mithunau divam ākrametām //
KS, 8, 5, 22.0 tasmād ākramyaḥ //
KS, 8, 5, 27.0 tasmān nākramyaḥ //
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 21, 6, 51.0 yaḥ prathamaḥ paśur ākrāmati ta ārtim ārchanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 44.0 prathamā iva divam ākramanta //
MS, 2, 2, 13, 30.0 yad āgneya imāṃ tenākramate //
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 9.0 naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramante //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
Taittirīyasaṃhitā
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 5, 1, 2, 55.1 āgatya vājy adhvana ākramya vājin pṛthivīm iti āha //
TS, 6, 3, 2, 1.6 antarikṣa evākramate /
TS, 6, 6, 1, 5.0 antarikṣa evākramate //
Taittirīyāraṇyaka
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.8 eṣa ha vā asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.10 etāṃ ha vā asyogradevo rājanir ācakrāma //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 11.1 ākramya vājinn ity aśvena mṛdam ākramayati //
VārŚS, 2, 1, 6, 21.0 pṛthivīm ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 2, 1, 10.1 antarikṣam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 2, 2, 18.1 divam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
VārŚS, 3, 4, 3, 8.1 aśvākrānta ārciṣyānupayacchanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 9.1 ākramya vā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.1 athākramate /
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 6, 3, 3, 11.1 ākramya vājin /
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 5.0 dakṣiṇena jānunākramya mūle kuśataruṇān //
Ṛgvedakhilāni
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
Buddhacarita
BCar, 14, 27.1 upapannāstathā ceme mātsaryākrāntacetasaḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Śār., 1, 7.1 vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt /
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Mahābhārata
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 87, 10.3 yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 87, 15.3 yadyantarikṣe yadi vā divi śritāstān ākrama kṣipram apetamohaḥ //
MBh, 1, 88, 16.3 ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī /
MBh, 1, 92, 44.2 sūtake kaṇṭham ākramya tān nināya yamakṣayam /
MBh, 1, 95, 10.2 antāya kṛtvā gandharvo divam ācakrame tataḥ //
MBh, 1, 104, 12.2 dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ /
MBh, 1, 119, 34.5 ākrāman nāgabhavane tadā nāgakumārakān /
MBh, 1, 119, 43.63 ākramya nāgabhavane tathā nāgakumārakān /
MBh, 1, 139, 7.1 ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api /
MBh, 1, 143, 20.13 bhīmasenam upādāya ūrdhvam ācakrame tataḥ //
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 202, 15.2 nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 218, 7.2 ūrdhvam ācakrame sā tu pannagī putragṛddhinī //
MBh, 2, 13, 7.4 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ /
MBh, 2, 71, 31.1 ityuktvā divam ākramya kṣipram antaradhīyata /
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 12, 64.1 ākramya sa kaṭīdeśe jānunā rākṣasādhamam /
MBh, 3, 20, 27.2 saubham āsthāya rājendra divam ācakrame tadā //
MBh, 3, 43, 27.2 ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ //
MBh, 3, 43, 37.1 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ /
MBh, 3, 129, 5.2 majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ //
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 188, 34.1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MBh, 3, 188, 34.1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 234, 19.1 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ /
MBh, 3, 239, 4.2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ //
MBh, 3, 240, 33.2 rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ //
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 259, 34.1 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ /
MBh, 3, 259, 39.2 ākramya ratnānyaharat kāmarūpī vihaṃgamaḥ //
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 263, 6.2 ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ //
MBh, 3, 278, 23.3 tasya doṣo mahān eko guṇān ākramya tiṣṭhati //
MBh, 4, 21, 37.1 nāgo bilvam ivākramya pothayiṣyāmyahaṃ śiraḥ /
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 62, 8.1 tau vihāyasam ākrāntau dṛṣṭvā śākunikastadā /
MBh, 5, 131, 29.1 mā dhūmāya jvalātyantam ākramya jahi śātravān /
MBh, 5, 137, 15.2 sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ //
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 6, 3, 12.2 dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati //
MBh, 6, 3, 14.1 bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate /
MBh, 6, 3, 15.2 aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 31, 14.2 śiraḥ pradhvaṃsayāmāsa vakṣasyākramya kuñjaraḥ //
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 165, 39.2 divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam //
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 8, 66, 10.2 ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ //
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 10, 8, 33.1 tam apyākramya pādena kaṇṭhe corasi caujasā /
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 204, 9.2 tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 289, 19.2 ākrānta indhanaiḥ sthūlaistadvad yogo 'balaḥ prabho //
MBh, 12, 290, 86.2 ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ //
MBh, 12, 308, 164.1 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ /
MBh, 12, 318, 34.2 ākramya roga ādatte paśūn paśupaco yathā //
MBh, 12, 326, 72.1 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 13, 67, 9.2 tam ākramyānayāmāsa pratiṣiddho yamena yaḥ //
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ /
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 117, 30.2 ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ //
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
MBh, 18, 4, 7.2 vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam //
Manusmṛti
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
ManuS, 8, 22.1 yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam /
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Rāmāyaṇa
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Bā, 34, 10.3 trailokyaṃ katham ākramya gatā nadanadīpatim //
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Ay, 36, 16.2 śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā //
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 14, 9.1 sa taṃ ruciram ākramya deśam āśramakarmaṇi /
Rām, Ār, 53, 4.2 vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave //
Rām, Ār, 69, 22.1 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam /
Rām, Ki, 7, 10.2 sa majjaty avaśaḥ śoke bhārākrānteva naur jale //
Rām, Ki, 19, 2.2 rāmabāṇena cākrānto jīvitānte mumoha saḥ //
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 54, 15.1 tena pādatalākrāntā ramyeṣu girisānuṣu /
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Su, 60, 6.1 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ /
Rām, Yu, 31, 77.2 tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ //
Rām, Yu, 56, 4.2 mahodaramahāpārśvau śokākrāntau babhūvatuḥ //
Rām, Yu, 90, 30.2 ākramyāṅgārakastasthau viśākhām api cāmbare //
Rām, Yu, 99, 6.1 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam /
Rām, Yu, 105, 27.1 nihato rāvaṇo rāma prahṛṣṭo divam ākrama /
Rām, Utt, 6, 13.2 ākramya varadānena sthānānyapahṛtāni naḥ //
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //
Rām, Utt, 39, 21.2 rarāja hemaśailendraścandreṇākrāntamastakaḥ //
Rām, Utt, 66, 12.1 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ /
Rām, Utt, 68, 2.2 aham ākramituṃ saumya tad araṇyam upāgamam //
Rām, Utt, 69, 18.2 ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase //
Saundarānanda
SaundĀ, 6, 2.1 sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām /
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 10, 26.2 ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ //
Saṅghabhedavastu
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Agnipurāṇa
AgniPur, 14, 14.2 dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Śār., 5, 51.2 varṇam ākrāmati chāyā prabhā varṇaprakāśinī //
AHS, Śār., 5, 83.1 tantumān makṣikākrānto rājīmāṃścandrakair yutaḥ /
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Nidānasthāna, 13, 67.2 asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Cikitsitasthāna, 11, 49.1 mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā /
AHS, Cikitsitasthāna, 21, 51.1 śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ /
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
Bhallaṭaśataka
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 11, 32.1 kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ /
BKŚS, 13, 15.1 balavadbhyām athākramya madena madanena ca /
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 18, 138.2 apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam //
BKŚS, 18, 257.2 yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ //
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
BKŚS, 18, 538.2 vihāyastalam ākrāmann indor iva marīcayaḥ //
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 20, 421.2 saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ //
BKŚS, 20, 425.1 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 18, 465.2 ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām //
Harivaṃśa
HV, 20, 5.1 ūrdhvam ācakrame tasya somatvaṃ bhāvitātmanaḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 11, 7.2 cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam //
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.1 citram ākrāntaviśvo 'pi vikramas te na tṛpyati /
Kūrmapurāṇa
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 31, 25.2 pipāsayādhunākrānto na jānāmi hitāhitam //
KūPur, 2, 11, 49.1 aśubhe durjanākrānte maśakādisamanvite /
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
Liṅgapurāṇa
LiPur, 1, 8, 80.2 aśubhe durjanākrānte maśakādisamanvite //
LiPur, 1, 20, 35.2 śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ //
LiPur, 1, 53, 41.2 koṭiyojanamākramya maharloko dhruvāddhruvaḥ //
LiPur, 1, 94, 27.2 tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ //
LiPur, 2, 22, 32.1 mārgeṇārghyapavitreṇa tadākramya ca pādukam /
Matsyapurāṇa
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 47, 216.1 yugākhyā daśa sampūrṇā devānākramya mūrdhani /
MPur, 120, 6.1 makarandasabhākrāntanayanā kācidaṅganā /
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 133, 60.2 ākramya nandī vṛṣabhastasthau tasmiñchivecchayā //
MPur, 146, 31.2 ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā //
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 148, 71.2 tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ //
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 150, 126.2 keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam //
MPur, 166, 11.1 vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
NāSmṛ, 2, 19, 4.2 suptān pramattāṃś ca narā muṣṇanty ākramya caiva te //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
PABh zu PāśupSūtra, 1, 16, 14.0 tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ //
PABh zu PāśupSūtra, 5, 7, 30.0 ākramya vaśīkartavyāni //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 19, 31.2 vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva //
Su, Sū., 23, 18.1 tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ /
Su, Cik., 5, 35.2 tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam //
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Utt., 42, 123.2 prakupyati yadā kukṣau vahnimākramya mārutaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 9, 88.1 upary ākrāntavāñchailaṃ bṛhadrūpeṇa keśavaḥ /
ViPur, 1, 15, 148.1 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam /
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 19, 62.2 ākramya cayanaṃ cakruryojanāni sahasraśaḥ //
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
ViPur, 5, 11, 11.1 kroḍena vatsānākramya tasthuranyā mahāmune /
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
ViPur, 6, 4, 1.2 saptarṣisthānam ākramya sthite 'mbhasi mahāmune /
Viṣṇusmṛti
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 33, 3.1 tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate //
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 97, 15.1 puram ākramya sakalaṃ śete yasmān mahāprabhuḥ /
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Yājñavalkyasmṛti
YāSmṛ, 1, 152.2 nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca //
Śatakatraya
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
ŚTr, 2, 28.2 gacchāmaḥ sadma yāvad vikasitanayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām //
ŚTr, 2, 28.2 gacchāmaḥ sadma yāvad vikasitanayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām //
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
ŚTr, 3, 8.1 valibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ /
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 16.2 gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā //
BhāgPur, 3, 13, 47.3 salile svakhurākrānta upādhattāvitāvanim //
BhāgPur, 4, 5, 22.1 ākramyorasi dakṣasya śitadhāreṇa hetinā /
BhāgPur, 4, 8, 50.2 hṛtpadmakarṇikādhiṣṇyam ākramyātmany avasthitam //
BhāgPur, 4, 16, 7.1 titikṣatyakramaṃ vainya uparyākramatāmapi /
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 11, 7, 37.1 bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ /
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
Bhāratamañjarī
BhāMañj, 1, 94.2 akālamūṣikākrāntāstavaiva pitaro vayam //
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 437.1 sa tatra manmathākrāntastāmeva hṛdayasthitām /
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
BhāMañj, 6, 270.2 ākrāntabhuvanābhogairnādṛśyanta diśo daśa //
BhāMañj, 7, 421.2 paśyāmi timirākrāntāḥ kaśmalābhihato diśaḥ //
BhāMañj, 13, 518.2 anaśvaram anākramyaṃ maryādā mānināṃ dhanam //
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 661.2 taravastadbalākrāntā viśīryante patanti ca //
BhāMañj, 13, 1011.1 taṃ tayā gūḍhamākrāntaṃ cirāya caturānanaḥ /
BhāMañj, 13, 1050.3 guhyakādhipaterdehaṃ praviśyākramya sarvataḥ //
BhāMañj, 13, 1116.1 yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā /
BhāMañj, 13, 1586.2 munayaste kṣudhākrāntāḥ sthālyāṃ paktuṃ samudyayuḥ //
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
GarPur, 1, 154, 17.2 uṣṇākrāntasya sahasā śītāmbho bhajatas tṛṣā //
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 164, 5.2 lomatvaksnāyudhamanīrākrāmati yathākramam //
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
Gītagovinda
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
Hitopadeśa
Hitop, 1, 24.2 śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale /
Hitop, 1, 70.2 tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati /
Hitop, 2, 97.2 sarvasvaṃ grasate bandhur ākramya jñātibhāvataḥ //
Hitop, 3, 70.2 vijigīṣur yathā parabhūmim ākramati tathā kathaya /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Kathāsaritsāgara
KSS, 1, 1, 15.2 yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati //
KSS, 1, 5, 3.2 tatkāryacintayākrāntaḥ svadharmo me 'vasīdati //
KSS, 1, 6, 14.1 tataḥ sa madanākrānto nivedyānvayanāmanī /
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 1, 7, 37.2 śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana //
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 3, 77.2 dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat //
KSS, 3, 4, 187.2 gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī //
KSS, 3, 4, 235.1 vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam /
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 3, 6, 93.1 saputraṃ ca tam ākrāntaśatakratuparākramam /
KSS, 3, 6, 143.1 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
KSS, 4, 1, 139.2 abhūd vāsavadattā sā taccintākrāntamānasā //
KSS, 4, 2, 81.1 dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
KSS, 4, 2, 145.1 tatastadvismayākrānto nandatsvajanabāndhavaḥ /
KSS, 5, 2, 85.2 sukhaduḥkhādbhutākrāntastam āmantrya tato yayau //
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 6, 1, 124.1 tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 13.2 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 1.0 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
Narmamālā
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
Rasahṛdayatantra
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
Rasārṇava
RArṇ, 12, 124.1 ākramya vāmapādena paśyedgaganamaṇḍalam /
Rājanighaṇṭu
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, 13, 175.1 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 5.0 tathā dhūmādibhir avilaṅghitām anākrāntām //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.1 tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2 tattathā balamākramya na cirāt sampravartate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.1 durbalo'pi tadākramya yataḥ kārye pravartate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 48.2 tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrasāra
TantraS, 6, 51.0 sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite //
Tantrāloka
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 5, 109.2 yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit //
TĀ, 6, 161.2 ākramya nāde līyeta gṛhītvā sacarācaram //
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
Ānandakanda
ĀK, 1, 10, 51.1 pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
ĀK, 1, 14, 42.4 viṣaṃ nākrāmati /
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
Āryāsaptaśatī
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 177.2 antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 8.0 param iti duḥkhānākrāntam //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 1.0 vaśī yadyasukhaiḥ kasmādbhāvair ākramyate ityasyottaraṃ vaśītyādi //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 8.0 atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 1.0 tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 13.0 parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
Dhanurveda
DhanV, 1, 38.1 guṇahīnaṃ guṇākrāntaṃ kāṇḍadoṣasamanvitam /
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
Haribhaktivilāsa
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana //
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Kokilasaṃdeśa
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.3 gadākrāntasya dehasya sthānānyaṣṭau parīkṣayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 13, 118.1 tasya māraḥ pāpīyāṃstraidhātukamākrāmati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 43, 30.2 prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 37.2 svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt //
SkPur (Rkh), Revākhaṇḍa, 48, 61.2 kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 3.1 purā kalpe 'suragaṇairākrānte bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 212, 6.2 bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 15.1 bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /