Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Śatakatraya

Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 15.0 yathābhipretamitarāṃ brahmacāryākrośet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
Jaiminīyabrāhmaṇa
JB, 2, 298, 6.0 ghnanta ākrośanto yanti //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 2, 27, 14.0 jihvācchedanaṃ śūdrasyāryaṃ dhārmikam ākrośataḥ //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 54.1 nābhidhyāyenna cākrośed ahitaṃ na samācaret /
Mahābhārata
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 3, 30, 27.1 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 169, 4.1 tasmin ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ /
MBh, 7, 169, 10.2 gurum ākrośataḥ kṣudra na cādharmeṇa pātyase //
MBh, 8, 30, 18.2 ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ //
MBh, 11, 22, 14.2 pramāpayati cātmānam ākrośati ca pāṇḍavān //
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 33, 8.2 ākrośantyaḥ kṛśā dīnā nipatantyaśca bhūtale //
MBh, 12, 115, 1.3 ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama //
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 96, 16.2 pratyākrośed ihākruṣṭastāḍitaḥ pratitāḍayet /
MBh, 13, 112, 53.1 mātāpitaram ākruśya sārikaḥ samprajāyate /
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
Manusmṛti
ManuS, 6, 48.1 krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet /
ManuS, 8, 267.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
Rāmāyaṇa
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 43, 35.1 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 106.2 uccair bhartṛsamāvasthām ākrośat kundamālikām //
Daśakumāracarita
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 8, 136.0 hatabāndhavā hṛtavittā vadhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ //
Divyāvadāna
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.1 ākrośaty avajānāti kadarthayati nindati /
Kāvyālaṃkāra
KāvyAl, 2, 94.1 ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan /
Matsyapurāṇa
MPur, 36, 7.1 ākruśyamāno nākrośenmanyumeva titikṣati /
MPur, 36, 7.1 ākruśyamāno nākrośenmanyumeva titikṣati /
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
Nāradasmṛti
NāSmṛ, 2, 15/16, 16.1 śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 4, 12, 8.2 ākrośamāno nākrośenmanyureva titikṣati /
PABh zu PāśupSūtra, 4, 12, 8.2 ākrośamāno nākrośenmanyureva titikṣati /
Tantrākhyāyikā
TAkhy, 1, 53.1 suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ //
TAkhy, 1, 61.1 asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ //
TAkhy, 1, 77.1 kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat //
Śatakatraya
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //