Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.3 ākhyātāny apy adhītāni dharmaśāstrāṇi yāny uta //
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 1, 18, 17.2 ākhyāhy anantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam //
BhāgPur, 2, 8, 29.2 ānupūrvyeṇa tat sarvam ākhyātum upacakrame //
BhāgPur, 3, 7, 35.2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 3, 10, 28.2 daśaite vidurākhyātāḥ sargās te viśvasṛkkṛtāḥ //
BhāgPur, 3, 19, 33.2 iti kauṣāravākhyātām āśrutya bhagavatkathām /
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 8, 5.1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 10, 4, 2.2 ācakhyurbhojarājāya yadudvignaḥ pratīkṣate //
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 17, 2.2 svadharmeṇāravindākṣa tan mamākhyātum arhasi //
BhāgPur, 11, 19, 8.3 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam //