Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 92.1 tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ /
BKŚS, 3, 27.2 ākhyad aṅgāravatyai sa tannaptur vṛttam īdṛśam //
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 5, 87.2 anākhyāte hi garbhasya vaiphalyam api dṛśyate //
BKŚS, 5, 177.1 padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat /
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā /
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
BKŚS, 7, 56.1 anyac ca rājasaṃdeśam ākhyātum aham āgataḥ /
BKŚS, 8, 30.1 mṛgayeti mayākhyāte yāte senāpatau vayam /
BKŚS, 9, 52.2 calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham //
BKŚS, 9, 71.2 prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti //
BKŚS, 10, 178.1 yadi ca svayam ākhyātum aśaktā bhartṛdārikā /
BKŚS, 10, 181.2 mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ //
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 11, 103.2 gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 221.1 bhoḥ sādho gaṅgadattasya gṛham ākhyāyatām iti /
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 298.2 kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha //
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 421.1 vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 19, 61.2 bharadvājasutākhyātum upākrāmata vṛttakam //
BKŚS, 19, 97.2 sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti //
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
BKŚS, 20, 124.1 dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ /
BKŚS, 20, 149.2 avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam //
BKŚS, 20, 181.2 megharājyā yathākhyātaṃ jitaḥ sa capalas tathā //
BKŚS, 20, 197.2 megharājyā yad ākhyātaṃ tad evākhyātam āha ca //
BKŚS, 20, 197.2 megharājyā yad ākhyātaṃ tad evākhyātam āha ca //
BKŚS, 20, 234.2 bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti //
BKŚS, 20, 288.1 prasannavadanaṃ cārāt tad ākhyātaṃ prasannakam /
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 21, 12.2 ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti //
BKŚS, 21, 21.2 gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ //
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 49.2 taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti //
BKŚS, 22, 138.2 varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām //
BKŚS, 23, 1.1 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau /
BKŚS, 23, 4.1 gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham /
BKŚS, 23, 48.2 akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam //
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 24, 28.2 ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti //
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 35.2 kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ //
BKŚS, 25, 10.1 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ /
BKŚS, 25, 14.2 ayam ārabhatākhyātuṃ lajjāmantharitākṣaram //
BKŚS, 26, 29.2 baṭunākhyātam āhvāyya pṛṣṭavān satyakauśikam //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //