Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 13, 4.8 bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ //