Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 4.1 akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 67.1 āgatā ca sā tantravāyī dūtikām apṛcchat //
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 129.1 tān āsādya punar āgamiṣyāma iti kathayāmāsuḥ //
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
TAkhy, 1, 410.1 avaśyam eta āgantāraḥ //
TAkhy, 1, 435.1 asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
TAkhy, 1, 589.1 punar āgamiṣyāmi //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 53.1 taṃ dṛṣṭvāśubhanimittapracodito bhayam āgataḥ //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 113.1 anye ca ye mamānucarāḥ ta āgatya mām abruvan //
TAkhy, 2, 137.1 āgacchata gacchāmaḥ //
TAkhy, 2, 146.1 tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat //
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
TAkhy, 2, 220.1 evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham //
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
TAkhy, 2, 389.1 tadvidham idam asambaddhatayā tvayy āgatam //