Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 1, 6.6 te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ /
ŚBM, 2, 1, 4, 1.4 te 'sya viśve devā gṛhān āgacchanti /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 1.7 yaśa evaitad draṣṭum āgacchanti /
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 8.1 āgatya vājyadhvānamiti /
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
ŚBM, 6, 7, 4, 4.5 adbhyo vā eṣa prathamam ājagāma /
ŚBM, 10, 6, 1, 2.3 te hāśvapatiṃ kaikeyam ājagmuḥ /
ŚBM, 10, 6, 1, 4.9 pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.9 ātmā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 8, 4, 7.3 tebhya āgatebhya āñjanābhyañjane prayacchanti /