Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 3, 16.16 tatkasya hetoḥ imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ yaduta prajñāpāramitām /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.19 aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.7 ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.10 ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.13 ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.16 ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.25 ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.3 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 4, 4.4 ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.5 aham api kauśika etarhi tathāgato 'rhan samyaksaṃbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.8 bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.2 dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 10.4 veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 14.1 punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati /
ASāh, 11, 14.3 yathā punarmama sūtrāgataṃ sūtraparyāpannam iyaṃ sā prajñāpāramitā /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.19 aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //