Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 21, 33.2 evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 29, 24.2 goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ //
Su, Sū., 35, 13.3 samatvāgatavīryau tau jānīyāt kuśalo bhiṣak //
Su, Sū., 35, 44.2 svadeśe nicitā doṣā anyasmin kopamāgatāḥ //
Su, Sū., 45, 205.2 sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 47.1 sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ /
Su, Nid., 16, 52.2 jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam //
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Cik., 1, 119.1 makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 19, 38.1 śastreṇopacareccāpi pākamāgatamāśu vai /
Su, Cik., 38, 21.1 jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ /
Su, Ka., 3, 29.1 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 1, 20.2 sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ //
Su, Utt., 17, 52.1 vivarjayetsirāmokṣaṃ timire rāgamāgate /
Su, Utt., 18, 65.1 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam /
Su, Utt., 20, 7.1 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati /
Su, Utt., 39, 17.1 sahitā rasamāgatya rasasvedapravāhiṇām /
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 41, 26.2 keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ //
Su, Utt., 42, 3.1 yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ /
Su, Utt., 49, 7.2 ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt //
Su, Utt., 66, 11.1 pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ /