Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 3, 118.2 āgacchata bhavantaḥ kumārakā nirgacchata //
SDhPS, 3, 133.1 āgacchantu bhavanto nirdhāvantvasmānniveśanāt //
SDhPS, 3, 135.1 āgacchata śīghraṃ teṣāṃ kāraṇaṃ nirdhāvata //
SDhPS, 4, 47.1 ayaṃ ca svayamevehāgataḥ //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 102.2 āgaccha tvaṃ bhoḥ puruṣa //
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
SDhPS, 7, 272.2 āgacchantu bhavantaḥ sattvāḥ //
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 49.1 atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 72.1 te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 88.1 asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 190.1 atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ //
SDhPS, 13, 57.1 sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā dharmaṃ deśayati //
SDhPS, 13, 57.1 sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā dharmaṃ deśayati //
SDhPS, 14, 1.1 atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan //
SDhPS, 14, 39.1 kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti //
SDhPS, 14, 69.2 kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ /
SDhPS, 14, 109.1 kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ /
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 60.1 atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet //
SDhPS, 15, 63.2 diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ //
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 17, 37.2 āgaccha tvaṃ bhoḥ puruṣa //
SDhPS, 17, 39.1 sa ca puruṣastasya tāṃ protsāhanām āgamya yadi muhūrtamātramapi śṛṇuyāt sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhair bodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate //