Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasamañjarī
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Vātūlanāthasūtravṛtti
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 6.0 abhita etam agniṃ gā sthāpayati yathā dhūmam ājighreyur iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
Taittirīyasaṃhitā
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
Vārāhagṛhyasūtra
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
Āpastambaśrautasūtra
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
Aṣṭasāhasrikā
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
Carakasaṃhitā
Ca, Sū., 17, 9.1 gandhād asātmyād āghrātād rajodhūmahimātapāt /
Ca, Indr., 2, 11.2 ājighredyasya gātreṣu taṃ vidyātpuṣpitaṃ bhiṣak //
Mahābhārata
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 57, 38.16 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt /
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 94, 41.2 mahīpatir anirdeśyam ājighrad gandham uttamam //
MBh, 1, 139, 4.2 āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt //
MBh, 1, 213, 36.2 mūrdhni keśavam āghrāya paryaṣvajata bāhunā //
MBh, 3, 127, 20.1 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ /
MBh, 3, 128, 5.1 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ /
MBh, 4, 5, 27.3 ābaddhaṃ śavam atreti gandham āghrāya pūtikam //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 6, 67, 34.1 gandhahastimadasrāvam āghrāya bahavo raṇe /
MBh, 7, 96, 2.2 mṛgān vyāghra ivājighraṃstava sainyam abhīṣayat //
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 13, 14, 81.2 putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava //
MBh, 13, 18, 44.1 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava /
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 14, 20, 12.1 ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā /
MBh, 14, 30, 9.2 āghrāya subahūn gandhāṃstān eva pratigṛdhyati /
MBh, 15, 7, 2.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa /
MBh, 15, 7, 7.2 bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam //
Manusmṛti
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
Rāmāyaṇa
Rām, Bā, 76, 4.2 bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam //
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 64, 14.2 tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 110, 13.2 śirasy āghrāya covāca maithilīṃ harṣayanty uta //
Rām, Ay, 111, 1.2 paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm //
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 79, 14.1 sa tasya gandham āghrāya viśalyaḥ samapadyata /
Amaruśataka
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
Bodhicaryāvatāra
BoCA, 7, 4.1 kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 36.1 tanmadāmodam āghrāya rājyahastyapi māmakaḥ /
BKŚS, 5, 182.2 kadambānilam āghrātum udbhūtaprathamārtavā //
BKŚS, 18, 69.1 sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram /
BKŚS, 19, 70.2 āghrātena śiraḥśūlam utpannam iti cāvadat //
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
Daśakumāracarita
DKCar, 1, 1, 56.3 tatra vivṛtavadanaḥ ko'pi rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān /
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
Divyāvadāna
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Kirātārjunīya
Kir, 7, 34.1 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
Kūrmapurāṇa
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
Liṅgapurāṇa
LiPur, 1, 43, 37.2 sā māmāghrāya śirasi pāṇibhyāṃ parimārjatī //
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 91, 23.2 dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam //
LiPur, 1, 92, 37.3 āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan //
LiPur, 1, 102, 16.1 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm /
LiPur, 1, 105, 14.2 āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ //
LiPur, 1, 106, 22.2 utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
Matsyapurāṇa
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 48, 82.2 jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te //
MPur, 139, 37.1 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam /
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Suśrutasaṃhitā
Su, Sū., 29, 58.2 muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 86.1 āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate /
Su, Śār., 2, 39.2 sa yoniśephasor gandhamāghrāya labhate balam //
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṣṇupurāṇa
ViPur, 1, 9, 10.2 kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
ViPur, 5, 25, 5.2 āghrāya madirātarṣamavāpātha purātanam //
Viṣṇusmṛti
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
ViSmṛ, 51, 25.1 somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 44.1 athājighran muhur mūrdhni śītair nayanavāribhiḥ /
Bhāratamañjarī
BhāMañj, 1, 432.2 āghrāya dṛṣṭavānkanyāṃ kalāṃ kāntimatīmiva //
BhāMañj, 1, 743.1 tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ /
BhāMañj, 1, 763.1 āghrāya mānuṣaṃ gandhaṃ prasravatsṛkkisaṃpuṭaḥ /
BhāMañj, 7, 334.1 parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān /
BhāMañj, 13, 1490.1 āghrāya puṇyamāmodaṃ tasya kāruṇyaśālinaḥ /
Hitopadeśa
Hitop, 4, 9.4 mayāsya mukham āghrāya jñātam /
Rasamañjarī
RMañj, 9, 20.2 yāvantyo lalanāḥ pañca ājighranti dravanti vai //
Rasārṇava
RArṇ, 12, 135.1 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
Skandapurāṇa
SkPur, 13, 67.2 saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ /
SkPur, 22, 21.1 sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
Ānandakanda
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
Dhanurveda
DhanV, 1, 180.2 āghrāya gandhaṃ dviradaścātimatto madaṃ tyajet //
Haribhaktivilāsa
HBhVil, 3, 325.2 nāsāpuṭena vāmenāghrāyānyena visarjayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 71.2 kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā //
ParDhSmṛti, 7, 23.2 gavāghrātāni kāṃsyāni śvakākopahatāni ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 80.2 āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā //