Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 5, 10.3 cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ //
MBh, 1, 12, 2.2 āstīkena tad ācakṣva śrotum icchāmyaśeṣataḥ //
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 45, 18.2 ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ //
MBh, 1, 49, 3.3 tan mamācakṣva tattvena śrutvā kartāsmi tat tathā //
MBh, 1, 49, 4.2 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī /
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 61, 88.18 tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi /
MBh, 1, 65, 8.2 kva gato bhagavān bhadre tan mamācakṣva śobhane /
MBh, 1, 65, 13.2 icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 85, 12.3 āpadyamāno narayonim etām ācakṣva me saṃśayāt prabravīmi //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 86, 8.3 bhavantīti tad ācakṣva śrotum icchāmahe vayam //
MBh, 1, 93, 3.2 mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi //
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 99, 27.2 ācacakṣe krameṇāsmai tadartham abhicintitam /
MBh, 1, 101, 23.3 śīghram ācakṣva me tattvaṃ paśya me tapaso balam //
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 1, 113, 34.1 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 119, 40.1 vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā /
MBh, 1, 122, 20.2 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām /
MBh, 1, 122, 47.14 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata /
MBh, 1, 137, 16.65 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe /
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 185, 17.1 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ padaṃ śiraḥsu dviṣatāṃ kurudhvam /
MBh, 2, 6, 8.2 ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 65, 36.2 tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm //
MBh, 3, 65, 37.2 sukhopaviṣṭa ācaṣṭa damayantyā yathātatham //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 106, 31.2 taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam //
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 137, 7.1 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā /
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 155, 7.2 kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām //
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 190, 2.1 athācaṣṭa mārkaṇḍeyaḥ //
MBh, 3, 190, 47.2 ācakṣva me vāmyau /
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 222, 7.1 mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 263, 20.2 tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca //
MBh, 3, 263, 38.1 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 13, 7.1 kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā /
MBh, 4, 16, 13.2 ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā //
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 32, 48.2 ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama //
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 35, 5.2 ācacakṣe hayajñāne sairandhrī kauśalaṃ tava //
MBh, 4, 62, 11.3 vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama //
MBh, 5, 16, 12.1 āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ /
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 29, 51.2 yodhāḥ samṛddhāstad vidvannācakṣīthā yathātatham //
MBh, 5, 30, 14.2 tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya mām arogam //
MBh, 5, 31, 3.1 alaṃ vijñāpanāya syād ācakṣīthā yathātatham /
MBh, 5, 32, 3.1 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt /
MBh, 5, 32, 5.2 ācakṣva māṃ sukhinaṃ kālyam asmai praveśyatāṃ svāgataṃ saṃjayāya /
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 49, 9.2 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 50, 14.2 saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam //
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 67, 1.3 katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya //
MBh, 5, 68, 1.2 bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate /
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 88, 27.3 taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ //
MBh, 5, 92, 8.1 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam /
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 128, 12.2 ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane //
MBh, 5, 128, 13.2 teṣām etam abhiprāyam ācacakṣe smayann iva //
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 156, 3.1 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ /
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 6, 5, 5.2 manye bahuguṇā bhūmis tanmamācakṣva saṃjaya //
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 11, 2.2 ācakṣva me vistareṇa harivarṣaṃ tathaiva ca //
MBh, 6, 14, 2.2 ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam //
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 15, 68.2 anye bhīṣmācchāṃtanavāt tanmamācakṣva saṃjaya //
MBh, 6, 15, 72.2 tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 49, 1.3 raṇe samīyatur yattau tanmamācakṣva saṃjaya //
MBh, 6, 55, 2.2 pitāmahe vā pāñcālāstanmamācakṣva saṃjaya //
MBh, 6, 61, 7.2 etanme sarvam ācakṣva yathātattvena saṃjaya //
MBh, 6, 61, 29.1 tatra me saṃśayo jātastanmamācakṣva pṛcchataḥ /
MBh, 6, 87, 1.3 saṃgrāme kim akurvanta tanmamācakṣva saṃjaya //
MBh, 6, 97, 2.2 tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge //
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 98, 1.3 samīyatū raṇe śūrau tanmamācakṣva saṃjaya //
MBh, 6, 104, 1.3 pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 25.2 vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 115, 24.1 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ /
MBh, 7, 1, 12.2 yad akārṣur nṛpatayastanmamācakṣva saṃjaya //
MBh, 7, 10, 37.2 tasmānme sarvam ācakṣva yathā yuddham avartata //
MBh, 7, 21, 6.2 ke vīrāḥ saṃnyavartanta tanmamācakṣva saṃjaya //
MBh, 7, 30, 2.2 duṣkaraṃ pratisaṃdhānaṃ tanmamācakṣva saṃjaya //
MBh, 7, 32, 24.2 vikrīḍitaṃ yathā saṃkhye tanmamācakṣva saṃjaya //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 51.2 durnītaṃ vā sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 80, 1.3 pārthānāṃ māmakānāṃ ca tānmamācakṣva saṃjaya //
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 7, 89, 40.2 kathaṃ yuddham abhūt tatra tanmamācakṣva saṃjaya //
MBh, 7, 97, 4.2 śaineyo 'bhiyayau yuddhe tanmamācakṣva tattvataḥ //
MBh, 7, 100, 4.2 eko bahūnāṃ śaineyastanmamācakṣva saṃjaya //
MBh, 7, 104, 8.2 ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya //
MBh, 7, 106, 16.2 tanmamācakṣva tattvena kuśalo hyasi saṃjaya //
MBh, 7, 108, 3.2 nātarat saṃyuge tāta tanmamācakṣva saṃjaya //
MBh, 7, 113, 3.2 vīrāṇāṃ tanmamācakṣva sthirībhūto 'smi saṃjaya //
MBh, 7, 115, 6.2 yuddhaṃ tu tad yathā vṛttaṃ tanmamācakṣva pṛcchataḥ //
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 122, 1.3 māmakā yad akurvanta tanmamācakṣva saṃjaya //
MBh, 7, 122, 36.2 cakrarakṣau ca pāñcālyau tanmamācakṣva saṃjaya //
MBh, 7, 122, 76.2 asahyaṃ tam ahaṃ manye tanmamācakṣva saṃjaya //
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 154, 20.3 māmakaiḥ pratipannaṃ yat tanmamācakṣva saṃjaya //
MBh, 7, 157, 4.2 na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya //
MBh, 7, 165, 93.2 etām avasthāṃ samprāptaṃ tanmamācakṣva kaurava //
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 169, 5.2 śrutvā kim āhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya //
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 1, 46.2 ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ //
MBh, 8, 5, 2.2 tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ //
MBh, 8, 5, 58.2 ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya //
MBh, 8, 5, 101.2 vaikartanasya sārathye tan mamācakṣva saṃjaya //
MBh, 8, 5, 105.2 vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya //
MBh, 8, 5, 109.2 saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya //
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 16, 3.2 sa yat tatrākarot pārthas tan mamācakṣva saṃjaya //
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 20, 4.2 tan mamācakṣva tattvena kuśalo hy asi saṃjaya //
MBh, 8, 28, 33.2 visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām //
MBh, 8, 28, 45.1 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ /
MBh, 8, 32, 23.3 karṇo rājānam abhyarchat tan mamācakṣva saṃjaya //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 46, 24.2 tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ //
MBh, 8, 46, 29.2 taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā //
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 9, 1, 3.1 etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama /
MBh, 9, 28, 45.1 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān /
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 29, 42.2 dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ //
MBh, 9, 31, 5.2 kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya //
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 46, 15.3 vijñātaśca kathaṃ devaistanmamācakṣva tattvataḥ //
MBh, 9, 50, 42.1 sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham /
MBh, 9, 59, 2.2 kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya //
MBh, 10, 8, 4.2 kaccit tābhyāṃ kṛtaṃ karma tanmamācakṣva saṃjaya //
MBh, 10, 12, 4.1 yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ /
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 12, 3, 12.1 tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam /
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 30, 21.1 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā /
MBh, 12, 31, 2.2 ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati //
MBh, 12, 33, 12.2 āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha //
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 54, 8.1 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām /
MBh, 12, 66, 1.3 vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha //
MBh, 12, 77, 1.3 teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha //
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 83, 61.1 rājann ātmānam ācakṣe saṃbandhī bhavato hyaham /
MBh, 12, 105, 5.2 kṣudrād anyatra cācārāt tanmamācakṣva sattama //
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 115, 9.1 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā /
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 201, 13.1 prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm /
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 218, 5.3 ajānato mamācakṣva nāmadheyaṃ śucismite //
MBh, 12, 218, 6.2 hitvā daityeśvaraṃ subhru tanmamācakṣva tattvataḥ //
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 248, 10.1 sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ /
MBh, 12, 248, 11.2 ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā //
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 262, 32.2 etad ācakṣva me brahman yathātathyena pṛcchataḥ //
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 288, 31.1 ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
MBh, 12, 293, 20.2 tanmamācakṣva tattvena pratyakṣo hyasi sarvathā //
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 328, 3.2 śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 31, 44.2 draṣṭum icche munim ahaṃ tasyācakṣata mām iti //
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 51, 2.2 ātmānam ācacakṣe ca cyavanāya mahātmane //
MBh, 13, 63, 4.2 ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate //
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 21, 9.2 āvayoḥ śreṣṭham ācakṣva chinddhi nau saṃśayaṃ vibho //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 23, 6.2 yo no jyeṣṭhastam ācakṣva sa naḥ śreṣṭho bhaviṣyati //
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 50, 2.2 buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate //
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 60, 8.1 tad bhāgineyanidhanaṃ tattvenācakṣva me vibho /
MBh, 14, 60, 13.2 dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava //
MBh, 14, 60, 30.1 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama /
MBh, 14, 62, 8.2 taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ //
MBh, 14, 88, 10.1 samīpe ca mahābāhum ācaṣṭa ca mama prabho /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 15, 27, 6.2 tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ //
MBh, 16, 6, 1.3 ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān //
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //