Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 6, 8, 1.4 tasmād enaṃ svapitīty ācakṣate /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 26, 2.12 taṃ skanda ity ācakṣate //
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /