Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 3, 80.2 vanditāyācacakṣāte pālakāya hṛtaṃ sutam //
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 87.1 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam /
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 9, 90.2 dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 16, 74.1 ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ /
BKŚS, 18, 8.2 apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān //
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 365.2 ācakṣva nas tato dīnā janatā jīvyatām iti //
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 18, 406.2 yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti //
BKŚS, 20, 292.2 pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ //
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 174.2 nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate //
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 26.1 tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā /
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //