Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Nid., 1, 32.2 tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca /
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 7, 7.5 tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ //
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Nid., 8, 8.4 samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt tamasādhyamācakṣate /
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 2, 7.1 amātrāvattvaṃ punardvividham ācakṣate hīnam adhikaṃ ca /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 10.0 taṃ dvividham āmapradoṣam ācakṣate bhiṣajaḥ visūcikām alasakaṃ ca //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Vim., 2, 16.2 ācacakṣe tatastebhyo yatrāhāro vipacyate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Indr., 6, 4.2 ācacakṣe yathā tasmai bhagavāṃstannibodhata //