Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 4.0 tā ācakṣate yathāchandasam uṣṇiha iti //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 19, 2.0 tasmāddhāpy etarhi parisārakam ity ācakṣate yad enaṃ sarasvatī samantam parisasāra //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 8, 4.0 tad aśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 13, 2.0 yad evaināḥ saṃpragīrya hotrā ity ācakṣate tena samāḥ //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 18, 11.0 taddhotā rājñe 'bhiṣiktāyācaṣṭe //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Aitareyopaniṣad
AU, 1, 3, 14.3 tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
Atharvaprāyaścittāni
AVPr, 2, 2, 1.0 athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate //
AVPr, 2, 2, 16.0 pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne //
AVPr, 2, 3, 1.0 athāto 'bhyuddṛṣṭānīty ācakṣate //
AVPr, 2, 3, 16.0 mahāpāthikṛtīty ācakṣate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 10.1 vibhaktadāyān api sakulyān ācakṣate //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 18, 23.4 tat pratigṛṇata ācakṣīta /
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 9, 18.1 tām etāṃ devaniśrayaṇīty ācakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 2.1 mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 2, 7, 24.1 mahat svastyayanam ity ācakṣate //
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 3, 2, 59.1 sarvavedasaṃmitam ity ācakṣate //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 3, 1.1 aṣṭācatvāriṃśatsaṃmitaṃ sammitam ity ācakṣate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 31.0 tam etaṃ gargatrirātra ity ācakṣate //
BaudhŚS, 16, 30, 1.0 athāto munyayanam ity ācakṣate //
BaudhŚS, 16, 32, 19.0 athāto jyotirayanam ity ācakṣate //
BaudhŚS, 18, 15, 10.0 tam etam aṣṭāpṛṣṭha iti chandogā ācakṣate //
BaudhŚS, 18, 27, 1.0 athāto bhāllavistomā ity ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 3.1 tām ekāṣṭakety ācakṣate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.20 tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 9, 9.6 sa brahma tyad ity ācakṣate //
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
Chāndogyopaniṣad
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 6, 8, 1.4 tasmād enaṃ svapitīty ācakṣate /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 26, 2.12 taṃ skanda ity ācakṣate //
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 19.0 apratibhāmetasminn ahany anuṣṭummātrāṃ kṛtvācakṣīran //
DrāhŚS, 11, 2, 8.0 tā apaghāṭilā ityācakṣate //
DrāhŚS, 12, 1, 3.0 pākayajñā ityācakṣata ekāgnau yajñān //
Gautamadharmasūtra
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 2, 9, 30.1 ācakṣīta rājñā pṛṣṭaḥ //
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 29.0 etad yajñavāstv ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 4, 8, 17.0 amoghaṃ karmety ācakṣate //
Gopathabrāhmaṇa
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 6.0 taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 13, 13.0 tān vā etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān //
GB, 1, 1, 13, 16.0 tad vai yajñasya viriṣṭam ity ācakṣate //
GB, 1, 1, 31, 4.0 sa ācāryāyāvrajyācacaṣṭe //
GB, 1, 1, 39, 23.0 puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 10.0 tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 2, 2, 6, 24.0 tad etad devamithunam ity ācakṣate //
GB, 2, 2, 23, 6.0 tasmād āhur ācakṣāṇam adrāg iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 5.0 asāv ityācaṣṭe yathānāmā bhavati //
HirGS, 1, 26, 1.1 pāṇigrahaṇādir agnis tam aupāsanam ity ācakṣate //
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 5.0 dhruvakumārāyetyācakṣate //
JaimGS, 1, 18, 8.0 tat keśāntakaraṇam ityācakṣate //
JaimGS, 1, 21, 13.0 dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate //
JaimGS, 1, 23, 12.0 sā mahāśāntir ityācakṣate //
JaimGS, 2, 8, 28.0 tām etāṃ devaniśreṇīty ācakṣate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 4.4 tad antarikṣam iti parokṣam ācakṣate //
JUB, 1, 24, 2.3 tad akṣaram iti parokṣam ācakṣate //
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 8, 7.4 tam ayāsya iti parokṣam ācakṣate //
JUB, 3, 1, 3.2 astam iti heha paścād grahān ācakṣate //
JUB, 3, 35, 2.4 pataṅga ity ācakṣate //
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate //
Jaiminīyabrāhmaṇa
JB, 1, 7, 2.0 vyamrucad iti ha sma vā etaṃ pūrve purāṇina ācakṣate //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 49, 17.0 taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 220, 8.0 tad v evācakṣata āpālam iti //
JB, 1, 222, 8.0 tad v evācakṣate daivodāsam iti //
JB, 1, 227, 10.0 tad v evācakṣate paurvatitham iti //
JB, 1, 339, 10.0 tantir iti ha smaitad gītam ācaṣṭe //
JB, 3, 346, 12.0 tam odana iti parokṣam ācakṣate //
Kauśikasūtra
KauśS, 3, 1, 38.0 samudra ity ācakṣate karma //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
Khādiragṛhyasūtra
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 7.0 saṃstutān ācaṣṭe //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 5, 21.0 sūrya ity ācaṣṭe //
Nirukta
N, 1, 1, 2.0 tam imam samāmnāyaṃ nighaṇṭava ityācakṣate //
N, 1, 1, 12.0 pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
Pañcaviṃśabrāhmaṇa
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 14.0 gāṃ dhayantīṃ parasmai nācakṣīta //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 3.5 bhogaṃ tu ma ācakṣva /
TB, 2, 3, 10, 3.6 etan ma ācakṣva /
TB, 2, 3, 11, 1.9 daśahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 2.6 saptahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 3.3 ṣaḍḍhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 3.10 pañcahotety ācakṣate parokṣeṇa //
TB, 2, 3, 11, 4.7 caturhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
Taittirīyopaniṣad
TU, 1, 3, 1.6 tā mahāsaṃhitāyā ityācakṣate /
TU, 2, 6, 1.15 tatsatyam ityācakṣate /
TU, 3, 10, 1.4 arādhyasmā annam ityācakṣate /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 7.0 tasmā āśramadharmāṇyācakṣīta //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
Vaitānasūtra
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 1, 19.1 pañca mahāpātakāny ācakṣate //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
Vārāhagṛhyasūtra
VārGS, 1, 3.2 hrasvaṃ hi pāka ityācakṣate //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 47.0 samrāḍ ity enam ācakṣīran //
VārŚS, 3, 2, 2, 27.1 etena dharmeṇa caturhotṝn ācaṣṭe //
VārŚS, 3, 3, 1, 37.0 bhāgadhātikaṃ bhāgadugham ity ācakṣate //
VārŚS, 3, 4, 1, 35.1 saṃsthitāsu pariplavam ācaṣṭe hotā hiraṇyaphalaka āsīnaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 31, 9.1 stṛhatīṃ ca gāṃ nācakṣīta //
ĀpDhS, 2, 3, 9.2 tad devapavitram ity ācakṣate //
ĀpDhS, 2, 18, 4.2 etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate //
ĀpDhS, 2, 25, 4.0 tasya purastād āvasathas tad āmantraṇam ity ācakṣate //
Āpastambagṛhyasūtra
ĀpGS, 21, 10.1 yā māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate //
Āpastambaśrautasūtra
ĀpŚS, 18, 14, 2.1 śvetaṃ pāṇḍaram ity ācakṣate //
ĀpŚS, 19, 4, 8.1 balkasaṃ māsara ity ācakṣate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 19.0 vārṣikam ity etad ācakṣate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 3.0 gārtsamadaṃ praugam ity etad ācakṣate //
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 4.2 saptarṣīn u ha sma vai purarkṣā ity ācakṣate /
ŚBM, 2, 1, 2, 11.5 tā etat parokṣam ācakṣate phalgunya iti /
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 7, 3.1 tā haike yajñatanva ity ācakṣate /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 10, 3, 5, 16.12 yajuṣainam ācakṣate //
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 2, 14.6 svāpyayo ha vai taṃ svapna ity ācakṣate parokṣam /
ŚBM, 10, 6, 2, 2.3 āhitayo ha vai tā āhutaya ity ācakṣate parokṣam /
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 8, 1, 1.6 śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam /
ŚBM, 13, 8, 1, 1.11 śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 2.0 āntaram agnihotram ityācakṣate //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 8, 7, 21.0 imāṃ tv evam ācakṣate //
ŚāṅkhĀ, 10, 1, 2.0 āntaram agnihotram ity ācakṣate //
Arthaśāstra
ArthaŚ, 1, 8, 9.1 yāvadbhyo guhyam ācaṣṭe janebhyaḥ puruṣādhipaḥ /
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 10, 1.1 śāsane śāsanam ityācakṣate //
Buddhacarita
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
Carakasaṃhitā
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Nid., 1, 32.2 tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca /
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 7, 7.5 tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ //
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Nid., 8, 8.4 samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt tamasādhyamācakṣate /
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 2, 7.1 amātrāvattvaṃ punardvividham ācakṣate hīnam adhikaṃ ca /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 10.0 taṃ dvividham āmapradoṣam ācakṣate bhiṣajaḥ visūcikām alasakaṃ ca //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Vim., 2, 16.2 ācacakṣe tatastebhyo yatrāhāro vipacyate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Indr., 6, 4.2 ācacakṣe yathā tasmai bhagavāṃstannibodhata //
Lalitavistara
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 5, 10.3 cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ //
MBh, 1, 12, 2.2 āstīkena tad ācakṣva śrotum icchāmyaśeṣataḥ //
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 45, 18.2 ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ //
MBh, 1, 49, 3.3 tan mamācakṣva tattvena śrutvā kartāsmi tat tathā //
MBh, 1, 49, 4.2 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī /
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 61, 88.18 tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi /
MBh, 1, 65, 8.2 kva gato bhagavān bhadre tan mamācakṣva śobhane /
MBh, 1, 65, 13.2 icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 85, 12.3 āpadyamāno narayonim etām ācakṣva me saṃśayāt prabravīmi //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 86, 8.3 bhavantīti tad ācakṣva śrotum icchāmahe vayam //
MBh, 1, 93, 3.2 mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi //
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 99, 27.2 ācacakṣe krameṇāsmai tadartham abhicintitam /
MBh, 1, 101, 23.3 śīghram ācakṣva me tattvaṃ paśya me tapaso balam //
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 1, 113, 34.1 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 119, 40.1 vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā /
MBh, 1, 122, 20.2 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām /
MBh, 1, 122, 47.14 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata /
MBh, 1, 137, 16.65 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe /
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 185, 17.1 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ padaṃ śiraḥsu dviṣatāṃ kurudhvam /
MBh, 2, 6, 8.2 ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 65, 36.2 tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm //
MBh, 3, 65, 37.2 sukhopaviṣṭa ācaṣṭa damayantyā yathātatham //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 106, 31.2 taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam //
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 137, 7.1 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā /
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 155, 7.2 kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām //
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 190, 2.1 athācaṣṭa mārkaṇḍeyaḥ //
MBh, 3, 190, 47.2 ācakṣva me vāmyau /
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 222, 7.1 mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 263, 20.2 tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca //
MBh, 3, 263, 38.1 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 13, 7.1 kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā /
MBh, 4, 16, 13.2 ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā //
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 32, 48.2 ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama //
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 35, 5.2 ācacakṣe hayajñāne sairandhrī kauśalaṃ tava //
MBh, 4, 62, 11.3 vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama //
MBh, 5, 16, 12.1 āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ /
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 29, 51.2 yodhāḥ samṛddhāstad vidvannācakṣīthā yathātatham //
MBh, 5, 30, 14.2 tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya mām arogam //
MBh, 5, 31, 3.1 alaṃ vijñāpanāya syād ācakṣīthā yathātatham /
MBh, 5, 32, 3.1 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt /
MBh, 5, 32, 5.2 ācakṣva māṃ sukhinaṃ kālyam asmai praveśyatāṃ svāgataṃ saṃjayāya /
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 49, 9.2 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 50, 14.2 saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam //
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 67, 1.3 katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya //
MBh, 5, 68, 1.2 bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate /
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 88, 27.3 taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ //
MBh, 5, 92, 8.1 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam /
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 128, 12.2 ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane //
MBh, 5, 128, 13.2 teṣām etam abhiprāyam ācacakṣe smayann iva //
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 156, 3.1 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ /
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 6, 5, 5.2 manye bahuguṇā bhūmis tanmamācakṣva saṃjaya //
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 11, 2.2 ācakṣva me vistareṇa harivarṣaṃ tathaiva ca //
MBh, 6, 14, 2.2 ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam //
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 15, 68.2 anye bhīṣmācchāṃtanavāt tanmamācakṣva saṃjaya //
MBh, 6, 15, 72.2 tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 49, 1.3 raṇe samīyatur yattau tanmamācakṣva saṃjaya //
MBh, 6, 55, 2.2 pitāmahe vā pāñcālāstanmamācakṣva saṃjaya //
MBh, 6, 61, 7.2 etanme sarvam ācakṣva yathātattvena saṃjaya //
MBh, 6, 61, 29.1 tatra me saṃśayo jātastanmamācakṣva pṛcchataḥ /
MBh, 6, 87, 1.3 saṃgrāme kim akurvanta tanmamācakṣva saṃjaya //
MBh, 6, 97, 2.2 tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge //
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 98, 1.3 samīyatū raṇe śūrau tanmamācakṣva saṃjaya //
MBh, 6, 104, 1.3 pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 25.2 vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 115, 24.1 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ /
MBh, 7, 1, 12.2 yad akārṣur nṛpatayastanmamācakṣva saṃjaya //
MBh, 7, 10, 37.2 tasmānme sarvam ācakṣva yathā yuddham avartata //
MBh, 7, 21, 6.2 ke vīrāḥ saṃnyavartanta tanmamācakṣva saṃjaya //
MBh, 7, 30, 2.2 duṣkaraṃ pratisaṃdhānaṃ tanmamācakṣva saṃjaya //
MBh, 7, 32, 24.2 vikrīḍitaṃ yathā saṃkhye tanmamācakṣva saṃjaya //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 51.2 durnītaṃ vā sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 80, 1.3 pārthānāṃ māmakānāṃ ca tānmamācakṣva saṃjaya //
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 7, 89, 40.2 kathaṃ yuddham abhūt tatra tanmamācakṣva saṃjaya //
MBh, 7, 97, 4.2 śaineyo 'bhiyayau yuddhe tanmamācakṣva tattvataḥ //
MBh, 7, 100, 4.2 eko bahūnāṃ śaineyastanmamācakṣva saṃjaya //
MBh, 7, 104, 8.2 ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya //
MBh, 7, 106, 16.2 tanmamācakṣva tattvena kuśalo hyasi saṃjaya //
MBh, 7, 108, 3.2 nātarat saṃyuge tāta tanmamācakṣva saṃjaya //
MBh, 7, 113, 3.2 vīrāṇāṃ tanmamācakṣva sthirībhūto 'smi saṃjaya //
MBh, 7, 115, 6.2 yuddhaṃ tu tad yathā vṛttaṃ tanmamācakṣva pṛcchataḥ //
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 122, 1.3 māmakā yad akurvanta tanmamācakṣva saṃjaya //
MBh, 7, 122, 36.2 cakrarakṣau ca pāñcālyau tanmamācakṣva saṃjaya //
MBh, 7, 122, 76.2 asahyaṃ tam ahaṃ manye tanmamācakṣva saṃjaya //
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 154, 20.3 māmakaiḥ pratipannaṃ yat tanmamācakṣva saṃjaya //
MBh, 7, 157, 4.2 na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya //
MBh, 7, 165, 93.2 etām avasthāṃ samprāptaṃ tanmamācakṣva kaurava //
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 169, 5.2 śrutvā kim āhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya //
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 1, 46.2 ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ //
MBh, 8, 5, 2.2 tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ //
MBh, 8, 5, 58.2 ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya //
MBh, 8, 5, 101.2 vaikartanasya sārathye tan mamācakṣva saṃjaya //
MBh, 8, 5, 105.2 vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya //
MBh, 8, 5, 109.2 saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya //
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 16, 3.2 sa yat tatrākarot pārthas tan mamācakṣva saṃjaya //
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 20, 4.2 tan mamācakṣva tattvena kuśalo hy asi saṃjaya //
MBh, 8, 28, 33.2 visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām //
MBh, 8, 28, 45.1 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ /
MBh, 8, 32, 23.3 karṇo rājānam abhyarchat tan mamācakṣva saṃjaya //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 46, 24.2 tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ //
MBh, 8, 46, 29.2 taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā //
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 9, 1, 3.1 etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama /
MBh, 9, 28, 45.1 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān /
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 29, 42.2 dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ //
MBh, 9, 31, 5.2 kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya //
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 46, 15.3 vijñātaśca kathaṃ devaistanmamācakṣva tattvataḥ //
MBh, 9, 50, 42.1 sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham /
MBh, 9, 59, 2.2 kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya //
MBh, 10, 8, 4.2 kaccit tābhyāṃ kṛtaṃ karma tanmamācakṣva saṃjaya //
MBh, 10, 12, 4.1 yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ /
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 12, 3, 12.1 tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam /
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 30, 21.1 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā /
MBh, 12, 31, 2.2 ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati //
MBh, 12, 33, 12.2 āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha //
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 54, 8.1 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām /
MBh, 12, 66, 1.3 vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha //
MBh, 12, 77, 1.3 teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha //
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 83, 61.1 rājann ātmānam ācakṣe saṃbandhī bhavato hyaham /
MBh, 12, 105, 5.2 kṣudrād anyatra cācārāt tanmamācakṣva sattama //
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 115, 9.1 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā /
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 201, 13.1 prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm /
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 218, 5.3 ajānato mamācakṣva nāmadheyaṃ śucismite //
MBh, 12, 218, 6.2 hitvā daityeśvaraṃ subhru tanmamācakṣva tattvataḥ //
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 248, 10.1 sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ /
MBh, 12, 248, 11.2 ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā //
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 262, 32.2 etad ācakṣva me brahman yathātathyena pṛcchataḥ //
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 288, 31.1 ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
MBh, 12, 293, 20.2 tanmamācakṣva tattvena pratyakṣo hyasi sarvathā //
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 328, 3.2 śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 31, 44.2 draṣṭum icche munim ahaṃ tasyācakṣata mām iti //
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 51, 2.2 ātmānam ācacakṣe ca cyavanāya mahātmane //
MBh, 13, 63, 4.2 ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate //
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 21, 9.2 āvayoḥ śreṣṭham ācakṣva chinddhi nau saṃśayaṃ vibho //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 23, 6.2 yo no jyeṣṭhastam ācakṣva sa naḥ śreṣṭho bhaviṣyati //
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 50, 2.2 buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate //
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 60, 8.1 tad bhāgineyanidhanaṃ tattvenācakṣva me vibho /
MBh, 14, 60, 13.2 dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava //
MBh, 14, 60, 30.1 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama /
MBh, 14, 62, 8.2 taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ //
MBh, 14, 88, 10.1 samīpe ca mahābāhum ācaṣṭa ca mama prabho /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 15, 27, 6.2 tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ //
MBh, 16, 6, 1.3 ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān //
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
Manusmṛti
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
Pāśupatasūtra
PāśupSūtra, 2, 6.0 sārvakāmika ityācakṣate //
Rāmāyaṇa
Rām, Ay, 7, 6.2 ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam //
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 14, 4.2 sahabhāryāya rāmāya kṣipram evācacakṣire //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 58, 10.2 ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 80, 1.1 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 86, 8.2 ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me //
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ār, 13, 5.2 ācacakṣe dvijas tasmai sarvabhūtasamudbhavam //
Rām, Ār, 19, 1.2 rakṣasām ācacakṣe tau bhrātarau saha sītayā //
Rām, Ār, 21, 13.2 sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ //
Rām, Ār, 45, 20.1 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
Rām, Ki, 4, 5.2 ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam //
Rām, Ki, 5, 1.2 ācacakṣe tadā vīrau kapirājāya rāghavau //
Rām, Ki, 11, 19.2 tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ //
Rām, Ki, 13, 15.2 gacchann evācacakṣe 'tha sugrīvas tan mahad vanam //
Rām, Ki, 60, 1.2 ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā //
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 56, 93.2 tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire //
Rām, Su, 56, 98.2 nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire //
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 16, 13.2 ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau /
Rām, Yu, 17, 8.2 sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 25, 19.2 kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ //
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 25.2 ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ //
Rām, Yu, 73, 31.2 rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 80, 1.2 ācacakṣur abhijñāya daśagrīvāya savyathāḥ //
Rām, Yu, 100, 21.2 ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam //
Rām, Yu, 114, 4.2 ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane //
Rām, Utt, 11, 29.3 mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata //
Rām, Utt, 61, 24.2 bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ //
Rām, Utt, 65, 6.2 raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi //
Saundarānanda
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
Agnipurāṇa
AgniPur, 6, 7.2 bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 17.1 uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.5 tacca parābhisaṃskāram ācakṣate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 3, 80.2 vanditāyācacakṣāte pālakāya hṛtaṃ sutam //
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 87.1 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam /
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 9, 90.2 dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 16, 74.1 ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ /
BKŚS, 18, 8.2 apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān //
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 365.2 ācakṣva nas tato dīnā janatā jīvyatām iti //
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 18, 406.2 yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti //
BKŚS, 20, 292.2 pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ //
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 174.2 nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate //
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 26.1 tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā /
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
Daśakumāracarita
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
Divyāvadāna
Divyāv, 12, 387.1 ācakṣva me dūṣika etamarthaṃ śītodakā kutra sā puṣkiriṇī //
Harivaṃśa
HV, 8, 28.3 sā tat pariharantī sma nācacakṣe vivasvataḥ //
HV, 8, 29.2 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvataḥ /
HV, 10, 29.2 etan me sarvam ācakṣva vistareṇa tapodhana //
Kirātārjunīya
Kir, 1, 26.2 praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ //
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Kāmasūtra
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 7, 1.1 kalaharūpaṃ suratam ācakṣate /
KāSū, 2, 9, 3.2 tadaupariṣṭakam ācakṣate //
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa vā bahir nācakṣīta //
KāSū, 5, 5, 5.2 tāścarṣaṇya ityācakṣate viṭāḥ //
KāSū, 7, 1, 3.8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.1 ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 14.1 rūpakādim alaṃkāraṃ bāhyamācakṣate pare /
KāvyAl, 5, 17.2 kaṇabhakṣo yathā śabdamācakṣītāvinaśvaram //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.8 ᄆvarṇasya dīrghā na santi taṃ dvādaśabhedam ācakṣate /
Kūrmapurāṇa
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 32, 7.2 ācakṣāṇena tatpāpam evaṃkarmāsmi śādhi mām //
Laṅkāvatārasūtra
LAS, 2, 153.18 tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ /
Liṅgapurāṇa
LiPur, 2, 3, 2.2 etadācakṣva me sarvaṃ sarvajño'si mahāmate //
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
LiPur, 2, 10, 1.2 bhūya eva mamācakṣva mahimānamumāpateḥ /
LiPur, 2, 11, 1.2 vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa /
LiPur, 2, 12, 1.2 mūrtayo 'ṣṭau mamācakṣva śaṅkarasya mahātmanaḥ /
LiPur, 2, 14, 1.2 pañca brahmāṇi me nandinnācakṣva gaṇasattama /
Matsyapurāṇa
MPur, 11, 22.2 tvaṣṭuḥ samīpamagamadācacakṣe ca roṣavān //
MPur, 25, 65.2 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe /
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 39, 12.3 āpadyamāno narayonimetāmācakṣva me saṃśayātpṛcchatastvam //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 40, 8.3 bhavantīti tadācakṣva śrotum icchāmahe vayam //
MPur, 53, 1.2 purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt /
MPur, 58, 3.2 dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ //
MPur, 114, 59.3 ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā //
MPur, 115, 3.2 kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
Nāṭyaśāstra
NāṭŚ, 4, 17.1 prayogamaṅgahārāṇāmācakṣva surasattama /
NāṭŚ, 4, 18.1 prayogamaṅgahārāṇāmācakṣva bharatāya vai /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.18 āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ /
PABh zu PāśupSūtra, 2, 6, 22.0 bhagavatā kāryebhyo bhavatā rudreṇācakṣitam //
PABh zu PāśupSūtra, 5, 46, 16.0 eṣa upasaṃhāraḥ sārvakāmika ityācakṣate //
Suśrutasaṃhitā
Su, Sū., 28, 8.2 vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //
Su, Sū., 29, 74.1 na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 6, 24.2 madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 12, 4.1 adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṃ janayati tāṃ vṛddhimityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Utt., 18, 81.2 prasādanavadācaṣṭe tasmin yukte 'tibheṣajam //
Su, Utt., 56, 8.2 tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau //
Su, Utt., 56, 9.2 vilambikāṃ tāṃ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.7 ārto 'py asatyāpriyaṃ nindaṃ nācakṣīta /
Viṣṇupurāṇa
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 5, 2.2 sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 18, 43.3 daityarājāya sakalam ācacakṣur mahāmune //
ViPur, 1, 22, 41.3 mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 3, 3, 3.2 taṃ tamācakṣva bhagavañśākhābhedāṃśca me vada //
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 60.1 bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe //
ViPur, 5, 1, 67.2 bhaviṣyatītyācacakṣe bhagavānnārado muniḥ //
ViPur, 5, 18, 4.2 bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ //
ViPur, 5, 33, 10.2 yadūnāmācacakṣe taṃ baddhaṃ bāṇena nāradaḥ //
ViPur, 5, 37, 10.1 ityuktāstaiḥ kumārāste ācacakṣuryathātatham /
ViPur, 5, 37, 52.2 idaṃ sarvaṃ tvamācakṣva vasudevograsenayoḥ //
ViPur, 5, 38, 42.3 prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
ViPur, 6, 3, 3.2 parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ /
ViPur, 6, 6, 33.1 sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat /
Viṣṇusmṛti
ViSmṛ, 50, 3.1 svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret //
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.7 tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ /
YSBhā zu YS, 2, 52.1, 2.1 yat tad ācakṣate //
Yājñavalkyasmṛti
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 1.2 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 9.1 tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 18, 23.1 ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān /
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 29, 3.2 ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ //
BhāgPur, 4, 13, 5.2 mahyaṃ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
Bhāratamañjarī
BhāMañj, 13, 101.2 śrutvācacakṣe daṇḍārthī sa svayaṃ phalabhakṣaṇam //
Garuḍapurāṇa
GarPur, 1, 1, 16.2 tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāṃ yataḥ //
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
Kathāsaritsāgara
KSS, 1, 7, 2.1 taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
KSS, 6, 1, 86.1 tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te /
Kālikāpurāṇa
KālPur, 55, 25.1 ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 10.0 ityācakṣate ityeke //
Rasārṇava
RArṇ, 1, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 2, 133.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 4, 65.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 5, 45.1 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 6, 139.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 7, 154.2 tanmamācakṣva deveśi kimanyacchrotumarhasi //
RArṇ, 8, 88.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 9, 19.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 10, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 11, 221.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 14, 174.0 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 15, 207.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 16, 110.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 17, 166.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 18, 1.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 24.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
Ānandakanda
ĀK, 1, 6, 2.1 taṃ dehavedham ācakṣva samyak jānāmyahaṃ yathā /
ĀK, 1, 15, 345.2 vardhanakramamācakṣe śṛṇu lokaśivaṃkari //
ĀK, 1, 23, 749.1 tanmamācakṣva deveśi kimanyacchrotumarhasi //
Āryāsaptaśatī
Āsapt, 2, 36.2 anyonyamugdhagandhavyatihāraḥ kaṣaṇam ācaṣṭe //
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 27, 4.2, 10.0 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
Śukasaptati
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
SDhPS, 4, 62.1 atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet /
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 5.1 so 'pi yadi śrutvānumodetānumodya ca so 'pyaparasmai ācakṣīta so 'pi taṃ śrutvānumodeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //
SkPur (Rkh), Revākhaṇḍa, 26, 68.2 śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 150, 6.1 etatsarvaṃ yathā vṛttamācakṣva dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 198, 23.1 evamuktvā tataḥ sarvān ācacakṣe tato muniḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 21.0 taṃ praṇava ity ācakṣate //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 4, 17, 2.0 śūlagava ity ācakṣate //
ŚāṅkhŚS, 16, 1, 22.0 hotā ca pāriplavam ācaṣṭe //
ŚāṅkhŚS, 16, 1, 24.0 oṃ hotas tathā hotar ity ācakṣāṇe 'nugṛṇāti //
ŚāṅkhŚS, 16, 2, 24.0 itihāsavedo vedaḥ so 'yam itītihāsam ācakṣīta //
ŚāṅkhŚS, 16, 2, 27.0 purāṇavedo vedaḥ so 'yam iti purāṇam ācakṣīta //
ŚāṅkhŚS, 16, 2, 31.0 sarvān vedān ācaṣṭe //
ŚāṅkhŚS, 16, 22, 2.0 etam eva gargatrirātra ity ācakṣate //
ŚāṅkhŚS, 16, 23, 22.0 taṃ vaiśvānara ity ācakṣate //
ŚāṅkhŚS, 16, 26, 7.0 etam eva janakasaptarātra ity ācakṣate //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //
ŚāṅkhŚS, 16, 30, 5.0 taṃ pauṇḍarīka ity ācakṣate //