Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
ĀpDhS, 1, 6, 37.0 ācāmed vā //
ĀpDhS, 1, 15, 2.0 bhūmigatāsv apsv ācamya prayato bhavati //
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
ĀpDhS, 1, 15, 11.0 uttīrya tv ācāmet //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 1.0 tiṣṭhann ācāmet prahvo vā //
ĀpDhS, 1, 16, 2.0 āsīnas trir ācāmeddhṛdayaṅgamābhir adbhiḥ //
ĀpDhS, 1, 16, 9.0 bhokṣyamāṇas tu prayato 'pi dvir ācāmed dviḥ parimṛjet sakṛd upaspṛśet //
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
ĀpDhS, 1, 16, 13.0 ye bhūmau na teṣv ācāmed ity eke //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
ĀpDhS, 2, 2, 1.0 api vā lepān prakṣālyācamya prokṣaṇam aṅgānām //
ĀpDhS, 2, 19, 12.0 ācamya cordhvau pāṇī dhārayed ā prodakībhāvāt //