Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 5, 10, 50.0 yad arvācīnam ity ācāmati //
KauśS, 6, 3, 25.0 saptamyācāmati //
KauśS, 7, 9, 7.1 śuddhā na āpa iti niṣṭhīvya jīvābhir ācamya //
KauśS, 11, 2, 47.0 varcasā mām ity ācāmati //
KauśS, 11, 3, 10.1 śāntyudakenācamyābhyukṣyāśvāvatīm iti nadīṃ tārayate //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 8, 4.0 varcasā mām ity ācāmati //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
KauśS, 12, 1, 22.1 jīvābhir ācamya //
KauśS, 14, 3, 9.1 pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakam upasamārabhante //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //