Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 2, 38.1 khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret /
HBhVil, 2, 67.2 āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt //
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 141.2 atikrānte muhūrtārdhe sahasraṃ japam ācaret //
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
HBhVil, 3, 266.1 digbandhaṃ vidhinācarya tīrthāni parikalpya ca /
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 269.2 tatra dvādaśadhā toye nimajjya snānam ācaret //
HBhVil, 3, 282.2 śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
HBhVil, 4, 154.3 āvikena tu vastreṇa mānavaḥ śrāddham ācaret /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 201.2 aśucir vāpyanācāro manasā pāpam ācaran /
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
HBhVil, 5, 66.2 utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret //
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //