Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 22, 10.2 srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak //
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Śār., 5, 51.2 dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ //
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret //
Su, Cik., 2, 86.1 sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret /
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 52.2 āpothya samayedbhagnaṃ tato bhagnavadācaret //
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 19, 48.2 upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām //
Su, Cik., 20, 46.1 bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret /
Su, Cik., 20, 47.1 pratyākhyāya yathāyogaṃ cikitsitamathācaret /
Su, Cik., 22, 66.1 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret /
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 25, 13.1 tasmād āśu bhiṣak teṣu snehādikramamācaret /
Su, Cik., 39, 17.2 tatrānukramamekaṃ tu balasthaḥ sakṛdācaret //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 40, 41.1 hīnātiśuddhe śirasi kaphavātaghnamācaret /
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Ka., 5, 24.2 pūrve maṇḍalināṃ vege darvīkaravadācaret //
Su, Ka., 5, 26.2 caturthe pañcame cāpi darvīkaravadācaret //
Su, Ka., 8, 56.2 pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret /
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 18, 52.1 netra eva sthite doṣe prāptamañjanamācaret /
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 39, 102.1 kuryādanaśanaṃ tāvattataḥ saṃsargamācaret /
Su, Utt., 47, 68.2 taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret //
Su, Utt., 47, 79.2 praśāntopadrave cāpi śodhanaṃ prāptamācaret //
Su, Utt., 49, 17.2 laghūni pariśuṣkāṇi sātmyānyannāni cācaret //
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 60, 37.2 pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ //
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /