Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
Atharvaveda (Paippalāda)
AVP, 1, 29, 1.1 yāḥ purastād ācaranti nīcaiḥ sūryād adho divaḥ /
AVP, 1, 29, 2.1 yā adharād ācaranti jihmā mukhā karikratīḥ /
AVP, 1, 36, 1.1 yāḥ purastād ācaranti yā vā paścāt sadānvāḥ /
AVP, 1, 36, 2.0 yā adharād ācaranty uttarād vā sadānvāḥ //
AVP, 1, 36, 3.0 yāḥ paścād ācaranti purastād vā sadānvāḥ //
AVP, 1, 36, 4.1 yā uttarād ācaranty adharād vā sadānvāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 5.1 prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam /
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 27.2 preṣyān vārddhuṣikāṃś caiva viprāñśūdravad ācaret //
BaudhDhS, 2, 13, 14.1 evam ācaran brahmabhūyāya kalpate /
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.2 etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Chāndogyopaniṣad
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 5.1 sādhvācaritaṃ caitat //
Khādiragṛhyasūtra
KhādGS, 2, 1, 7.0 nāvratyamācaret //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 2.0 devāso yathācaran vasavo rudrā ādityā marudaṅgirasaḥ purā //
KāṭhGS, 5, 10.0 sarvākuśalamokṣāya maruto 'py ācaraṃs tathā //
KāṭhGS, 24, 19.5 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī /
KāṭhGS, 47, 4.0 yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca //
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 5.1 evam adharmam ācaryāsthūlam //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 18.0 striyaś copayajerann ācaritatvāt //
Taittirīyasaṃhitā
TS, 3, 1, 4, 3.1 prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 22.2 saṃvatsareṇa patati patitena sahācaran /
VasDhS, 3, 45.2 bālair anuparikrāntaṃ strībhir ācaritaṃ ca yat //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 7, 9.0 bhaikṣam ācaret //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 3, 4, 3, 31.1 te ācarantīti dhanor ārtnīm //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
ĀpDhS, 1, 22, 8.1 taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret /
ĀpDhS, 1, 32, 18.0 kṣudrān kṣudrācaritāṃś ca deśān na seveta //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 7.0 te ācarantīti dhanor ārtnī saṃmṛśati //
Ṛgveda
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 164, 40.2 addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 8, 96, 15.2 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe //
Ṛgvidhāna
ṚgVidh, 1, 8, 5.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
Arthaśāstra
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 7, 23.2 karma ca vyavahāraṃ ca tato mārgaṇam ācaret //
ArthaŚ, 14, 2, 45.1 aniṣṭair adbhutotpātaiḥ parasyodvegam ācaret /
Avadānaśataka
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
Carakasaṃhitā
Ca, Sū., 5, 26.1 vartiṃ madhurakaiḥ kṛtvā snaihikīṃ dhūmamācaret /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 17.2 gulmināmanilaśāntirupāyaiḥ sarvaśo vidhivad ācaritavyā /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Ca, Cik., 2, 3, 26.1 mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ /
Mahābhārata
MBh, 1, 3, 67.2 tāsāṃ yātam ṛṣayo 'nuprayānti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 3, 68.2 te bhānavo 'py anusṛtāś caranti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 15, 7.1 vyālair ācaritaṃ ghorair divyauṣadhividīpitam /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 78, 4.1 nāham anyāyataḥ kāmam ācarāmi śucismite /
MBh, 1, 87, 3.4 sukham apyācaran nityaṃ so 'tyantaṃ sukham edhate //
MBh, 1, 91, 6.5 sā te vai mānuṣe loke vipriyāṇyācariṣyati /
MBh, 1, 92, 10.2 tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane //
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 98, 5.3 loke 'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ /
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 109, 19.3 asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram /
MBh, 1, 109, 26.2 vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram //
MBh, 1, 110, 15.1 na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran /
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 146, 4.2 prāṇān api parityajya yad bhartṛhitam ācaret //
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 1, 181, 4.8 jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran /
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 188, 22.97 ācarantī tapovighnaṃ tasmācchṛṇu vaco mama /
MBh, 1, 188, 22.125 alokācaritāt tasmāt kathaṃ mucyeya saṃkarāt /
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 2, 11, 49.1 kiṃ karma tenācaritaṃ tapo vā niyatavratam /
MBh, 2, 13, 22.1 priyāṇyācarataḥ prahvān sadā saṃbandhinaḥ sataḥ /
MBh, 2, 14, 20.1 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret /
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 50, 6.1 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 3, 2, 73.1 uttaro devayānas tu sadbhir ācaritaḥ sadā /
MBh, 3, 10, 18.2 karṣakasyācaranvighnaṃ bhagavān pākaśāsanaḥ //
MBh, 3, 12, 23.2 yudhi nirjitya puruṣān āhāraṃ nityam ācaran //
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 30, 23.1 tasmācchaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran /
MBh, 3, 32, 21.1 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ /
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 34, 11.2 avīrācaritāṃ rājan na balasthair niṣevitām //
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 39, 22.1 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran /
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 64, 18.1 śvāpadācarite nityaṃ vane mahati dāruṇe /
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 18.1 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham /
MBh, 3, 113, 4.1 asajjanenācaritāni putra pāpānyapeyāni madhūni tāni /
MBh, 3, 137, 20.2 anujñātas tu raibhyeṇa tayā nāryā sahācarat //
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 143, 5.2 viviśuste mahātmānaḥ kiṃnarācaritaṃ girim //
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 202, 9.1 yadā tu viṣamībhāvam ācaranti carācarāḥ /
MBh, 3, 222, 9.2 asadācarite mārge kathaṃ syād anukīrtanam //
MBh, 3, 224, 9.1 tava duḥkhopapannāyā yair ācaritam apriyam /
MBh, 3, 238, 46.2 priyāṇyācaritavyāni tatra kā paridevanā //
MBh, 3, 267, 39.2 śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara //
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 28.2 sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarecchanaiḥ //
MBh, 4, 5, 28.3 kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca /
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 5, 5, 2.2 anyathā hyācaran karma puruṣaḥ syāt subāliśaḥ //
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 35, 53.2 sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran //
MBh, 5, 35, 54.1 anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā /
MBh, 5, 38, 38.2 sadā prasādanaṃ teṣāṃ devatānām ivācaret //
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 39, 47.2 kāmaṃ tad upaseveta na mūḍhavratam ācaret //
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 42, 2.3 devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam //
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 43, 28.1 anaibhṛtyena vai tasya dīkṣitavratam ācaret /
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 125, 21.1 acintayan kaṃcid anyaṃ yāvajjīvaṃ tathācaret /
MBh, 5, 128, 46.2 aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran //
MBh, 5, 133, 8.3 daivamānuṣayuktena sadbhir ācaritena ca //
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 156, 10.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, 16, 3.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, BhaGī 3, 19.2 asakto hyācarankarma paramāpnoti pūruṣaḥ //
MBh, 6, BhaGī 3, 21.1 yadyadācarati śreṣṭhastattadevetaro janaḥ /
MBh, 6, BhaGī 4, 23.2 yajñāyācarataḥ karma samagraṃ pravilīyate //
MBh, 6, BhaGī 16, 22.2 ācaratyātmanaḥ śreyas tato yāti parāṃ gatim //
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 118, 9.2 katham ācaritaṃ pārtha tvayā karma suduṣkaram //
MBh, 7, 126, 17.1 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā /
MBh, 7, 169, 38.1 evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge /
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 66, 61.2 pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya //
MBh, 9, 51, 21.1 catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret /
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 11, 7, 17.2 sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret //
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 16, 59.1 nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu /
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 9, 24.1 na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran /
MBh, 12, 10, 3.2 kṣātram ācarato mārgam api bandhostvadantare //
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 28, 30.2 yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran //
MBh, 12, 28, 53.2 āgamastu satāṃ cakṣur nṛpate tam ihācara //
MBh, 12, 34, 12.2 tadartham iṣyate rājan prāyaścittaṃ tad ācara //
MBh, 12, 35, 2.2 akurvan vihitaṃ karma pratiṣiddhāni cācaran /
MBh, 12, 35, 20.1 prāṇātyaye tathājñānād ācaranmadirām api /
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 56, 21.2 tīkṣṇāccodvijate lokastasmād ubhayam ācara //
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 85, 3.2 sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran /
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 91, 30.2 parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ //
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 102, 2.2 yathācaritam evātra śastrapatraṃ vidhīyate /
MBh, 12, 103, 7.2 ācareyur yadā senāṃ tadā siddhir anuttamā //
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 106, 3.1 ācariṣyasi cet karma mahato 'rthān avāpsyasi /
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 117, 1.3 nidarśanakaraṃ loke sajjanācaritaṃ sadā //
MBh, 12, 120, 9.2 nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ /
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 122, 9.1 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam /
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 128, 13.1 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ /
MBh, 12, 133, 24.2 sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan //
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 138, 38.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
MBh, 12, 139, 59.2 abhyujjīvet sīdamānaḥ samartho dharmam ācaret //
MBh, 12, 139, 76.2 yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva //
MBh, 12, 140, 5.1 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā /
MBh, 12, 148, 33.2 kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati //
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 35.1 saṃvatsareṇa patati patitena sahācaran /
MBh, 12, 170, 21.1 teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret /
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 211, 35.2 yad anyācaritaṃ karma sarvam anyaḥ prapadyate //
MBh, 12, 213, 16.1 karmabhiḥ śrutasampannaḥ sadbhir ācaritaiḥ śubhaiḥ /
MBh, 12, 221, 66.2 asevanta bhujiṣyā vai durjanācaritaṃ vidhim //
MBh, 12, 221, 79.1 teṣvevamādīn ācārān ācaratsu viparyaye /
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 234, 5.3 eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ //
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret /
MBh, 12, 251, 15.2 bahudhācaritaṃ pāpam anyatraivānupaśyati //
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 255, 40.1 etān īdṛśakān dharmān ācarann iha jājale /
MBh, 12, 257, 13.3 tathā karmasu varteta samartho dharmam ācaret //
MBh, 12, 260, 3.3 ubhau mahāphalau tāta sadbhir ācaritāvubhau //
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 269, 7.1 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret /
MBh, 12, 273, 44.2 rajasvalāsu nārīṣu yo vai maithunam ācaret /
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 280, 17.2 nācaret tāni dharmātmā śrutvā cāpi na kutsayet //
MBh, 12, 283, 6.1 saṃsiddhaḥ puruṣo loke yad ācarati pāpakam /
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 313, 24.2 pūrvair ācarito dharmaścāturāśramyasaṃkathaḥ //
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 13, 2, 52.2 tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 13, 6.2 śubhāśubhānyācaran hi tasya tasyāśnute phalam //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 20.2 anācarantastad dharmaṃ saṃkare niratāḥ prabho //
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 45, 8.1 asadācarite mārge kathaṃ syād anukīrtanam /
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 48, 39.3 karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 107, 107.2 niviśeyur yadā tatra śāntim eva tadācaret //
MBh, 13, 108, 13.2 yadi strī yadyavarajaḥ śreyaḥ paśyet tathācaret /
MBh, 13, 121, 8.1 pṛthag ācaratastāta pṛthag ātmani cātmanoḥ /
MBh, 13, 125, 17.1 nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran /
MBh, 13, 128, 23.1 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ /
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 31.2 gārhasthyo mokṣadharmaśca sajjanācaritastvayā /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
MBh, 14, 46, 18.1 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret /
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 50, 41.2 samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi //
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 51, 17.1 etat sarvam ahaṃ samyag ācariṣye janārdana /
MBh, 14, 53, 16.2 tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ //
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
Manusmṛti
ManuS, 2, 40.2 brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha //
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 236.1 teṣām anuparodhena pāratryaṃ yad yad ācaret /
ManuS, 2, 247.2 gurudāre sapiṇḍe vā guruvad vṛttim ācaret //
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 62.1 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 222.2 matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca //
ManuS, 4, 244.1 uttamair uttamair nityaṃ sambandhān ācaret saha /
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 7, 113.1 rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 102.2 preṣyān vārddhuṣikāṃś caiva viprān śūdravad ācaret //
ManuS, 8, 167.1 kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret /
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 417.1 visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret /
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
ManuS, 10, 98.2 anācarann akāryāṇi nivarteta ca śaktimān //
ManuS, 10, 105.2 na cālipyata pāpena kṣutpratīkāram ācaran //
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 181.1 saṃvatsareṇa patati patitena sahācaran /
ManuS, 11, 190.1 enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret /
ManuS, 11, 218.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
ManuS, 11, 255.2 sravantyām ācaran snānam aryamṇām iti ca tṛcam //
ManuS, 12, 20.1 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
Rāmāyaṇa
Rām, Ay, 2, 4.1 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā /
Rām, Ay, 15, 5.1 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 34, 19.2 anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm //
Rām, Ay, 39, 4.1 śiṣṭair ācarite samyak śaśvat pretya phalodaye /
Rām, Ay, 47, 18.1 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret /
Rām, Ay, 48, 15.2 dharmam evācariṣyāmas tatra mūlaphalāśanāḥ //
Rām, Ay, 52, 6.1 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 57, 11.2 paretācaritāṃ bhīmāṃ ravir āviśate diśam //
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 87, 11.1 kiṃnarācaritoddeśaṃ paśya śatrughna parvatam /
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 93, 31.2 mṛgājine so 'yam iha pravaste dharmam ācaran //
Rām, Ay, 97, 16.2 rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ //
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ār, 28, 10.1 pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
Rām, Ār, 44, 24.2 sampannāni sugandhīni yuktāny ācarituṃ tvayā //
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Su, 1, 1.2 iyeṣa padam anveṣṭuṃ cāraṇācarite pathi //
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Rām, Su, 3, 5.1 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva /
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 25, 35.1 vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat /
Rām, Utt, 26, 29.1 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 26.1 pavitraṃ dhārayan vipraḥ śuddhācamanam ācaret /
Agnipurāṇa
AgniPur, 249, 19.1 karmayogavidhānajño jñātvaivaṃ vidhimācaret /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.1 abhyaṅgam ācaren nityaṃ sa jarāśramavātahā /
AHS, Sū., 2, 40.1 madyavikrayasaṃdhānadānādānāni nācaret /
AHS, Sū., 2, 48.2 devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret //
AHS, Sū., 17, 12.1 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret /
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 20, 16.2 ekāhāntaram anyatra saptāhaṃ ca tad ācaret //
AHS, Sū., 20, 21.1 ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret /
AHS, Sū., 22, 16.2 tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret //
AHS, Sū., 26, 52.2 snāyusaṃdhyasthimarmāṇi tyajan pracchānam ācaret //
AHS, Sū., 26, 53.2 na gāḍhaghanatiryagbhir na pade padam ācaran //
AHS, Sū., 27, 21.1 dantaprapīḍanotkāsagaṇḍādhmānāni cācaret /
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 36.2 tatrānalpamatis tasmād avasthāpekṣam ācaret //
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 130.2 dāhe sahasradhautena sarpiṣābhyaṅgam ācaret //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 7, 51.1 kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret /
AHS, Cikitsitasthāna, 7, 84.1 dhṛtimān smṛtimān nityam anūnādhikam ācaran /
AHS, Cikitsitasthāna, 8, 122.2 arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret //
AHS, Cikitsitasthāna, 14, 2.1 pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret /
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 15, 101.1 chidrodaram ṛte svedācchleṣmodaravad ācaret /
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 21, 42.1 nāmayet saṃvṛte śeṣam ekāyāmavad ācaret /
AHS, Cikitsitasthāna, 22, 38.2 virekāsthāpanasnehapānair gambhīram ācaret //
AHS, Utt., 2, 18.2 athācaritasaṃsargī mustādiṃ kvathitaṃ pibet //
AHS, Utt., 3, 47.2 sakadambakarañjaiśca dhūpaṃ snātasya cācaret //
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
AHS, Utt., 6, 43.1 mūtrapittaśakṛdromanakhacarmabhirācaret /
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 13, 58.1 na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret /
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 18, 39.2 tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret //
AHS, Utt., 22, 1.3 khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret /
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 27.2 badhnīyāt kośabandhena tato vraṇavad ācaret //
AHS, Utt., 27, 31.2 āpothya bhaṅgaṃ yamayet tato bhagnavad ācaret //
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 40, 41.1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitām anavadyām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bodhicaryāvatāra
BoCA, 5, 89.2 hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret //
BoCA, 5, 97.2 cittaśodhanamācāraṃ niyataṃ tāvadācaret //
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 10, 54.2 yadācarati mañjuśrīḥ saiva caryā bhavenmama //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
BKŚS, 9, 38.2 svayam ācaritānīva gomukhas tāny avarṇayat //
BKŚS, 14, 2.2 yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā //
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 15, 155.2 vegavatyāḥ sahāyatvam ācareti tam ādiśam //
BKŚS, 18, 281.2 ko hi nāma kalāśālī karma tādṛśam ācaret //
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
BKŚS, 18, 622.2 sthitaprasthitagītādi viśrabdhācaritaṃ mayā //
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
BKŚS, 22, 212.2 apanīya ca taṃ veṣam ācaran majjanādikam //
BKŚS, 28, 25.1 mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā /
Daśakumāracarita
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 3, 135.1 yadi madanugrahaniścalas tavābhisaṃdhir ācarāvicāraṃ madupadiṣṭam //
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
DKCar, 2, 4, 70.0 sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 86.1 tatprasīda kaṃcid upāyamācaritum //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Divyāvadāna
Divyāv, 13, 174.1 ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinam anvāhiṇḍyante //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Harivaṃśa
HV, 11, 23.2 prajās tad anuvartante pramāṇācaritaṃ sadā //
HV, 21, 8.1 eteṣu vanamukhyeṣu surair ācariteṣu ca /
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kirātārjunīya
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 13, 42.1 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ /
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kir, 18, 28.1 dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ /
Kāmasūtra
KāSū, 1, 4, 13.1 sahakārabhañjikā abhyūṣakhādikā bisakhādikā navapattrikā udakakṣveḍikā pāñcālānuyānam ekaśālmalī kadambayuddhāni tāstāśca māhimānyo deśyāśca krīḍā janebhyo viśiṣṭam ācareyuḥ /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 24.1 na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //
KāSū, 3, 2, 5.1 upakramamāṇaśca na prasahya kiṃcid ācaret //
KāSū, 3, 2, 8.1 tatpriyeṇāliṅganenācaritena /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 3, 5, 2.10 dūtīkalpaṃ ca sakalam ācaret /
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 4.1 avaśyaṃ tv ācaritavye yogān prayuñjīran //
KāSū, 5, 6, 9.3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 22.2 dharmārthayośca vailomyān nācaret pāradārikam /
KāSū, 6, 5, 32.2 parigrahakalpaṃ vācaret //
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
KāSū, 6, 6, 4.3 teṣv ācaryamāṇeṣvanyasyāpi niṣpattir anubandhaḥ /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 2, 1.0 caṇḍavegāṃ rañjayitum aśaknuvan yogān ācaret //
Kātyāyanasmṛti
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 586.1 ādadītārtham evaṃ tu vyājenācaritena ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.2 malinācaritaṃ karma surabher nanv asāṃpratam //
Kūrmapurāṇa
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
KūPur, 2, 14, 25.1 gurorgurau saṃnihite guruvad bhaktimācaret /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 16, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
KūPur, 2, 16, 65.1 nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 75.2 vyatikramenna sravantīṃ nāpsu maithunamācaret /
KūPur, 2, 16, 75.3 caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret //
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 16.2 manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret //
KūPur, 2, 18, 27.2 prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret //
KūPur, 2, 18, 31.1 tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
KūPur, 2, 18, 84.2 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret //
KūPur, 2, 18, 103.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
KūPur, 2, 21, 49.2 ninditānācarantyete varjanīyāḥ prayatnataḥ //
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 32, 18.3 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret //
KūPur, 2, 32, 39.1 brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 30.1 viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
KūPur, 2, 33, 33.3 bhāsamaṇḍūkakurare viṣkire kṛcchramācaret //
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 89.2 śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret //
KūPur, 2, 37, 16.2 dṛṣṭvā sapatnīkam atīva kāntam icchantyathāliṅganam ācaranti //
KūPur, 2, 37, 17.1 pade nipetuḥ smitamācaranti gāyanti gītāni munīśaputrāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 10, 15.2 svayamācarate yasmādācāre sthāpayatyapi //
LiPur, 1, 22, 25.2 atyugrasya mahattvasya sādhurācaritasya ca //
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 26, 3.2 gāyatrīṃ praṇavenaiva trividheṣvekamācaret //
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 88, 62.2 ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret //
LiPur, 1, 88, 65.2 tadabhyāso haratyenaṃ tasmātkalyāṇamācaret //
LiPur, 2, 20, 20.1 svayamācarate yastu ācāre sthāpayatyapi /
LiPur, 2, 21, 76.2 vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret //
LiPur, 2, 22, 29.1 athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 22, 52.2 karṇikāyāṃ pravinyasya rūpakadhyānamācaret //
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 29, 13.2 śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret //
LiPur, 2, 33, 8.2 pūrvavajjapahomādyaṃ tulābhāravadācaret //
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 35, 10.1 samidājyavidhānena pūrvavaccheṣamācaret /
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 36, 6.1 samiddhutvā vidhānena ājyāhutimathācaret /
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 52, 4.1 senāstaṃbhanakādīni sāvitryā sarvamācaret /
Matsyapurāṇa
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 7, 46.1 dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret /
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 7, 52.1 ajānan kila tatkāryamātmanaḥ śubhamācaran /
MPur, 16, 2.2 kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret //
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
MPur, 22, 1.3 kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret /
MPur, 29, 3.2 pāpamācaritaṃ karma trivargamativartate //
MPur, 32, 4.1 nāhamanyāyataḥ kāmamācarāmi śucismite /
MPur, 52, 18.2 gobrāhmaṇānāṃ vittena sarvadā bhadramācaret //
MPur, 93, 141.2 tasmādayutahomasya vidhānaṃ pūrvamācaret //
MPur, 97, 19.1 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 98, 2.1 ayane viṣuve vāpi saṃkrāntivratamācaret /
MPur, 100, 35.1 idamācarato brahmannakhaṇḍavratam ācaret /
MPur, 100, 35.1 idamācarato brahmannakhaṇḍavratam ācaret /
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
MPur, 129, 9.1 anyadācaritāhārāḥ paṅkenācitavalkalāḥ /
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 146, 28.2 upāsāmācarattasyāḥ sā cainamanvamanyata //
MPur, 146, 42.2 daśa varṣasahasrāṇi sā tapo ghoramācarat //
MPur, 165, 4.2 sadbhirācaritaṃ karma kriyate khyāyate ca vai //
Nāradasmṛti
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 2, 5, 16.2 na cānyat kārayet karma putravac cainam ācaret //
NāSmṛ, 2, 6, 9.2 dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran //
NāSmṛ, 2, 12, 14.1 tatrādyāv apratīkarau pakṣākhyo māsam ācaret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
PABh zu PāśupSūtra, 2, 13, 19.0 āha apramattasyācarataḥ kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 2, 20, 10.3 tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 4, 9, 38.0 ācaratā vā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 10, 9.0 anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam //
PABh zu PāśupSūtra, 4, 10, 18.0 āha keṣvācīrṇamiti //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 10, 33.0 dharmabāhulyāt surāṇāṃ bhuvyācīrṇam //
PABh zu PāśupSūtra, 4, 10, 36.0 āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 16.2 ācāre sthāpayan śiṣyān yasmād ācarati svayam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.3 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 22, 10.2 srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak //
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Śār., 5, 51.2 dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ //
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret //
Su, Cik., 2, 86.1 sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret /
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 52.2 āpothya samayedbhagnaṃ tato bhagnavadācaret //
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 19, 48.2 upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām //
Su, Cik., 20, 46.1 bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret /
Su, Cik., 20, 47.1 pratyākhyāya yathāyogaṃ cikitsitamathācaret /
Su, Cik., 22, 66.1 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret /
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 25, 13.1 tasmād āśu bhiṣak teṣu snehādikramamācaret /
Su, Cik., 39, 17.2 tatrānukramamekaṃ tu balasthaḥ sakṛdācaret //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 40, 41.1 hīnātiśuddhe śirasi kaphavātaghnamācaret /
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Ka., 5, 24.2 pūrve maṇḍalināṃ vege darvīkaravadācaret //
Su, Ka., 5, 26.2 caturthe pañcame cāpi darvīkaravadācaret //
Su, Ka., 8, 56.2 pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret /
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 18, 52.1 netra eva sthite doṣe prāptamañjanamācaret /
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 39, 102.1 kuryādanaśanaṃ tāvattataḥ saṃsargamācaret /
Su, Utt., 47, 68.2 taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret //
Su, Utt., 47, 79.2 praśāntopadrave cāpi śodhanaṃ prāptamācaret //
Su, Utt., 49, 17.2 laghūni pariśuṣkāṇi sātmyānyannāni cācaret //
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 60, 37.2 pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ //
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.33 iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret //
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Sūryaśataka
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
Tantrākhyāyikā
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 2.4 anukto 'pi svādhyāyanityakarmāṇy ācaret /
VaikhDhS, 1, 2.10 gurvabhāve tatputre ca guruvat karmācarati //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
Viṣṇusmṛti
ViSmṛ, 3, 90.1 vadhyeṣv api na bhruṃkuṭīm ācaret //
ViSmṛ, 5, 175.1 bhiṣaṅ mithyācarann uttameṣu puruṣeṣu //
ViSmṛ, 22, 17.1 śūdraś ca dvijāśauce snānam ācaret //
ViSmṛ, 22, 65.1 śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 31, 5.1 teṣāṃ priyahitam ācaret //
ViSmṛ, 35, 3.1 saṃvatsareṇa patati patitena sahācaran //
ViSmṛ, 46, 3.1 pratyahaṃ ca triṣavaṇaṃ snānam ācaret //
ViSmṛ, 50, 3.1 svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret //
ViSmṛ, 51, 25.1 somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 64, 1.1 paranipāneṣu na snānam ācaret //
ViSmṛ, 64, 2.1 ācaret pañca piṇḍān uddhṛtyāpas tadāpadi //
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
ViSmṛ, 71, 4.1 svādhyāyavirodhi karma nācaret //
ViSmṛ, 93, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
ViSmṛ, 96, 3.1 saptāgārikaṃ bhaikṣam ācaret //
ViSmṛ, 96, 17.1 manaḥpūtam ācaret //
Yājñavalkyasmṛti
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 120.2 śilpair vā vividhair jīved dvijātihitam ācaran //
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 154.2 śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
YāSmṛ, 2, 242.1 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 258.1 anivedya nṛpe śudhyet surāpavratam ācaran /
YāSmṛ, 3, 289.1 trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
YāSmṛ, 3, 301.2 anabhikhyātadoṣas tu rahasyaṃ vratam ācaret //
Śatakatraya
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 16, 23.1 visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau /
BhāgPur, 4, 22, 5.2 tatra śīlavatāṃ vṛttamācaranmānayanniva //
BhāgPur, 4, 22, 7.2 aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ /
BhāgPur, 4, 22, 24.1 ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā /
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
BhāgPur, 10, 4, 45.2 satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ //
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 18, 25.1 vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret /
BhāgPur, 11, 21, 14.2 matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ //
Bhāratamañjarī
BhāMañj, 1, 1235.2 dharmamācarati vyājātkathamasmadvidho janaḥ //
BhāMañj, 7, 240.1 ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
Garuḍapurāṇa
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 59.1 sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret /
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 9.2 vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret //
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 24.2 tasmātsarvaprayatnena sandhyopāsanamācaret //
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 99, 34.2 yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret //
GarPur, 1, 105, 24.1 dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret /
GarPur, 1, 105, 44.1 triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
GarPur, 1, 105, 50.1 asaṃvikhyātadoṣastu rahasyaṃ vratamācaret /
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 113, 2.2 sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret //
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
Hitopadeśa
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Hitop, 1, 56.17 tan na bhadram ācaritam /
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 4, 137.2 tathāvidham iti jñātvā śaśvatkalyāṇam ācaret //
Kathāsaritsāgara
KSS, 3, 4, 18.1 yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
KSS, 6, 1, 52.1 tat tenaivāvadhānena parānudhyānam ācara /
KSS, 6, 1, 63.1 ekā yad ācaratyeva vismṛtyāsmān svatantravat /
Kālikāpurāṇa
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
Kṛṣiparāśara
KṛṣiPar, 1, 161.2 na ca vandhyāvati gehe bījasthāpanamācaret //
KṛṣiPar, 1, 184.1 na vṛkṣarūpaṃ dhānyānāṃ bījākarṣaṇamācaret /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 216.1 aśucir vā 'py anācāro manasā pāpam ācaran /
Mahācīnatantra
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 5, 13.1 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret /
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 6, 48.2 tatas tu prapaṭhed dhīmān krameṇa pānam ācaret //
MBhT, 6, 63.1 praṇavena maheśāni ṣaḍaṅganyāsam ācaret /
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
MBhT, 13, 21.1 karabhraṣṭe tathā chinne puraścaraṇam ācaret /
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
MBhT, 14, 31.1 śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret /
MBhT, 14, 32.1 abhaktyā parameśāni yadi dhāraṇam ācaret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.2 brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.2 gurudāre sapiṇḍe vā guruvadvṛttimācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Rasamañjarī
RMañj, 2, 5.2 āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //
RMañj, 4, 22.1 brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 8, 1.1 atha sampakvadoṣasya proktamañjanamācaret /
Rasaprakāśasudhākara
RPSudh, 1, 51.2 uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //
RPSudh, 1, 160.1 ādau tu vamanaṃ kṛtvā paścādrecanamācaret /
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
Rasaratnasamuccaya
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
RRS, 15, 84.1 devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret /
Rasaratnākara
RRĀ, Ras.kh., 3, 66.1 kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
Rasendracūḍāmaṇi
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
Rasārṇava
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
Rājanighaṇṭu
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
Skandapurāṇa
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 4, 70.1 guroḥ sa śāstram anvicchus taduktaṃ kramamācaret /
TĀ, 4, 194.1 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 16, 269.1 ūhāpohaprayogaṃ vā sarvathā gururācaret /
TĀ, 17, 23.1 svātantryāttaṃ darśayituṃ tatrohamimamācaret /
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.2 tajjalena saptavāram ātmābhiṣekamācaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.1 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.1 vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 22.2 prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 25.1 sudhādevīṃ samānīya pañcīkaraṇamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 38.1 prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 45.1 atroktamācaredatra nānyat saṃcārayet sudhīḥ /
ToḍalT, Navamaḥ paṭalaḥ, 10.1 ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret /
Ānandakanda
ĀK, 1, 2, 109.2 prakurvīta tato devi cāntaryajanam ācaret //
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 3, 45.1 upaspṛśya ca saṃkalpya nityatarpaṇamācaret /
ĀK, 1, 3, 70.2 śiṣyo baddhāñjalir namrastavājñām ācarāmyaham //
ĀK, 1, 3, 108.1 rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
ĀK, 1, 4, 10.2 sādhako rasarājasya tataḥ saṃskāramācaret //
ĀK, 1, 4, 47.2 adhaḥpātanaśuddhasya tiryakpātanamācaret //
ĀK, 1, 4, 66.2 evaṃ saptadinaṃ kuryāttataścāraṇamācaret //
ĀK, 1, 4, 72.1 tasmātparaṃ rasendrasya mukhīkaraṇamācaret /
ĀK, 1, 6, 7.1 iti pācanam ātanyād atha snehanam ācaret /
ĀK, 1, 7, 158.2 vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit //
ĀK, 1, 15, 57.2 pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret /
ĀK, 1, 15, 381.1 ekaikamantramayutaṃ puraścaraṇamācaret /
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 17, 63.2 tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret //
ĀK, 1, 19, 58.2 tato mūrdhārhavātaghnatailenābhyaṅgam ācaret //
ĀK, 1, 19, 72.2 evaṃ hemantacaryā syāt śiśire 'pyamumācaret //
ĀK, 1, 21, 106.1 ārabhya prathamaṃ devi maṇḍalānnityamācaret /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
Āryāsaptaśatī
Āsapt, 2, 301.2 bata vividhās tanubhaṅgīr mugdhakaraṅgīyam ācarati //
Āsapt, 2, 588.1 sāntarbhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 1, 15.2 jantoḥ sukṛtapuñjena tadā sannyāsamācaret //
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Śyainikaśāstra, 6, 43.1 dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran /
Dhanurveda
DhanV, 1, 125.1 viśākhasthānake sthitvā samaṃ sandhānamācaret /
DhanV, 1, 131.1 pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret /
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
Gheraṇḍasaṃhitā
GherS, 1, 43.2 tasmāt sarvaprayatnena mūlaśodhanam ācaret //
GherS, 5, 19.2 vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret //
GherS, 5, 28.2 harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret //
GherS, 5, 29.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
GherS, 5, 32.3 madhyāhne caiva sāyāhne bhojanadvayam ācaret //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
GokPurS, 8, 27.2 tatra māsam uṣitvā tu gāyatrījapam ācaret //
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 11, 83.2 vyālo bhūtvā tato mukto gokarṇe tapa ācarat //
Gorakṣaśataka
GorŚ, 1, 52.2 kaṭvamlalavaṇatyāgī kṣīrabhojanam ācaret //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 28.1 navanītaṃ tathā kṣīramabhyaṅgasnānamācaret /
Haribhaktivilāsa
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
HBhVil, 2, 38.1 khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret /
HBhVil, 2, 67.2 āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt //
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 141.2 atikrānte muhūrtārdhe sahasraṃ japam ācaret //
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
HBhVil, 3, 266.1 digbandhaṃ vidhinācarya tīrthāni parikalpya ca /
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 269.2 tatra dvādaśadhā toye nimajjya snānam ācaret //
HBhVil, 3, 282.2 śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
HBhVil, 4, 154.3 āvikena tu vastreṇa mānavaḥ śrāddham ācaret /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 201.2 aśucir vāpyanācāro manasā pāpam ācaran /
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
HBhVil, 5, 66.2 utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret //
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
HYP, Prathama upadeśaḥ, 68.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
HYP, Dvitīya upadeśaḥ, 13.1 jalena śramajātena gātramardanam ācaret /
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
Janmamaraṇavicāra
JanMVic, 1, 154.2 ācaranti ca tat te vai sarve nirayagāminaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 45.2 kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret //
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 4, 13.1 śuddhyartham aṣṭame caiva ṣaṇ māsān kṛcchram ācaret /
ParDhSmṛti, 4, 17.1 patyau jīvati yā nārī upoṣya vratam ācaret /
ParDhSmṛti, 6, 24.2 caṇḍālasparśane caiva sacailaṃ snānam ācaret //
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 7, 37.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
ParDhSmṛti, 9, 52.2 keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret //
ParDhSmṛti, 9, 58.2 gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret //
ParDhSmṛti, 12, 27.2 pradoṣapaścimau yāmau dinavat snānam ācaret //
ParDhSmṛti, 12, 29.1 asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret /
ParDhSmṛti, 12, 55.1 tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret /
Rasakāmadhenu
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
Rasasaṃketakalikā
RSK, 2, 21.1 sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /
Rasārṇavakalpa
RAK, 1, 330.0 vamanaṃ recanaṃ kṛtvā rasāyanam athācaret //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 51, 7.2 ayane cottare rājandakṣiṇe śrāddhamācaret //
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 77, 6.1 na devabalamāśritya kadācit pāpam ācaret /
SkPur (Rkh), Revākhaṇḍa, 77, 7.1 tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret /
SkPur (Rkh), Revākhaṇḍa, 84, 23.1 jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran /
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 106.1 tatra tīrthe tu yo rājan sūryagrahaṇam ācaret /
SkPur (Rkh), Revākhaṇḍa, 177, 9.2 tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret //
SkPur (Rkh), Revākhaṇḍa, 178, 26.2 snānamācarate toye miśre gāṅgeyanārmade //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /
SkPur (Rkh), Revākhaṇḍa, 189, 24.2 udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 200, 15.1 tryāpaṃ hi kurute vipra ullekhatrayam ācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 10.1 pativatnī patatyeva vidhavā sarvamācaret /
Sātvatatantra
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.1 nāmnā daśāparādhāṃś ca pramādād ācared yadi /
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
SātT, 9, 37.1 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
UḍḍT, 12, 35.3 madhyāhnasamaye sūryasammukhe japam ācaret //