Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Sūryaśataka
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 51.0 chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 2, 10.0 ācchinatti ācchettā te mā riṣam iti //
BaudhŚS, 1, 2, 29.0 sakṛdācchinnaṃ pitṛbhya ācchinatti //
BaudhŚS, 1, 2, 29.0 sakṛdācchinnaṃ pitṛbhya ācchinatti //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 4.1 tasya tantumācchidya mukhavātena pradhvaṃsayet //
Kauśikasūtra
KauśS, 4, 2, 23.0 palitānyācchidya //
KauśS, 4, 3, 26.0 bālastukām ācchidya khalvādīni //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
Kāṭhakasaṃhitā
KS, 8, 2, 67.0 tasya marutas stanayitnunā hṛdayam ācchindan //
KS, 10, 11, 5.0 tām ācchidyāharatām //
KS, 10, 11, 22.0 tām ācchidyāharat //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.10 tasya tāntasya hṛdayam āchindan /
TB, 1, 2, 1, 7.6 yat te tāntasya hṛdayam ācchindañ jātavedaḥ /
Taittirīyasaṃhitā
TS, 6, 1, 3, 6.9 tasyā anumṛśya yonim ācchinat /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 6, 1, 36.0 aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 4.0 oṣadhivanaspatīnām ācchidya nopajighret //
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
Āpastambagṛhyasūtra
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 3, 14.1 ācchettā te mā riṣam ity ācchinatti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 6, 4, 4, 22.1 athājalomānyācchidya /
ŚBM, 10, 5, 2, 13.3 tau haitad ācchidyotkrāmati /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
Arthaśāstra
ArthaŚ, 2, 1, 10.1 akṛṣatām ācchidyānyebhyaḥ prayacchet //
Mahābhārata
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 96, 20.2 aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat /
MBh, 1, 96, 20.3 āchinaccharavarṣeṇa mahatā lomavāhinā //
MBh, 1, 118, 18.3 ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire //
MBh, 1, 134, 18.11 asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ /
MBh, 1, 139, 7.1 ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api /
MBh, 1, 152, 6.6 ācchidya bāhū pādau ca śiraśca sa vṛkodaraḥ /
MBh, 3, 36, 17.2 yanno nīcair alpabalai rājyam ācchidya bhujyate //
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 4, 39, 11.2 sarvāñ janapadāñ jitvā vittam ācchidya kevalam /
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 5, 9, 34.3 śirāṃsyatha triśirasaḥ kuṭhāreṇācchinat tadā //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 143, 8.2 ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam //
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 78, 32.2 carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge /
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 47, 31.2 asyato laghuhastasya pṛṣatkair dhanur ācchinat //
MBh, 7, 65, 19.2 āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 142, 9.2 śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ //
MBh, 7, 142, 40.3 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat //
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 8, 15, 22.1 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 8, 21, 20.2 duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat //
MBh, 8, 32, 47.2 sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ //
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 9, 30, 58.2 āchettuṃ vā balād rājan sa kathaṃ dātum icchasi /
MBh, 12, 68, 46.2 ācchinatti ca ratnāni vividhānyapakāriṇām //
MBh, 12, 75, 17.1 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva /
MBh, 13, 61, 75.1 nāchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa /
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
Rāmāyaṇa
Rām, Ay, 51, 18.2 ācchidya putre niryāte kausalyā yatra jīvati //
Rām, Yu, 23, 15.2 kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ //
Rām, Yu, 43, 25.2 vidārayantyabhikramya śastrāṇyācchidya vīryataḥ //
Rām, Yu, 57, 53.2 teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ //
Rām, Yu, 87, 34.2 tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ //
Bodhicaryāvatāra
BoCA, 5, 67.1 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 89.1 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā /
BKŚS, 6, 18.1 taṃ tu bālasvabhāvena tasmād ācchidya kandukam /
BKŚS, 18, 502.2 niraṃśatvān nirāṃśaso mām evāchettum aihata //
Daśakumāracarita
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Kumārasaṃbhava
KumSaṃ, 2, 46.2 jātavedomukhān māyī miṣatām ācchinatti naḥ //
Kāmasūtra
KāSū, 6, 3, 4.4 ucitam ācchinatti /
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
Matsyapurāṇa
MPur, 24, 43.1 rajiputraistadācchinnaṃ balādindrasya vaibhavam /
Nāradasmṛti
NāSmṛ, 2, 13, 25.2 rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu //
Sūryaśataka
SūryaŚ, 1, 7.2 dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 18.2 ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat //
BhāgPur, 11, 1, 7.1 ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau /
Garuḍapurāṇa
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
Kathāsaritsāgara
KSS, 2, 3, 54.2 ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 17.0 ācchidyākṛṣyāpahṛtya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 27.0 tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti //
Ānandakanda
ĀK, 1, 22, 9.2 nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 10.0 sakṛdācchinnān anuprahṛtya //