Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Kāṭhakasaṃhitā
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 7, 34.0 asuryaṃ vai pātram anāchṛṇṇam //
KS, 19, 7, 35.0 yad ācchṛṇatti devatraiva karoti //
KS, 19, 7, 36.0 ajakṣīreṇācchṛṇatti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 43.0 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 44.0 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 46.0 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 3, 1, 8, 45.0 vasavas tvāchṛndantu gāyatreṇa chandaseti //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 1, 8, 48.0 svenāyatanenājakṣīreṇācchṛṇatti //
MS, 3, 1, 8, 51.0 svena vā etat payasā svaṃ pātram ācchṛṇatti //
MS, 3, 1, 8, 54.0 parameṇa vā etat payasā paramaṃ pātram ācchṛṇatti //
Taittirīyasaṃhitā
TS, 5, 1, 7, 43.1 asuryam pātram anāchṛṇṇam //
TS, 5, 1, 7, 44.1 ācchṛṇatti //
TS, 5, 1, 7, 46.1 ajakṣīreṇācchṛṇatti //
TS, 5, 1, 7, 48.1 parameṇaivainam payasācchṛṇatti //
TS, 5, 1, 7, 51.1 chandobhir ācchṛṇatti //
TS, 5, 1, 7, 53.1 chandobhir eva chandāṃsy ācchṛṇatti //
Taittirīyāraṇyaka
TĀ, 5, 3, 8.10 asuryaṃ pātram anāchṛṇṇam //
TĀ, 5, 3, 9.1 ācchṛṇatti /
TĀ, 5, 3, 9.3 ajakṣīreṇācchṛṇatti /
TĀ, 5, 3, 9.6 parameṇaivainaṃ payasācchṛṇatti /
TĀ, 5, 3, 9.8 chandobhir ācchṛṇatti /
TĀ, 5, 3, 9.10 chandobhir eva chandāṃsy ācchṛṇatti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 65.1 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 65.2 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.3 ādityās tvāchṛndantu jāgatena chandasāṅgirasvat /
VSM, 11, 65.4 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 15.1 athaināmācchṛṇatti /
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.1 ajāyai payasācchṛṇatti /
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.1 vasavastvāchṛndantu /
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 128.0 vācaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 130.0 annādyenaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //