Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 96, 18.0 īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //