Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 2, 6, 1.3 eko hāsyājāyate //
JUB, 2, 6, 2.3 dvau haivāsyājāyete //
JUB, 2, 6, 3.3 trayo haivāsyājāyante //
JUB, 2, 6, 4.3 catvāro haivāsyājāyante //
JUB, 2, 6, 5.3 pañca haivāsyājāyante //
JUB, 2, 6, 6.3 ṣaḍḍhaivāsyājāyante //
JUB, 2, 6, 7.3 sapta haivāsyājāyante //
JUB, 2, 6, 8.3 nava haivāsyājāyante //
JUB, 2, 6, 9.3 daśa haivāsyājāyante //
JUB, 2, 6, 10.4 sahasraṃ haivāsyājāyante //
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
Jaiminīyabrāhmaṇa
JB, 1, 96, 18.0 īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
Kaṭhopaniṣad
KaṭhUp, 1, 6.2 sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ //
Kāṭhakasaṃhitā
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 8, 2, 59.0 yad viṣyandetonmāduko 'sya prajāyām ājāyeta //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 5.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 11, 1.8 so 'kāmayata vīro ma ājāyeteti /
TB, 2, 2, 11, 2.2 yaḥ kāmayeta vīro ma ājāyeteti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 12, 13.2 agnir bhānunā ruśatā svaṅga ājāto viśvā sadmāny aprāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
Ṛgveda
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 1, 179, 4.1 nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaścit /
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 31, 3.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā /
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
Mahābhārata
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 13, 10, 32.2 purohitakule vipra ājāto bharatarṣabha //
Harivaṃśa
HV, 15, 25.1 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā /
Matsyapurāṇa
MPur, 49, 58.2 vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā //
Viṣṇusmṛti
ViSmṛ, 28, 47.2 sa gacchatyuttamaṃ sthānaṃ na cehājāyate punaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
Janmamaraṇavicāra
JanMVic, 1, 104.0 sa jñeyas taṃ viditveha punar ājāyate na tu //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 69.1 sattvānāmito bhaiṣajyarāja dharmaparyāyādanuttarā samyaksaṃbodhirājāyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 14.1 tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante /