Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 14, 5.1 prativeditam ājñāya sūtam abhyantaraṃ pituḥ /
Rām, Ay, 29, 1.1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 34, 12.1 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 72, 9.1 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ /
Rām, Ay, 72, 12.2 kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ //
Rām, Ay, 76, 23.2 yātrāgamanam ājñāya tvarayanti sma harṣitāḥ //
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 22.1 teṣām ājñāya vacanaṃ rāmo vacanam abravīt /
Rām, Ār, 21, 24.2 kharasya matam ājñāya sārathiḥ samacodayat //
Rām, Ār, 42, 14.1 samprāptakālam ājñāya cakāra ca tataḥ svaram /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 55, 3.1 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Yu, 48, 79.1 kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam /
Rām, Yu, 102, 19.1 sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ /
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 73, 1.1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum /