Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
Atharvaprāyaścittāni
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 6, 9, 15.1 sarvatrānājñāteṣv agnaye svāhā /
Atharvaveda (Śaunaka)
AVŚ, 6, 119, 3.2 anājānan manasā yācamāno yat tatraino apa tat suvāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
Gautamadharmasūtra
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 24.0 anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti //
Gopathabrāhmaṇa
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
Jaiminīyabrāhmaṇa
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 3, 203, 17.0 na hājajñāv akūpāraṃ didṛkṣanta iti //
JB, 3, 203, 19.0 sa hājajñāv akūpāraṃ vai didṛkṣanta iti //
Kauśikasūtra
KauśS, 13, 1, 26.0 anājñāte //
KauśS, 13, 27, 1.1 atha yatraitad anājñātam adbhutaṃ dṛśyate tatra juhuyāt //
Khādiragṛhyasūtra
KhādGS, 3, 4, 28.0 tadādeśam anājñāte //
Kāṭhakasaṃhitā
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 13, 6, 1.0 āgnivāruṇīm anaḍvāhīm ālabhetānājñātayakṣmagṛhītaḥ //
KS, 13, 6, 2.0 anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī //
KS, 13, 6, 3.0 tasmād enām anājñātayakṣmagṛhīta ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 8.0 anyasmiṃs tv anājñāte kayānīyā dvitīyam āvartayet //
SVidhB, 1, 8, 12.0 anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam //
Taittirīyasaṃhitā
TS, 2, 1, 6, 5.6 prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
Vaitānasūtra
VaitS, 3, 13, 12.6 anājñātājñātakṛtasya /
VaitS, 3, 13, 12.6 anājñātājñātakṛtasya /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.27 anājñātaṃ yad ājñātaṃ yajñasya kriyate mithu /
VārŚS, 1, 3, 7, 20.27 anājñātaṃ yad ājñātaṃ yajñasya kriyate mithu /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 2, 1, 4, 1.2 mano ha vai devā manuṣyasyājānanti /
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
Carakasaṃhitā
Ca, Vim., 7, 7.1 prājñāstu sarvamājñāya parīkṣyamiha sarvathā /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Lalitavistara
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
Mahābhārata
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 68, 10.1 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha /
MBh, 1, 88, 12.25 diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā /
MBh, 1, 94, 64.18 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca /
MBh, 1, 94, 85.1 tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 117, 18.1 tam akūjam ivājñāya janaughaṃ sarvaśastadā /
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 28.1 taṃ citāgatam ājñāya vaiśvānaramukhe hutam /
MBh, 1, 123, 25.2 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ /
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 179, 1.4 guror iṅgitam ājñāya dharmarājasya dhīmataḥ /
MBh, 1, 182, 11.2 jiṣṇor vacanam ājñāya bhaktisnehasamanvitam /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 212, 2.2 kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ /
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 2, 16, 31.1 yathāsamayam ājñāya tadā sa nṛpasattamaḥ /
MBh, 2, 42, 40.1 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 45, 2.1 priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat /
MBh, 2, 51, 22.1 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ /
MBh, 3, 12, 63.1 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ /
MBh, 3, 20, 17.1 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ /
MBh, 3, 37, 19.1 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ /
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 105, 12.1 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam /
MBh, 3, 122, 24.1 ṛṣer vacanam ājñāya śaryātir avicārayan /
MBh, 3, 131, 12.1 gurulāghavam ājñāya dharmādharmaviniścaye /
MBh, 3, 131, 19.2 mā rājan mārgam ājñāya kadalīskandham āruha //
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 137, 4.1 sā tasya śīlam ājñāya tasmācchāpācca bibhyatī /
MBh, 3, 145, 3.2 bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam /
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 233, 15.2 yasya śāsanam ājñāya carāma vigatajvarāḥ //
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 260, 15.1 sā tadvacanam ājñāya tathā cakre manojavā /
MBh, 3, 261, 19.1 sā tad vacanam ājñāya sarvābharaṇabhūṣitā /
MBh, 3, 261, 24.2 sā tad vacanam ājñāya parigṛhya narādhipam /
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 3, 277, 38.2 pitur vacanam ājñāya nirjagāmāvicāritam //
MBh, 4, 5, 8.2 guror vacanam ājñāya samprahṛṣṭo dhanaṃjayaḥ /
MBh, 4, 50, 2.2 abhiyānīyam ājñāya vairāṭir idam abravīt //
MBh, 5, 20, 13.1 teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca /
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 78, 2.1 matam ājñāya rājñaśca bhīmasenena mādhava /
MBh, 5, 81, 14.1 tatastanmatam ājñāya keśavasya puraḥsarāḥ /
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 191, 9.1 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ /
MBh, 6, 2, 5.2 kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ //
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 75, 6.1 karṇasya matam ājñāya saubalasya ca yat purā /
MBh, 6, 81, 23.1 ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra /
MBh, 6, 89, 11.1 bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ /
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 7, 9, 3.1 patitaṃ cainam ājñāya samantād bharatastriyaḥ /
MBh, 7, 13, 68.1 bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 7, 13, 74.1 tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ /
MBh, 7, 18, 22.1 tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño ''jñāya pāṇḍavaḥ /
MBh, 7, 50, 77.2 yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 85, 100.1 etad vacanam ājñāya mama satyaparākrama /
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 145, 59.1 karṇasya matam ājñāya putraste prāha saubalam /
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 8, 6, 3.1 tam avasthitam ājñāya putras te bharatarṣabha /
MBh, 8, 7, 3.2 karṇasya matam ājñāya putras te bharatarṣabha /
MBh, 8, 18, 35.1 chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 64, 42.1 sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ /
MBh, 10, 12, 10.1 sa tad ājñāya duṣṭātmā pitur vacanam apriyam /
MBh, 10, 16, 1.2 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā /
MBh, 11, 11, 15.1 tasya saṃkalpam ājñāya bhīmaṃ pratyaśubhaṃ hariḥ /
MBh, 12, 28, 57.2 ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ /
MBh, 12, 83, 58.3 tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi //
MBh, 12, 98, 17.1 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 312, 16.1 pitur vacanam ājñāya tam evārthaṃ vicintayan /
MBh, 12, 320, 18.1 taṃ prakramantam ājñāya pitā snehasamanvitaḥ /
MBh, 13, 36, 11.1 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā /
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 16, 2, 20.2 narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ //
MBh, 16, 9, 37.1 etad vacanam ājñāya vyāsasyāmitatejasaḥ /
Rāmāyaṇa
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 14, 5.1 prativeditam ājñāya sūtam abhyantaraṃ pituḥ /
Rām, Ay, 29, 1.1 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 34, 12.1 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 72, 9.1 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ /
Rām, Ay, 72, 12.2 kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ //
Rām, Ay, 76, 23.2 yātrāgamanam ājñāya tvarayanti sma harṣitāḥ //
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 22.1 teṣām ājñāya vacanaṃ rāmo vacanam abravīt /
Rām, Ār, 21, 24.2 kharasya matam ājñāya sārathiḥ samacodayat //
Rām, Ār, 42, 14.1 samprāptakālam ājñāya cakāra ca tataḥ svaram /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 55, 3.1 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Yu, 48, 79.1 kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam /
Rām, Yu, 102, 19.1 sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ /
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 73, 1.1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum /
Saundarānanda
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 11, 8.1 taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Abhidharmakośa
AbhidhKo, 2, 4.1 ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /
AbhidhKo, 2, 19.2 ājñāsyāmīndriyopetas trayodaśabhir anvitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 46.2 ājñātam anayor nyāyye saṃmānanavimānane //
Divyāvadāna
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 6, 53.0 dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 88.0 evaṃ ca cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 9, 78.0 tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam //
Divyāv, 12, 333.1 dharmatā khalu buddhānāṃ bhagavatām yadi laukikaṃ cittamutpādayanti antaśaḥ kuntapipīliko 'pi prāṇī bhagavataḥ cetasi cittamājānanti //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 18, 357.1 yato dharmarucir ājñāyāha cirasya bhagavan //
Divyāv, 19, 478.1 adhivāsayatu bhagavān ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati //
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
Liṅgapurāṇa
LiPur, 2, 3, 50.2 samālokyāhamājñāya harimitraṃ sameyivān //
Viṣṇupurāṇa
ViPur, 5, 35, 9.1 balamāgatam ājñāya bhūpā duryodhanādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 21.1 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam /
BhāgPur, 1, 7, 55.2 arjunaḥ sahasājñāya harerhārdam athāsinā /
BhāgPur, 1, 9, 44.1 sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale /
BhāgPur, 1, 15, 50.1 draupadī ca tadājñāya patīnām anapekṣatām /
BhāgPur, 3, 24, 26.1 sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham /
BhāgPur, 4, 14, 39.1 tadupadravamājñāya lokasya vasu lumpatām /
BhāgPur, 11, 11, 31.1 ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān /
Tantrāloka
TĀ, 16, 74.1 gurutvena tvayaivāhamājñātaḥ parameśvara /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 3, 97.2 upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 99.1 upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 8, 68.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma /
SDhPS, 9, 25.4 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya tān bodhisattvānāmantrayāmāsa /
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 12, 18.1 atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat /
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 103, 25.3 ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya //