Occurrences

Chāndogyopaniṣad
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
Aṣṭasāhasrikā
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
Buddhacarita
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 3, 3.2 snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām //
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
Mahābhārata
MBh, 1, 3, 27.5 ājñāpayatu bhavān /
MBh, 1, 3, 97.2 ājñāpayatu bhavān /
MBh, 1, 3, 99.4 tad ājñāpayatu bhavatī /
MBh, 1, 3, 116.3 ājñāpaya kiṃ karavāṇīti //
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 65, 35.2 yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho //
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 124, 5.2 tathā tathā vidhānāya svayam ājñāpayasva mām //
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 152, 14.1 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ /
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 198, 24.1 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram /
MBh, 1, 202, 1.3 mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā //
MBh, 2, 17, 5.2 ājñāpayacca rākṣasyā māgadheṣu mahotsavam //
MBh, 2, 20, 29.3 ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 30, 27.1 tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ /
MBh, 2, 30, 39.1 tata ājñāpayāmāsa sa rājā rājasattamaḥ /
MBh, 2, 46, 16.2 nityam ājñāpayan bhāsi divi deveśvaro yathā //
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 3, 101, 11.2 parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ //
MBh, 3, 106, 15.2 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ //
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 235, 15.1 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ /
MBh, 3, 237, 8.2 prasādya sodarān sarvān ājñāpayata mokṣaṇe //
MBh, 3, 242, 3.2 ājñāpayāmāsa nṛpaḥ kraturājapravartanam //
MBh, 3, 267, 40.2 anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt //
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 4, 29, 20.2 vaikartanasya karṇasya kṣipram ājñāpayat svayam //
MBh, 4, 62, 11.2 uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ /
MBh, 5, 9, 9.2 ājñāpayat so 'psarasastvaṣṭṛputrapralobhane //
MBh, 5, 119, 21.2 ājñāpyā hi vayaṃ sarve tava putrāstapodhane //
MBh, 5, 151, 10.1 bandham ājñāpayāmāsa mama cāpi suyodhanaḥ /
MBh, 5, 151, 17.2 yogam ājñāpayāmāsa bhīmārjunayamaiḥ saha //
MBh, 5, 151, 18.2 ājñāpite tadā yoge samahṛṣyanta sainikāḥ //
MBh, 5, 160, 27.1 ājñāpayata rājñaśca balaṃ mitrabalaṃ tathā /
MBh, 5, 160, 29.2 ājñāpayanto rājñastān yogaḥ prāg udayād iti //
MBh, 6, 115, 38.1 ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara /
MBh, 7, 102, 30.2 ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ //
MBh, 8, 1, 10.2 yogam ājñāpayāmāsur yuddhāya ca viniryayuḥ //
MBh, 8, 6, 45.2 yogam ājñāpayāmāsa sūryasyodayanaṃ prati //
MBh, 8, 7, 2.1 yogam ājñāpya senāyā āditye 'bhyudite tadā /
MBh, 8, 7, 3.3 yogam ājñāpayāmāsa nāndītūryapuraḥsaram //
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 55, 3.1 ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām /
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 136, 77.2 tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe //
MBh, 12, 192, 101.3 kāmam atrāparādho me daṇḍyam ājñāpaya prabho //
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 319, 29.1 yathājñāpayase vipra bāḍham evaṃ bhaviṣyati /
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 13, 20, 25.2 sarvam ājñāpyatām āśu paravanto vayaṃ tvayi //
MBh, 13, 143, 37.2 tataḥ pradyumnam aniruddhaṃ caturtham ājñāpayatyātmayonir mahātmā //
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 62, 17.2 senām ājñāpayāmāsur nakṣatre 'hani ca dhruve //
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 30, 1.2 ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ /
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
Rāmāyaṇa
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 65, 3.2 bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham //
Rām, Bā, 65, 3.2 bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham //
Rām, Bā, 71, 10.1 sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam /
Rām, Ay, 4, 3.2 sūtam ājñāpayāmāsa rāmaṃ punar ihānaya //
Rām, Ay, 10, 1.1 ājñāpya tu mahārājo rāghavasyābhiṣecanam /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 74, 14.1 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ /
Rām, Ay, 76, 20.2 yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya //
Rām, Ay, 76, 29.1 sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ /
Rām, Ār, 5, 19.3 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām //
Rām, Ār, 11, 8.2 yad atrānantaraṃ tattvam ājñāpayitum arhasi //
Rām, Ki, 24, 24.1 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 28, 17.2 harīśvara hariśreṣṭhān ājñāpayitum arhasi //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Ki, 39, 8.2 tathāpi tu yathā tattvam ājñāpayitum arhasi //
Rām, Ki, 39, 13.1 tvam evājñāpaya vibho mama kāryaviniścayam /
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Su, 18, 23.1 lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca /
Rām, Su, 50, 1.2 ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ //
Rām, Su, 51, 5.1 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram /
Rām, Su, 56, 95.2 vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet //
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Yu, 3, 32.1 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham /
Rām, Yu, 4, 71.2 rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā //
Rām, Yu, 8, 4.2 karomyavānarāṃ bhūmim ājñāpayatu māṃ bhavān //
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 32, 25.2 niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā //
Rām, Yu, 93, 23.1 ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana /
Rām, Yu, 106, 9.2 na kiṃcid abhidhātavyam aham ājñāpayāmi te //
Rām, Yu, 108, 18.2 lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā //
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Yu, 115, 1.2 hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā //
Rām, Yu, 116, 44.2 abhiṣekāya rāmasya dūtān ājñāpaya prabho //
Rām, Utt, 1, 27.1 śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ /
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 46, 9.2 tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te //
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 90, 19.2 ājñāpayāmāsa tadā kumārau cābhyaṣecayat //
Saundarānanda
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 61.1 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān /
BKŚS, 5, 115.1 pṛṣṭenodayenoktam aham ājñāpitas tvayā /
BKŚS, 5, 228.1 aham ājñāpito rājñā brahmadattaḥ suhṛd mama /
BKŚS, 5, 297.2 ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti //
BKŚS, 7, 24.1 tathā hariśikhaṃ rājā mudājñāpitavān iti /
BKŚS, 7, 25.2 ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ //
BKŚS, 9, 72.1 mayoktam aryaputreṇa vayam ājñāpitā yathā /
BKŚS, 10, 41.1 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ /
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 13, 32.2 ājñāpitās tava bhrātrā pānam āsevitaṃ niśi //
BKŚS, 14, 122.1 tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām /
BKŚS, 16, 57.2 ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti //
BKŚS, 17, 46.1 ājñāpayata yānaṃ ca kareṇuturagādikam /
BKŚS, 17, 98.1 yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api /
BKŚS, 17, 125.2 tathā gandharvadattāpi dhṛṣṭam ājñāpitā mayā //
BKŚS, 18, 609.2 satkṛtyājñāpayat putra jananī dṛśyatām iti //
BKŚS, 19, 49.1 āvām ājñāpite devyā svāminaṃ nirvinodanam /
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 324.1 sā tu māṃ praṇataṃ dūrād ājñāpitavatī laghu /
BKŚS, 26, 13.2 tathājñāpitavān asmi gomukhaṃ rūkṣayā girā //
Daśakumāracarita
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
DKCar, 2, 4, 23.0 yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 142.0 ājñāpaya ko 'si //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Divyāvadāna
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 406.1 sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 248.1 svayaṃ nu devo gatvā tamapyājñāpayet //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 19, 209.1 yathā bhagavānājñāpayati tathā kariṣye //
Harṣacarita
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kumārasaṃbhava
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
Kāmasūtra
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
Kūrmapurāṇa
KūPur, 1, 10, 5.2 ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau //
KūPur, 1, 11, 255.2 ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari //
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
Liṅgapurāṇa
LiPur, 1, 32, 15.1 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 96, 12.1 ājñāpaya jagatsvāmin prasādaḥ kriyatāṃ mayi /
LiPur, 2, 3, 29.1 ityājñāpya mahātejā rājyaṃ vai paryapālayat /
Nāṭyaśāstra
NāṭŚ, 1, 25.1 ājñāpito viditvāhaṃ nāṭyavedaṃ pitāmahāt /
NāṭŚ, 1, 78.2 asya rakṣāvidhiṃ samyagājñāpaya sureśvara //
NāṭŚ, 4, 1.2 ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām //
Suśrutasaṃhitā
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Tantrākhyāyikā
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 2, 237.1 yathājñāpayasi deva //
Viṣṇupurāṇa
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 20, 23.1 tamapyājñāpya dṛṣṭvā ca mañcānsarvānupākṛtān /
ViPur, 5, 20, 73.1 evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 35, 10.2 ājñāpayatyugrasenaḥ sāmbamāśu vimuñcata //
ViPur, 5, 37, 30.3 bhagavanyanmayā kāryaṃ tadājñāpaya sāmpratam /
Hitopadeśa
Hitop, 3, 22.3 śuko brūte yathājñāpayati devaḥ /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 102.27 vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ /
Kathāsaritsāgara
KSS, 3, 4, 36.2 kartuṃ gopālarājena vayamājñāpitā baṭoḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
Rasārṇava
RArṇ, 7, 1.2 saha lakṣaṇasaṃskārair ājñāpaya mahārasān /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 16, 1.4 vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //
Skandapurāṇa
SkPur, 17, 5.3 nājñāpayattadā sūdaṃ tasyārthe munisattama //
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
Ānandakanda
ĀK, 1, 3, 70.1 gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 1, 20, 11.2 ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho //
ĀK, 1, 23, 3.2 sarvānugrāhaka śrīman tadājñāpaya bhairava //
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 24, 1.3 ājñāpaya samastaṃ taṃ rasarājasya bandhanam //
Āryāsaptaśatī
Āsapt, 2, 77.1 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
Śukasaptati
Śusa, 4, 6.4 tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 76.1 dūtān ājñāpayāmāsa pātyetāṃ narake tv imau /
Haribhaktivilāsa
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.2 uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /