Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Suśrutasaṃhitā
Rasendracintāmaṇi
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 3, 6.0 āñjanty enam //
Atharvaveda (Śaunaka)
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
AVŚ, 7, 30, 1.2 svāktaṃ me brahmaṇaspatiḥ svāktaṃ savitā karat //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 5.2 tena vām āñje 'haṃ bhagena saha varcasā /
HirGS, 2, 12, 6.1 āṅkṣvāsāvāṅkṣvāsāv iti trirāñjanam //
HirGS, 2, 12, 6.1 āṅkṣvāsāvāṅkṣvāsāv iti trirāñjanam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
Kauśikasūtra
KauśS, 4, 6, 5.0 kṣīraleham āṅkte //
KauśS, 7, 5, 6.0 svaktaṃ ma ity ānakti //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 3, 8.0 pañcāśatam anyasminn akṣaṇy ānakty ekapañcāśatam anyasmin //
Mānavagṛhyasūtra
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
Taittirīyasaṃhitā
TS, 6, 1, 1, 54.0 yad āṅkte cakṣur eva bhrātṛvyasya vṛṅkte //
TS, 6, 1, 1, 55.0 dakṣiṇam pūrvam āṅkte //
TS, 6, 1, 1, 56.0 savyaṃ hi pūrvam manuṣyā āñjate //
TS, 6, 1, 1, 59.0 pañca kṛtva āṅkte //
TS, 6, 1, 1, 63.0 parimitam āṅkte //
TS, 6, 1, 1, 64.0 aparimitaṃ hi manuṣyā āñjate //
TS, 6, 1, 1, 65.0 satūlayāṅkte //
TS, 6, 1, 1, 66.0 apatūlayā hi manuṣyā āñjate vyāvṛttyai //
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 1, 68.0 satūlayāṅkte mitratvāya //
Vaitānasūtra
VaitS, 2, 6, 5.1 svāktaṃ ma ity ājyamānam /
VaitS, 2, 6, 5.1 svāktaṃ ma ity ājyamānam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 3, 3, 2, 32.0 pañcāśatā dakṣiṇam akṣy āṅkta ekapañcāśatā vāmam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 11.0 yuvatayaḥ pṛthak pāṇibhyāṃ darbhataruṇakair navanītenāṅguṣṭhopakaniṣṭhikābhyām akṣiṇī ājya parācyo visṛjeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 10.1 athākṣyāvānakti /
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 14.1 sa dakṣiṇamevāgra ānakti /
ŚBM, 3, 1, 3, 15.1 sa ānakti /
ŚBM, 3, 1, 3, 17.1 tadyatpañca kṛtva ānakti /
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
Suśrutasaṃhitā
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 51, 48.2 āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ //
Rasendracintāmaṇi
RCint, 8, 198.2 ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //