Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Saundarānanda
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
AVP, 5, 6, 2.1 ātapan kṣayati nīcā dāsavyādhī niṣṭapan /
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 12.1 ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ /
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 32, 7.2 tasmād eṣa ātapaty uṣṇataraḥ pavate //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 15.0 yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ //
Taittirīyasaṃhitā
TS, 6, 4, 2, 36.0 chāyāyai cātapataś ca saṃdhau gṛhṇāti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti yā ātapati varṣati //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 10.1 sūryavarcasa ity ātapati varṣyāṇām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 13.1 atha yā ātapati varṣanti /
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
Ṛgveda
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 8, 73, 8.1 varethe agnim ātapo vadate valgv atraye /
Mahābhārata
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
Saundarānanda
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
Kirātārjunīya
Kir, 15, 30.1 munīṣudahanātaptāṃllajjayā nivivṛtsataḥ /
Liṅgapurāṇa
LiPur, 1, 61, 1.2 kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ /
Matsyapurāṇa
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 21.2 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan //
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
Ānandakanda
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /