Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 28.1 atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 29.1 atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 2, 40.1 yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 2, 17, 37.3 jalapavitram ādāya tarpayati /
BaudhDhS, 2, 17, 38.1 devavat pitṛbhyo 'ñjalim ādāya /
BaudhDhS, 2, 17, 42.1 oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti //
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 3, 11.1 hastenādāya pravṛttāśinaḥ //
BaudhDhS, 3, 3, 12.1 mukhenādāyino mukhenādadate //
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /