Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 3, 33.1 dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ /
BKŚS, 5, 59.1 sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca /
BKŚS, 5, 96.1 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau /
BKŚS, 5, 125.2 mām ādāya nimagnās te tasyaiva saraso 'mbhasi //
BKŚS, 5, 154.1 tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 9, 96.1 tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ /
BKŚS, 10, 196.2 prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ //
BKŚS, 11, 76.1 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ /
BKŚS, 12, 12.1 bālikām aham ādāya pūrvaṃ madanamañcukām /
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 13, 4.2 ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā //
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 15, 39.1 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ /
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 17, 69.1 āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam /
BKŚS, 17, 143.2 kacchapākāraphalakām ādāya svayam āgataḥ //
BKŚS, 18, 43.1 ādāya nalinīpatrapuṭaṃ kenāpi pūritam /
BKŚS, 18, 67.1 kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam /
BKŚS, 18, 236.1 svasmāt svasmāt tad ādāya pratijñātāc caturguṇam /
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 370.1 tatrālaṃkāram ādāya dvāv upāgamatāṃ narau /
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 456.1 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt /
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 29.2 tadābharaṇam ādāya prāviśat tvaritaḥ puram //
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 21, 97.2 āsanodakam ādāya laghu nirgamyatām iti //
BKŚS, 22, 167.1 khaṭvāṅgādikam ādāya kāpālikaparicchadam /
BKŚS, 22, 213.1 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ /
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 28, 44.1 tām ādāya tataḥ pāṇau madapramadabādhitām /