Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //