Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 2.0 tato jñātvā doṣāñjahyādguṇālaṃkārān ādadīteti //
Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
Aitareyabrāhmaṇa
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaprāyaścittāni
AVPr, 2, 5, 20.1 dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān /
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 10, 6.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ādāya //
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 4, 38, 3.1 yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt /
AVŚ, 7, 13, 1.1 yathā sūryo nakṣatrāṇām udyaṃs tejāṃsy ādade /
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 10, 8, 21.2 catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam //
AVŚ, 12, 2, 35.1 dvibhāgadhanam ādāya prakṣiṇāty avartyā /
AVŚ, 12, 5, 5.0 tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 11.0 tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 15.0 sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati //
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 12, 5, 52.0 ādadānam āṅgirasi brahmajyam upadāsaya //
AVŚ, 12, 5, 56.0 ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ //
AVŚ, 12, 5, 57.0 ādāya jītaṃ jītāya loke 'muṣmin prayacchasi //
AVŚ, 13, 1, 30.2 adhā sapatnān māmakān agnes tejobhir ādiṣi //
AVŚ, 13, 3, 5.2 yaḥ parasya prāṇaṃ paramasya teja ādade /
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 28.1 atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 29.1 atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 2, 40.1 yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 2, 17, 37.3 jalapavitram ādāya tarpayati /
BaudhDhS, 2, 17, 38.1 devavat pitṛbhyo 'ñjalim ādāya /
BaudhDhS, 2, 17, 42.1 oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti //
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 3, 11.1 hastenādāya pravṛttāśinaḥ //
BaudhDhS, 3, 3, 12.1 mukhenādāyino mukhenādadate //
BaudhDhS, 4, 5, 12.1 gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 8.1 tatra hi hutvā dattvā cādīyate //
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 71.1 anyāny ādāyāsya vāsa ādatte /
BaudhGS, 2, 5, 71.1 anyāny ādāyāsya vāsa ādatte /
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 5, 22.0 athainān ādāyopottiṣṭhati //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 11, 6.0 apahato 'raruḥ pṛthivyā ity ādatte //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 19, 6.0 atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 4, 2, 15.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 18.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 21.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
BaudhŚS, 4, 2, 41.0 ātmanendraghoṣavatīḥ prokṣaṇīr adhvaryur ādatte //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 7, 8.0 parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 21, 7.0 ādatte vāṇaṃ śatatantum //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.1 athāsya prathamavāsyam ādatte /
BhārGS, 1, 11, 12.0 tām āhaiṣām ekam ādatsveti //
BhārGS, 1, 11, 13.0 sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 27, 1.1 viproṣya hariṇī dūrve ādāya gṛhān upodeti /
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 22, 5.3 idaṃ tat punar ādade bhagena saha varcaseti //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 2, 22, 10.1 chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti //
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 22, 13.1 tathaiva kṛṣṇājinam ādāyāvadhūnoti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 25, 4.1 sruveṇa praṇītābhya ādāya vedenopayamyāharati //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 10.1 evam evottaraṃ piṇḍam ādāyottare kapālayoge 'dhiśrayati //
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 3, 3.0 sāvitreṇābhrim ādāya parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 9, 13.1 urvaśy asīty adharāraṇim ādatte /
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 11, 7.0 juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣyeti //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
BĀU, 2, 1, 15.3 taṃ pāṇāv ādāyottasthau /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 4, 12.2 yato yatas tv ādadīta lavaṇam /
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 5, 1, 1.2 pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate /
BĀU, 6, 4, 5.2 idam ahaṃ tad reta ādade /
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt //
BĀU, 6, 4, 7.3 indriyena te yaśasā yaśa ādada iti /
BĀU, 6, 4, 10.2 indriyeṇa te retasā reta ādada iti /
BĀU, 6, 4, 12.3 prāṇāpānau ta ādade 'sāviti /
BĀU, 6, 4, 12.5 putrapaśūṃs ta ādade 'sāviti /
BĀU, 6, 4, 12.7 iṣṭāsukṛte ta ādade 'sāviti /
BĀU, 6, 4, 12.9 āśāparākāśau ta ādade 'sāviti /
Chāndogyopaniṣad
ChU, 2, 9, 4.3 tasmāt tāny antarikṣe 'nārambhaṇāny ādāyātmānaṃ paripatanti /
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 8, 12, 1.1 maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā /
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
ChU, 8, 12, 6.2 tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 13, 3, 1.1 yajamānasyāmātyā ekaikam apūpam ādāya triḥ pradakṣiṇam agniṃ parīyuḥ /
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
Gautamadharmasūtra
GautDhS, 1, 7, 25.1 prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta //
GautDhS, 1, 9, 58.1 uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
GautDhS, 3, 8, 31.1 yāvat sakṛd ādadīta tāvad aśnīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 9, 12.0 dakṣiṇena pāṇināpa ādāya dakṣiṇāṃ kapuṣṇikām undaty āpa undantu jīvasa iti //
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 12.0 śūrpe saktūn āvapati camase codakam ādatte //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
Gopathabrāhmaṇa
GB, 2, 1, 6, 6.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
GB, 2, 3, 20, 28.0 dve tisraḥ karoti punarādāyam //
GB, 2, 4, 8, 2.0 kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 3.0 madhyameṣu paryāyeṣu stuvate madhyamāny eva padāni punar ādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 5.0 uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 11, 11.2 imaṃ taṃ punarādadeyamāyuṣe ca balāya ca /
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 27, 1.12 ityabhrimādāya /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 1, 3.1 sa bhūr ity evargvedasya rasam ādatta /
JUB, 1, 1, 4.1 bhuva ity eva yajurvedasya rasam ādatta /
JUB, 1, 1, 5.1 svar ity eva sāmavedasya rasam ādatta /
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 11.3 teṣām punā rasam ādatta //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 2, 3, 1.2 sa eṣa sarveṣām bhūtānāṃ tejo hara indriyaṃ vīryam ādāyordhva udakrāmat //
JUB, 3, 5, 3.2 taṃ hādāyānudadhau //
JUB, 4, 2, 5.1 prāṇā hīdaṃ sarvaṃ vasv ādadate /
JUB, 4, 2, 15.1 prāṇā hīdaṃ sarvam ādadate /
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 20, 10.1 tasmai tṛṇaṃ nidadhāv etad ādatsveti /
JUB, 4, 20, 10.3 tan na śaśākādātum /
Jaiminīyabrāhmaṇa
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
JB, 1, 40, 9.0 atha samidham ādāya prāṅ praiti //
JB, 1, 46, 12.0 sa tṛtīyam ādatte //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 54, 14.0 atha yathonnītam unnīya samidham ādāya prāk preyāt //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 67, 11.0 tasyānuhāya reta ādatta //
JB, 1, 67, 16.2 āttaretā hy aprajā hi //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 120, 12.0 teno eva punar ādim ādatte //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 178, 15.0 girā ca dakṣasa iti ṣaḍbhir akṣarair ādim ādatte //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 351, 11.0 tam adhvaryuḥ pratyākīrya yann ādāyeyāt //
JB, 2, 64, 24.0 sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse //
JB, 2, 64, 25.0 mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr vā dhānā ādāyāhavanīyasyānte nidadhati //
Kauśikasūtra
KauśS, 3, 7, 11.0 proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati //
KauśS, 4, 12, 28.0 ava jyām iveti dṛṣṭvāśmānam ādatte //
KauśS, 5, 1, 7.0 loṣṭānāṃ kumārīm āha yam icchasi tam ādatsveti //
KauśS, 5, 2, 3.0 asyulmukakiṣkurūn ādāya //
KauśS, 5, 3, 20.0 savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 6, 1, 16.7 iti daṇḍam ādatte //
KauśS, 6, 1, 50.0 āmum ity ādatte //
KauśS, 8, 3, 2.1 tata udakam ādāya pātryām ānayati //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 9, 18.1 tata udakam ādāya pātryām ānayati //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 13, 12, 2.1 ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāś carān iha /
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 11.1 kapāle 'gniṃ cādāyopasarpati //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 12.0 tata ādāya prāśnāty agneṣ ṭvāsyena prāśnāmīti //
Kauṣītakyupaniṣad
KU, 1, 3.20 puṣpāṇyādāyāvayato vai ca jagāni /
Kaṭhopaniṣad
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
Khādiragṛhyasūtra
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 2, 3, 19.0 mātā ca kumāramādāya //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 28.0 agner janitram iti śakalam ādāya vedyāṃ karoti //
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
KātyŚS, 5, 3, 20.0 śamyām ādāya cātvālaṃ mimīte pūrveṇotkaraṃ saṃcaraṃ parihāpya //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 9, 28.0 na prastaram ādatte //
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 5, 5.0 punar ādāyodaṅ pratipadyate //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
KātyŚS, 6, 10, 1.0 barhir hutvāpo gacchanti hṛdayaśūlam ādāya //
KātyŚS, 10, 1, 5.0 āttam abhi mimīte //
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 21, 3, 6.0 yāvanto dhuviṣyantaḥ syus tāvataḥ kumbhān ādāya chattrāṇi cāparimitāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
Kāṭhakasaṃhitā
KS, 6, 4, 39.0 tad ayam ita ādāya prāṅ anūddrutyājuhot //
KS, 8, 2, 35.0 yat tad ādatta tad aditiḥ //
KS, 8, 10, 22.0 tasyāraṇī ādāyāgniṃ mathitvādhatta //
KS, 9, 15, 36.0 te devā yajñam ādāya vyakrāman //
KS, 10, 3, 24.0 anena rājñā vā grāmaṇyā vedaṃ sasyam ādadīyeti //
KS, 10, 4, 33.0 varuṇagṛhīto vā eṣa yo 'nyasyādadāna upaharamāṇaś carati //
KS, 10, 5, 26.0 sa ādīyamāno rakṣobhis saṃmṛśyamāno 'gniṃ prāviśat //
KS, 10, 11, 68.0 kṣatram eva viśaḥ parihāyādatte //
KS, 11, 6, 60.0 niruddhasya padam ādadīta //
KS, 19, 1, 2.0 sāvitrair abhrim ādatte prasūtyai //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 20, 2, 6.0 yad asya pāre rajasa iti vaiśvānaryādatte //
KS, 20, 4, 5.0 iṣam ūrjam aham ita ādīti //
KS, 20, 4, 6.0 iṣam evāsyā ūrjam ādatte //
KS, 20, 4, 29.0 tasmāt stheyān astheyaso nādatte //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 4, 6, 16.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
MS, 1, 6, 7, 12.0 asya draviṇam ādadāmahe //
MS, 1, 8, 1, 11.0 sa svaṃ cakṣur ādāyājuhot //
MS, 1, 8, 1, 37.0 ato hi sa tad ādāyājuhot //
MS, 1, 9, 8, 6.0 tam etāvañśa ādāyodakrāman //
MS, 1, 10, 7, 30.0 punarādāyābhighārya hotavyaḥ //
MS, 2, 1, 8, 39.0 te vajram ādāyābhyapatan //
MS, 2, 2, 1, 31.0 niruddhasya rājñaḥ padam ādadīta //
MS, 2, 4, 1, 22.0 taṃ prāsahādāya nāḍyā nirapibat //
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 3, 11, 4, 5.2 ādatta namucer vasu sutrāmā balam indriyam //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
Mānavagṛhyasūtra
MānGS, 1, 22, 7.3 iti mauñjīṃ pṛthvīṃ triguṇāṃ mekhalām ādatte //
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 17, 2.1 padam ādāya dakṣiṇā pratyaggharanti //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 1, 3, 26.0 ācāntodakāya śāsam ādāya gauriti triḥ prāha //
PārGS, 1, 4, 15.1 pitrā prattām ādāya gṛhītvā niṣkrāmati /
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 1, 9.1 tata ādāya dakṣiṇaṃ godānamundati /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 31.0 viśvābhyo mā nāṣṭrābhyas paripāhi sarvata iti vaiṇavaṃ daṇḍamādatte //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 10.1 yāvat sakṛd ādadīta tāvad aśnīyāt //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.1 ādade /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 1, 1, 31.1 caturbhir abhrim ādatte //
TS, 5, 1, 2, 3.1 aśvābhidhānīm ādatte //
TS, 5, 2, 4, 13.1 vaiśvānaryā śikyam ādatte //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 3, 2, 1.12 āttaḥ somo bhavaty atha //
TS, 6, 3, 2, 6.5 ātmanaḥ pūrvā tanūr ādeyety āhuḥ /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
Taittirīyāraṇyaka
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 4, 11.2 gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte /
TĀ, 5, 4, 11.3 chandobhir evaināny ādatte /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
TĀ, 5, 7, 1.5 ādade 'dityai rāsnāsīty āha yajuṣkṛtyai /
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 7, 5.3 chandobhir evainān ādatte /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 9.0 tvamagne yajñānām hoteti tad ādadīran //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 2, 14, 2.0 pūrvavan mekhalādīny ādadīta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 16, 3.0 tato mayi teja ity arghyam ācamanīyaṃ cādadīta //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 4, 1.0 tāṃ samidham ādāyopariṣṭāt srugdaṇḍa upasaṃgṛhya paśūn me yacchety apareṇa gārhapatyaṃ kūrce nidadhāti //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 3.0 prājahitād ulmukam ādāyāgnīdhro niṣkrāmatīty eke //
VaikhŚS, 10, 14, 2.0 tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
Vaitānasūtra
VaitS, 3, 2, 6.1 satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati /
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 13, 13.1 droṇakalaśād dhānā hasta ādāya bhasmānte nivapante //
VaitS, 4, 2, 3.1 stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati /
VaitS, 5, 1, 21.1 saha rayyā nivartasveti dvābhyām uptam ādīyamānam //
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 24.2 ādade 'dhvarakṛtaṃ devebhyaḥ /
VSM, 5, 22.2 ādade nāry asi /
VSM, 5, 26.2 ādade nāry asi /
VSM, 6, 1.2 ādade nāry asi /
VSM, 6, 30.2 ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam /
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
Vārāhagṛhyasūtra
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.4 iti vedam ādatte //
VārŚS, 1, 1, 4, 30.1 vedo 'sīti vedam ādatte //
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 2, 4, 13.1 vānaspatyāsīty agnihotrahavaṇīm ādatte //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 2, 4, 52.1 varṣavṛddhamasīti śūrpam ādatte //
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 31.1 khādiraṃ sphyaṃ bhṛṣṭilam ādatte sāvitreṇa //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 1, 4, 2, 16.3 ity ādatte //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 4, 2.1 iṣe tveti darbhāv ādatte //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 4, 21.1 tūṣṇīṃ prastaram uddhavam ādatte //
VārŚS, 2, 1, 1, 4.1 vaiṇavīm abhriṃ kalmāṣīṃ suṣirāṃ sāvitraprabhṛtibhir ādatte phalagraher vā vṛkṣasya //
VārŚS, 2, 1, 1, 5.1 imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti //
VārŚS, 2, 1, 1, 52.3 iti śira ādadīta //
VārŚS, 2, 1, 4, 22.1 yad asya pāra iti śikyam ādatte //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 1, 7, 3.2 syūtā devebhir ity ādatte //
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
VārŚS, 3, 2, 7, 27.1 āśvinam adhvaryur ādatte sārasvataṃ pratiprasthātaindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 21.1 saidhrakaṃ musalam ādāya pauṃścaleyaḥ paścād anveti //
VārŚS, 3, 4, 3, 29.1 dhanvanā gā iti dhanur ādatte //
VārŚS, 3, 4, 3, 38.1 kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 2, 20, 10.0 āttatejasāṃ bhojanaṃ varjayet //
ĀpDhS, 2, 22, 16.0 dvaṃdvānām ekaikam ādāyetarāṇi dattvāraṇyam avatiṣṭheta //
ĀpDhS, 2, 26, 21.0 kumāryāṃ tu svāny ādāya nāśyaḥ //
ĀpDhS, 2, 27, 16.0 puruṣavadhe steye bhūmyādāna iti svāny ādāya vadhyaḥ //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 14.1 daṇḍam uttareṇādatte //
ĀpGS, 11, 24.1 vāsaś caturthīm uttarayādatte 'nyat paridhāpya //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 7, 1, 13.1 sruvam ājyaśeṣaṃ cādhvaryur ādatte /
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 18, 13.1 barhiṣo 'graṃ savyena pāṇinādatte //
ĀpŚS, 7, 19, 5.0 ulmukaikadeśam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 6, 16.1 pracaraṇakāle hotṛcamasam adhvaryur ādatte /
ĀpŚS, 18, 6, 17.1 surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte /
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 16, 5.0 dhanvanā gā iti dhanur ādatte //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 1.1 atha śūrpaṃ cāgnihotrahavaṇīṃ cādatte /
ŚBM, 1, 1, 4, 1.1 atha kṛṣṇājinamādatte /
ŚBM, 1, 1, 4, 4.1 atha kṛṣṇājinamādatte /
ŚBM, 1, 1, 4, 10.1 atha musalamādatte /
ŚBM, 1, 1, 4, 19.1 atha śūrpamādatte /
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 4, 3.1 sa yat sphyam ādatte /
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 4.1 tamādatte /
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.1 ādade 'dhvarakṛtaṃ devebhya iti /
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 3, 1, 4.1 atha sruvamādatte /
ŚBM, 1, 3, 1, 20.1 athājyamādāya prāṅ udāharati /
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 3, 1.1 prokṣaṇīradhvaryurādatte /
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 2, 1, 2, 18.2 teṣām eṣa udyann eva vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 2, 18.3 tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta //
ŚBM, 2, 1, 2, 19.4 eṣa hy eṣāṃ vīryaṃ kṣatram ādatta /
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 7, 1, 1.1 abhrimādatte /
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 8.1 atha tṛṇamādāyopākaroti /
ŚBM, 3, 7, 3, 9.1 sa tṛṇamādatte /
ŚBM, 3, 8, 1, 1.2 tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte //
ŚBM, 3, 8, 1, 5.1 atha yūpaśakalamādatte /
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 6, 1, 5.1 sa vai tūṣṇīm eva grāvāṇam ādatte /
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 1.1 atha sruvaṃ cājyavilāpanīṃ cādāya /
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 16.1 sa ulmukam ādatte /
ŚBM, 6, 3, 1, 38.1 tāmādatte /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.1 tribhirādatte /
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.1 tāṃ caturbhirādatte /
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 4, 3, 9.1 athainamādāyottiṣṭhati /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 2.1 abhigamane puṣpaphalayavān ādāyodakumbhaṃ ca //
ŚāṅkhGS, 1, 8, 9.1 savyena kuśān ādāya dakṣiṇenāpanauti //
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 12, 4.1 cittir ā upabarhaṇam ityāñjanakośam ādatte //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 2, 17, 1.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
ŚāṅkhGS, 3, 4, 9.0 jyeṣṭhaṃ putram ādāya jāyāṃ ca sahadhānyaḥ prapadyeta //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
ŚāṅkhGS, 6, 6, 3.0 yathāpaḥ śāntā iti śāntipātrād apa ādāya //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 7.0 caturakṣarāṇyu haike punar ādadate //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
Ṛgveda
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 1, 121, 10.2 śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ //
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 1, 127, 6.2 ādaddhavyāny ādadir yajñasya ketur arhaṇā /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 26, 6.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya //
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 32, 8.1 tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ /
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 10, 18, 9.1 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya /
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
Ṛgvedakhilāni
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 4, 5, 26.2 jambhitāḥ pratyāgṛbhṇīṣva svayamādāyādbhutam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 6, 9.1 rājño ha mitasya markaṭo 'ṃśūn ādāya vṛkṣam āpupruve //
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
Arthaśāstra
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 2, 1, 9.1 akṛtāni kartṛbhyo nādeyāni //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 13, 29.1 tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
Avadānaśataka
AvŚat, 1, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 3, 17.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 4, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 6, 15.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 7, 6.1 tato 'nāthapiṇḍado gṛhapatir ārāmikam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 7, 16.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 8, 13.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 9, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 10, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 11, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 13, 9.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 15, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 16, 8.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 17, 4.2 aho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇām ādāya matsakāśam upasaṃkrāmed iti /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 17, 18.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 18, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 19, 8.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 21, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
AvŚat, 22, 1.3 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 22, 1.4 anyatamā ca strī dārakaṃ svabhujābhyām ādāya vīthīm avatīrṇā /
AvŚat, 22, 10.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
AvŚat, 23, 12.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
Aṣṭasāhasrikā
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Buddhacarita
BCar, 1, 59.2 ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya //
BCar, 6, 11.2 nivartasvāśvamādāya samprāpto 'smīpsitaṃ padam //
BCar, 6, 13.1 mukuṭāddīpakarmāṇaṃ maṇimādāya bhāsvaram /
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade //
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 10, 14.1 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 12, 46.2 samudācāravistīrṇaṃ śīlamādāya vartate //
Carakasaṃhitā
Ca, Sū., 1, 127.2 dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 17, 45.2 sthānādādāya gātreṣu yatra yatra visarpati //
Ca, Sū., 17, 80.1 tairāvṛtagatirvāyuroja ādāya gacchati /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 51.2 mṛtyuḥ prameharūpeṇa kṣipramādāya gacchati //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 2, 24.2 savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte //
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 1, 1, 133.1 yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam /
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 2, 226.1 sa vṛddhabālam ādāya dvāravatyāstato janam /
MBh, 1, 6, 4.1 sā tam ādāya suśroṇī sasāra bhṛgunandanam /
MBh, 1, 9, 3.4 mumūrṣur api me prāṇān ādāyāśu gamiṣyati /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 17, 2.1 tatastad amṛtaṃ devo viṣṇur ādāya vīryavān /
MBh, 1, 26, 44.2 svadeharūpāṇyādāya gadāścograpradarśanāḥ //
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 1, 42, 16.2 tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan //
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 55, 25.2 nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ //
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 57, 88.2 yad āpnoti yad ādatte yaccāti viṣayāṇi ca /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 68, 69.9 sa māraṇim ivādāya svam āśramam upāgamat /
MBh, 1, 69, 9.2 aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ //
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 76, 8.2 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa /
MBh, 1, 79, 16.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MBh, 1, 79, 21.2 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 79, 23.8 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 82, 10.2 sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ //
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 93, 28.1 athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ /
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 94, 31.6 ādāya puruṣavyāghra //
MBh, 1, 94, 37.2 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 105, 19.1 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ /
MBh, 1, 110, 40.2 yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ /
MBh, 1, 112, 14.2 anantaratnānyādāya ājahāra mahākratūn /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 117, 6.1 tasminn eva kṣaṇe sarve tān ādāya pratasthire /
MBh, 1, 117, 6.3 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt //
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 119, 3.2 ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam //
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 122, 39.2 pautrān ādāya tān sarvān vasūni vividhāni ca //
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 1, 123, 29.2 savyasācinam ādāya naiṣādiṃ prati jagmivān //
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 128, 4.97 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 1, 128, 4.109 tata utsṛjya taccāpam ādadānaṃ śarāvaram /
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 137, 23.2 ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ //
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 145, 7.9 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca /
MBh, 1, 145, 7.10 bhakṣyabhojyāni vividhānyādāya prakṣipanti ca /
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 148, 6.2 mahiṣau puruṣaścaiko yastad ādāya gacchati //
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 12.1 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ /
MBh, 1, 152, 6.1 tato bhīmastam ādāya gatāsuṃ puruṣādakam /
MBh, 1, 170, 2.2 smaratā nihatān bandhūn ādattāni na saṃśayaḥ //
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 176, 33.2 kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 20.6 tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 181, 25.26 brāhmaṇāśca jayaṃ prāptāḥ kanyām ādāya niryayuḥ //
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 195, 17.2 pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam //
MBh, 1, 196, 3.2 bahulaṃ ratnam ādāya teṣām arthāya bhārata //
MBh, 1, 196, 4.1 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu /
MBh, 1, 196, 20.2 ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā //
MBh, 1, 196, 21.1 tad ādāya ca lubdhasya lābhāllobho vyavardhata /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 1, 199, 11.1 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm /
MBh, 1, 204, 2.2 ādāya sarvaratnāni parāṃ tuṣṭim upāgatau //
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 208, 10.1 sa tam ādāya kaunteyo visphurantaṃ jalecaram /
MBh, 1, 209, 24.15 bahūni ratnānyādāya āgamiṣyati te pitā /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.353 kṣipram ādāya kalyāṇī subhadrārjunam abravīt /
MBh, 1, 212, 8.1 tataḥ sa puruṣavyāghrastām ādāya śucismitām /
MBh, 1, 213, 29.2 ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu /
MBh, 1, 213, 56.7 ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ //
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 1, 221, 5.2 ādāya ca na śaktāsmi putrān saritum anyataḥ //
MBh, 1, 221, 6.4 kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham //
MBh, 1, 222, 7.1 yo no dveṣṭāram ādāya śyenarāja pradhāvasi /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 2, 3, 33.2 māruto gandham ādāya pāṇḍavān sma niṣevate /
MBh, 2, 10, 7.2 saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ //
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 20, 25.2 nājitān vai narapatīn aham ādadmi kāṃścana /
MBh, 2, 22, 43.2 ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ //
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 8.2 upāvartata durmedhā ratnānyādāya sarvaśaḥ //
MBh, 2, 25, 18.2 dhanānyādāya sarvebhyo ratnāni vividhāni ca //
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 29, 14.2 ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ //
MBh, 2, 33, 19.2 ādāsyati punaḥ kṣatram evaṃ balasamanvitam //
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 41, 21.2 dantāntaravilagnaṃ yat tad ādatte 'lpacetanā //
MBh, 2, 43, 25.1 tathā hi ratnānyādāya vividhāni nṛpā nṛpam /
MBh, 2, 44, 20.1 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam /
MBh, 2, 45, 24.2 traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 5.3 trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 8.1 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ /
MBh, 2, 47, 10.2 vividhaṃ balim ādāya ratnāni vividhāni ca //
MBh, 2, 47, 13.1 ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ /
MBh, 2, 47, 13.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ //
MBh, 2, 47, 25.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 27.2 balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 11.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 27.2 baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat //
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 2, 61, 44.1 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ /
MBh, 2, 63, 34.3 anarhā varam ādātuṃ tṛtīyaṃ rājasattama //
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 12.2 gāṇḍīvaṃ muhur ādatte niḥśvasaṃśca nirīkṣate //
MBh, 2, 66, 14.1 nakulaḥ khaḍgam ādāya carma cāpyaṣṭacandrakam /
MBh, 2, 71, 7.2 gāyan gacchati mārgeṣu kuśān ādāya pāṇinā //
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 3, 1, 10.2 rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ //
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 28, 28.2 prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ //
MBh, 3, 29, 9.2 ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ //
MBh, 3, 29, 11.1 ādadīrannadhikṛtā yathākāmam acetasaḥ /
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 34, 10.2 bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam //
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 82.2 śriyamādatsva kaunteya dhārtarāṣṭrān mahābala //
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 38, 19.2 manāṃsyādāya sarveṣāṃ kṛṣṇā vacanam abravīt //
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 40, 9.1 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān /
MBh, 3, 48, 23.1 sā te samṛddhir yair āttā capalā pratisāriṇī /
MBh, 3, 48, 23.2 ādāya jīvitaṃ teṣām āhariṣyāmi tām aham //
MBh, 3, 58, 13.2 tasyāntarīyam ādāya jagmuḥ sarve vihāyasā //
MBh, 3, 63, 7.2 laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām //
MBh, 3, 67, 17.2 tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ //
MBh, 3, 80, 18.1 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ /
MBh, 3, 84, 6.3 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ //
MBh, 3, 96, 7.1 sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ /
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 3, 119, 7.1 duryodhane cāpi vivardhamāne yudhiṣṭhire cāsukha āttarājye /
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 138, 1.3 samitkalāpam ādāya praviveśa svam āśramam //
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 143, 13.2 kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam //
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 3, 153, 22.1 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ /
MBh, 3, 157, 31.1 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ /
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 163, 46.2 praṇamya śirasā śarvaṃ tato vacanam ādade //
MBh, 3, 172, 5.2 dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam //
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 183, 5.1 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu /
MBh, 3, 185, 34.2 bījānyādāya sarvāṇi sāgaraṃ pupluve tadā /
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 197, 17.2 bhikṣām ādāya viprāya nirjagāma yaśasvinī //
MBh, 3, 200, 47.2 atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā //
MBh, 3, 200, 50.1 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 3, 231, 8.1 viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ /
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 248, 13.2 etām evāham ādāya gamiṣyāmi svam ālayam //
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 3, 261, 48.2 kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham //
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 21.2 amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam //
MBh, 3, 262, 27.1 apyahaṃ śastram ādāya hanyām ātmānam ātmanā /
MBh, 3, 263, 5.2 khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ //
MBh, 3, 266, 3.1 kumudotpalapadmānāṃ gandham ādāya vāyunā /
MBh, 3, 266, 11.2 tam ādāyaihi kākutstha tvarāvān bhava māciram //
MBh, 3, 268, 10.2 prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca //
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 3, 271, 9.2 dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 3, 271, 24.2 abhidrutyādade prāṇān vajravegasya rakṣasaḥ //
MBh, 3, 273, 27.2 khaḍgam ādāya duṣṭātmā javenābhipapāta ha //
MBh, 3, 274, 24.2 tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha //
MBh, 3, 280, 18.3 skandhe paraśum ādāya satyavān prasthito vanam //
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 299, 27.2 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata //
MBh, 4, 1, 2.74 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata /
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 5, 6.13 so 'haṃ gharmābhitapto vai nainām ādātum utsahe /
MBh, 4, 5, 6.15 sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya /
MBh, 4, 5, 6.19 śrānto gharmābhitapto vai nainām ādātum utsahe //
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 5, 10.4 tacced āyudham ādāya gacchāmo nagaraṃ vayam /
MBh, 4, 5, 14.6 mṛtpiṇḍam ādāya nijāñcalena sūtiṃ cakāra prathamaṃ kirīṭī /
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 29, 9.1 ādadāmo 'sya ratnāni vividhāni vasūni ca /
MBh, 4, 29, 19.2 ādāsyāmo hi gāstasya vividhāni vasūni ca //
MBh, 4, 29, 20.1 tato duryodhano rājā vākyam ādāya tasya tat /
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 32, 32.2 trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 4, 32, 34.2 avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ //
MBh, 4, 34, 8.1 śūnyam āsādya kuravaḥ prayāntyādāya godhanam /
MBh, 4, 35, 21.2 ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ //
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 41, 1.3 āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ //
MBh, 4, 43, 21.1 kāmaṃ gacchantu kuravo dhanam ādāya kevalam /
MBh, 4, 44, 12.2 avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi //
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 52, 15.1 chinne dhanuṣi pārthena so 'nyad ādāya kārmukam /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 60.2 dadṛśe nāntaraṃ kiṃcit pārthasyādadato 'pi ca //
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 57, 8.2 gajāśvasādibhistatra śitabāṇāttajīvitaiḥ //
MBh, 4, 57, 19.1 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ /
MBh, 4, 59, 2.2 śarān ādāya tīkṣṇāgrānmarmabhedapramāthinaḥ //
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 5, 7, 21.1 duryodhanastu tat sainyaṃ sarvam ādāya pārthivaḥ /
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 15, 13.2 sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt /
MBh, 5, 26, 18.2 āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau //
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 33, 76.1 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
MBh, 5, 34, 17.2 tadvad arthānmanuṣyebhya ādadyād avihiṃsayā //
MBh, 5, 34, 30.2 sarvataḥ sāram ādadyād aśmabhya iva kāñcanam //
MBh, 5, 35, 32.1 na devā yaṣṭim ādāya rakṣanti paśupālavat /
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 94, 4.2 tāṃ śrutvā śreya ādatsva yadi sādhviti manyase //
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 94, 24.1 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm /
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 117, 10.2 ādāyāśvāṃśca kanyāṃ ca viśvāmitram upāgamat //
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 123, 15.2 yadi nādāsyase tāta paścāt tapsyasi bhārata //
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 5, 129, 17.1 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca /
MBh, 5, 149, 11.3 nakulo 'nantaraṃ tasmād idaṃ vacanam ādade //
MBh, 5, 158, 35.2 āttaśastrasya me yuddhe vahanti pratigarjanāḥ //
MBh, 5, 177, 18.2 gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ //
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 186, 33.2 lokānāṃ ca hitaṃ kurvann aham apyādade vacaḥ //
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 43, 27.2 anyat kārmukam ādāya vegavad balavattaram //
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 44, 22.2 śirāṃsyādadire vīrā rathinām aśvasādinaḥ //
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 49, 9.1 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 50, 13.2 svān apyādadate svāśca śūrāḥ samaradurjayāḥ //
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 51, 12.2 anyad ādattavāṃścitraṃ kārmukaṃ vegavattaram //
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 97.2 ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam //
MBh, 6, 55, 102.1 sa tān abhīṣūn punar ādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 17.2 anyat kārmukam ādatta satvaraṃ vegavattaram //
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 69, 5.1 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ /
MBh, 6, 69, 17.2 citraṃ kārmukam ādatta śarāṃśca niśitān daśa //
MBh, 6, 70, 3.2 ādadānasya bhūyaśca saṃdadhānasya cāparān //
MBh, 6, 72, 4.1 āttasaṃnāhaśastraṃ ca bahuśastraparigraham /
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 78, 15.2 anyad ādatta vegena dhanur bhārasahaṃ dṛḍham /
MBh, 6, 78, 28.2 khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 97, 44.1 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam /
MBh, 6, 99, 12.1 so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ /
MBh, 6, 102, 63.2 jagāma cainam ādāya vegena puruṣottamaḥ //
MBh, 6, 102, 72.1 prāṇāṃścādatta yodhānāṃ pitā devavratastava /
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 6, 103, 71.1 āttaśastro raṇe yatto gṛhītavarakārmukaḥ /
MBh, 6, 104, 30.2 āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 6, 106, 38.1 so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ /
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 107, 30.1 so 'nyat kārmukam ādāya samare bhārasādhanam /
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 29.1 athānyad dhanur ādāya kṛtavarmā vṛkodaram /
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 112, 16.1 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ /
MBh, 6, 112, 33.1 so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ /
MBh, 6, 112, 45.1 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā /
MBh, 6, 114, 24.1 so 'nyat kārmukam ādāya gāṅgeyo vegavattaram /
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 48.1 so 'nyat kārmukam ādatta gāṅgeyo balavattaram /
MBh, 6, 114, 48.3 nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe //
MBh, 6, 114, 48.3 nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe //
MBh, 7, 1, 21.2 niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ //
MBh, 7, 9, 29.2 ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām //
MBh, 7, 13, 50.3 udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram //
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 16, 22.1 tato jvalanam ādāya hutvā sarve pṛthak pṛthak /
MBh, 7, 17, 8.1 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam /
MBh, 7, 20, 6.1 sa śīghrataram ādāya dhanur anyat pratāpavān /
MBh, 7, 20, 12.1 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 7, 24, 12.1 athānyad dhanur ādāya saindhavaḥ kṛtahastavat /
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 31, 20.2 yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ //
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 63.1 dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram /
MBh, 7, 31, 64.2 ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe //
MBh, 7, 31, 65.1 śaineyo 'pyanyad ādāya dhanur indrāyudhadyuti /
MBh, 7, 36, 26.2 śaram ādatta karṇāya parakāyāvabhedanam //
MBh, 7, 40, 22.2 ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata //
MBh, 7, 42, 11.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 42, 13.1 so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam /
MBh, 7, 43, 21.2 ādadānaṃ śarair yodhānmadhye sūryam iva sthitam //
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 3.2 satyaśravasam ādatta vyāghro mṛgam ivolbaṇam //
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 56, 31.2 kalpayitvā yathāśāstram ādāya vratasaṃyataḥ //
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 73, 41.1 tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 81, 26.3 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram //
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 89, 4.1 āttasaṃnāhasampannaṃ bahuśastraparicchadam /
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 96, 45.1 taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim /
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 101, 60.2 anyat kārmukam ādāya bhāsvaraṃ vegavattaram //
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 105, 32.2 gadām ādāya te putraḥ pāñcālyāvabhyadhāvata //
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 114, 16.2 anyat kārmukam ādatta vegaghnaṃ bhārasādhanam //
MBh, 7, 114, 22.1 karābhyām ādadānasya saṃdadhānasya cāśugān /
MBh, 7, 114, 43.1 tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat /
MBh, 7, 114, 50.1 sa carmādatta kaunteyo jātarūpapariṣkṛtam /
MBh, 7, 114, 53.1 tataḥ prahasyādhirathir anyad ādatta kārmukam /
MBh, 7, 114, 66.2 tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ //
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 118, 31.3 khaḍgam ādāya cicchitsuḥ śirastasya mahātmanaḥ //
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 121, 8.1 ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam /
MBh, 7, 128, 32.1 hṛṣṭo duryodhanaścāpi dṛḍham ādāya kārmukam /
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 134, 44.1 punar ādāya taccāpaṃ nimeṣārdhānmahābalaḥ /
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 39.2 anyad ādatta vegena kārmukaṃ samare dṛḍham //
MBh, 7, 140, 26.1 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 140, 30.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 142, 4.1 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān /
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 145, 9.2 ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā //
MBh, 7, 146, 43.2 ādade 'nyad dhanuḥ śūro vegavat sāravattaram //
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 164, 125.1 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam /
MBh, 7, 164, 135.2 vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat //
MBh, 7, 165, 20.2 abhipatyādade kṣipram āyudhapravaraṃ dṛḍham //
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 7, 169, 45.2 praskandamānam ādāya jagāma balinaṃ balāt //
MBh, 7, 171, 38.2 ādadat sarvalokasya prāṇān iva mahāraṇe //
MBh, 7, 172, 14.2 devair api sudurdharṣam astram āgneyam ādade //
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 6, 11.3 ācāryaputro medhāvī vākyajño vākyam ādade //
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 10, 6.1 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam /
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 66.1 so 'nyat kārmukam ādāya samare vegavattaram /
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 20, 12.2 anyat kārmukam ādāya dharmaputraś camūmukhe //
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 24, 66.2 mūrtisarvasvam ādāya trailokyasya tatas tataḥ /
MBh, 8, 24, 91.2 bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam //
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 34, 34.1 so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ /
MBh, 8, 37, 9.2 bhayaṃ vipulam ādāya niśceṣṭā samapadyata //
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 40, 52.1 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ /
MBh, 8, 40, 111.2 ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ //
MBh, 8, 42, 33.2 tad apāsya dhanuś chinnam anyad ādatta kārmukam /
MBh, 8, 42, 35.2 khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat //
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 45, 13.2 ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat //
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 67, 16.2 ādatta pārtho 'ñjalikaṃ niṣaṅgāt sahasraraśmer iva raśmim uttamam //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 8, 69, 9.2 pārtham ādāya govindo dadarśa ca yudhiṣṭhiram //
MBh, 9, 9, 16.1 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca /
MBh, 9, 9, 24.2 anyat kārmukam ādāya ratham āruhya vīryavān /
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 9, 42.3 so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 13, 30.2 ādade parighaṃ ghoraṃ nagendraśikharopamam /
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 62.1 so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ /
MBh, 9, 16, 1.2 athānyad dhanur ādāya balavad vegavattaram /
MBh, 9, 16, 73.2 anyad ādatta vegena vegavattaram āyudham //
MBh, 9, 16, 74.1 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 9, 20, 18.2 anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ //
MBh, 9, 20, 19.1 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 22, 54.1 rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ /
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 27.1 śrutarvā viratho rājann ādade khaḍgacarmaṇī /
MBh, 9, 25, 27.2 athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat /
MBh, 9, 26, 38.1 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 31, 24.2 tat tvam ādāya yudhyasva prekṣakāste vayaṃ sthitāḥ //
MBh, 9, 31, 35.1 saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān /
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 47, 38.1 tataste munayaḥ prāptāḥ phalānyādāya parvatāt /
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 50, 24.2 putram ādāya muditā jagāma bharatarṣabha //
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 54, 21.1 adrisāramayīṃ bhīmastathaivādāya vīryavān /
MBh, 9, 55, 3.2 gadām ādāya vegena padātiḥ prasthito raṇam //
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 64, 42.2 kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat //
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 8, 37.1 tato nistriṃśam ādāya jaghānānyān pṛthagjanān /
MBh, 10, 8, 149.2 idaṃ harṣācca sumahad ādade vākyam uttamam //
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 10, 12, 39.2 ādāyopayayau bālo ratnāni vividhāni ca //
MBh, 10, 15, 27.2 etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ //
MBh, 10, 16, 21.1 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 12, 5, 14.1 astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā /
MBh, 12, 8, 29.2 kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ //
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 25, 10.1 ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira /
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 28, 9.1 tam atikrāntamaryādam ādadānam asāṃpratam /
MBh, 12, 34, 4.2 kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām //
MBh, 12, 35, 24.1 anyatra brāhmaṇasvebhya ādadāno na duṣyati /
MBh, 12, 40, 8.2 dadṛśur dharmarājānam ādāya bahu maṅgalam //
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 57, 21.1 na cādadīta vittāni satāṃ hastāt kadācana /
MBh, 12, 59, 121.1 taṃ sākṣāt pṛthivī bheje ratnānyādāya pāṇḍava /
MBh, 12, 66, 19.2 ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira //
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 12, 69, 24.1 ādadīta baliṃ caiva prajābhyaḥ kurunandana /
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 77, 9.1 etebhyo balim ādadyāddhīnakośo mahīpatiḥ /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
MBh, 12, 82, 23.2 mahatīṃ dhuram ādatte tām udyamyorasā vaha //
MBh, 12, 83, 11.1 tam eva kākam ādāya rājānaṃ draṣṭum āgamat /
MBh, 12, 88, 32.2 svaraśmīn abhyavasṛjed yugam ādāya kālavit //
MBh, 12, 91, 37.1 dvāvādadāte hyekasya dvayośca bahavo 'pare /
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 110, 17.1 svaśarīroparodhena varam ādātum icchataḥ /
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 12, 120, 16.2 sarvataścādadet prajñāṃ pataṃgān gahaneṣviva /
MBh, 12, 125, 10.1 sa mṛgo bāṇam ādāya yayāvamitavikramaḥ /
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 128, 26.2 ādadīta viśiṣṭebhyo nāvasīdet kathaṃcana //
MBh, 12, 128, 44.1 sarvopāyair ādadīta dhanaṃ yajñaprayojanam /
MBh, 12, 130, 5.2 adattam apyādadīta dātur vittaṃ mameti vā //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 139, 38.1 hīnād ādeyam ādau syāt samānāt tadanantaram /
MBh, 12, 139, 38.2 asaṃbhavād ādadīta viśiṣṭād api dhārmikāt //
MBh, 12, 140, 10.2 tad vai yathātathaṃ buddhvā jñānam ādadate satām //
MBh, 12, 141, 13.1 sa vai kṣārakam ādāya dvijān hatvā vane sadā /
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 149, 116.2 viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ /
MBh, 12, 159, 29.2 suvarṇam api cāmedhyād ādadīteti dhāraṇā //
MBh, 12, 159, 47.1 athavā śiśnavṛṣaṇāvādāyāñjalinā svayam /
MBh, 12, 159, 67.1 paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam /
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 165, 24.2 gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ //
MBh, 12, 166, 14.1 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ /
MBh, 12, 169, 12.3 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 169, 17.2 suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati //
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 12, 177, 16.1 vaktreṇotpalanālena yathordhvaṃ jalam ādadet /
MBh, 12, 177, 18.1 tena tajjalam ādattaṃ jarayatyagnimārutau /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 12.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
MBh, 12, 192, 53.2 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā /
MBh, 12, 205, 13.2 śramād āhāram ādadyād asvādvapi hi yāpanam //
MBh, 12, 207, 28.2 paripakvabuddhiḥ kālena ādatte mānasaṃ balam //
MBh, 12, 210, 19.2 tasmāt tanmātram ādadyād yāvad atra prayojanam //
MBh, 12, 217, 43.1 saṃrakṣāmi vilumpāmi dadāmyaham athādade /
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 224, 44.1 sarvabhūtāni cādāya tapasaścaraṇāya ca /
MBh, 12, 225, 3.1 bhūmer api guṇaṃ gandham āpa ādadate yadā /
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 225, 5.1 apām api guṇāṃstāta jyotir ādadate yadā /
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
MBh, 12, 225, 7.1 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā /
MBh, 12, 232, 15.1 manastu pūrvam ādadyāt kumīnān iva matsyahā /
MBh, 12, 246, 15.2 taṃ cādāya janaṃ pauraṃ rajase samprayacchati //
MBh, 12, 259, 22.1 padmaṃ śmaśānād ādatte piśācāccāpi daivatam /
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ vā kena gacchati //
MBh, 12, 265, 18.2 atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā //
MBh, 12, 265, 21.1 śanair nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 12, 270, 25.1 gandhān ādāya bhūtānāṃ rasāṃśca vividhān api /
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 12, 278, 13.3 saṃraktanayano rājañ śūlam ādāya tasthivān //
MBh, 12, 287, 12.2 ādatte rājaśārdūla tathā yogaḥ pravartate //
MBh, 12, 288, 10.2 saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya //
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 309, 19.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 313, 2.2 śirasā cārghyam ādāya guruputraṃ samabhyagāt //
MBh, 12, 313, 3.1 sa tad āsanam ādāya bahuratnavibhūṣitam /
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 317, 24.2 vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati //
MBh, 12, 318, 5.2 āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ //
MBh, 12, 318, 8.1 adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān /
MBh, 12, 318, 34.2 ākramya roga ādatte paśūn paśupaco yathā //
MBh, 12, 318, 55.2 sarvatasteja ādatte nityam akṣayamaṇḍalaḥ //
MBh, 12, 320, 29.2 vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam //
MBh, 12, 342, 4.2 tāvad icchāmi pātheyam ādātuṃ pāralaukikam //
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 24, 84.1 śuśrūṣābhistapobhiśca śrutam ādāya bhārata /
MBh, 13, 27, 89.2 divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā //
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 32.1 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha /
MBh, 13, 61, 36.2 yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām //
MBh, 13, 62, 37.1 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ /
MBh, 13, 63, 33.2 sā pretya kāmān ādāya dātāram upatiṣṭhati //
MBh, 13, 70, 4.3 vismṛtaṃ me tad ādāya nadītīrād ihāvraja //
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
MBh, 13, 95, 13.2 ādadānāḥ samuddhṛtya mūlāni ca phalāni ca //
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
MBh, 13, 97, 12.3 pratyājagāma ca śarāṃstān ādāya yaśasvinī //
MBh, 13, 97, 20.1 ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 107, 39.2 āyur asya nikṛntāmi prajām asyādade tathā //
MBh, 13, 112, 101.2 kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate //
MBh, 13, 139, 27.1 tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ /
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 14, 11, 1.3 vāsudevo mahātejāstato vacanam ādade //
MBh, 14, 22, 21.2 ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā //
MBh, 14, 22, 21.2 ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā //
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 22, 23.2 bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi //
MBh, 14, 29, 11.1 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam /
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 49, 14.1 yathā pradīpam ādāya kaścit tamasi gacchati /
MBh, 14, 51, 47.1 sa gaccha ratnānyādāya vividhāni vasūni ca /
MBh, 14, 51, 47.2 yaccāpyanyanmanojñaṃ te tad apyādatsva sātvata //
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /
MBh, 14, 69, 12.2 athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ //
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 77, 22.2 duḥśalā bālam ādāya naptāraṃ prayayau tadā /
MBh, 14, 77, 34.1 tam ādāya naravyāghra samprāptāsmi tavāntikam /
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
MBh, 14, 86, 18.2 ratnānyanekānyādāya striyo 'śvān āyudhāni ca //
MBh, 14, 91, 13.1 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ /
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 41.2 saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt //
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 93, 52.2 cintyā mameyam iti vā saktūn ādātum arhasi //
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 12, 7.1 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā /
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 30, 6.2 senām ādāya senānī prayayāvāśramaṃ prati //
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 16, 8, 68.1 tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ /
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
Manusmṛti
ManuS, 2, 117.2 ādadīta yato jñānaṃ taṃ pūrvam abhivādayet //
ManuS, 2, 238.1 śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api /
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 3, 100.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ManuS, 4, 218.1 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
ManuS, 4, 223.2 ādadītāmam evāsmād avṛttāv ekarātrikam //
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 5, 134.1 viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 131.1 ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 8, 33.1 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 170.1 anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ /
ManuS, 8, 170.2 na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet //
ManuS, 8, 171.1 anādeyasya cādānād ādeyasya ca varjanāt /
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 307.1 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
ManuS, 8, 315.1 skandhenādāya musalaṃ laguḍaṃ vāpi khādiram /
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 9, 91.1 alaṃkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā /
ManuS, 9, 97.1 ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan /
ManuS, 9, 113.1 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
ManuS, 9, 239.1 nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ManuS, 9, 239.2 ādadānas tu tallobhāt tena doṣeṇa lipyate //
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
ManuS, 10, 118.1 caturtham ādadāno 'pi kṣatriyo bhāgam āpadi /
ManuS, 11, 19.1 yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati /
Pāśupatasūtra
PāśupSūtra, 3, 9.0 sukṛtaṃ ca teṣāmādatte //
PāśupSūtra, 4, 11.0 sa teṣāmiṣṭāpūrtamādatta //
Rāmāyaṇa
Rām, Bā, 2, 8.1 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ /
Rām, Bā, 2, 20.2 kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha //
Rām, Bā, 12, 29.2 bahūni ratnāny ādāya rājño daśarathasya ha //
Rām, Bā, 19, 21.2 sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ //
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 40, 5.2 dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ //
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 66, 5.1 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ /
Rām, Bā, 68, 2.1 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam /
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Ay, 13, 12.2 tathā jātīyam ādāya rājaputrābhiṣecanam //
Rām, Ay, 27, 9.1 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
Rām, Ay, 28, 8.1 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
Rām, Ay, 28, 14.2 sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa //
Rām, Ay, 31, 12.1 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā /
Rām, Ay, 33, 11.1 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā /
Rām, Ay, 44, 24.2 jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam //
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 58, 2.1 tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā /
Rām, Ay, 62, 9.2 kṣipram ādāya rājñaś ca bharatasya ca gacchata /
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Ay, 73, 4.1 ābhiṣecanikaṃ sarvam idam ādāya rāghava /
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ay, 84, 16.2 nāham etena tuṣṭaś ca na tad vacanam ādade //
Rām, Ay, 85, 36.2 vālavyajanam ādāya nyaṣīdat sacivāsane //
Rām, Ār, 2, 10.1 aṅgenādāya vaidehīm apakramya tato 'bravīt /
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 7, 19.1 ābadhya ca śubhe tūṇī cāpau cādāya sasvanau /
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Ār, 18, 5.1 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ /
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 24, 17.2 ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva //
Rām, Ār, 24, 26.1 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ /
Rām, Ār, 27, 15.1 sa punas tv aparān sapta śarān ādāya varmaṇi /
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 33, 28.2 yasya hastinam ādāya mahākāyaṃ ca kacchapam /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 42, 2.1 tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam /
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 42, 21.1 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ /
Rām, Ār, 45, 19.2 āgamiṣyati me bhartā vanyam ādāya puṣkalam //
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 47, 21.2 viveṣṭamānām ādāya utpapātātha rāvaṇaḥ //
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 50, 12.2 jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 52, 11.1 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
Rām, Ār, 63, 18.2 sītām ādāya vaidehīm utpapāta vihāyasam /
Rām, Ār, 64, 10.2 sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ //
Rām, Ār, 64, 12.1 yena yāti muhūrtena sītām ādāya rāvaṇaḥ /
Rām, Ār, 66, 4.1 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ /
Rām, Ār, 69, 26.2 tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ //
Rām, Ki, 4, 25.2 jagāmādāya tau vīrau harirājāya rāghavau //
Rām, Ki, 16, 18.2 mayā vegavimuktas te prāṇān ādāya yāsyati //
Rām, Ki, 24, 17.1 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt /
Rām, Ki, 24, 21.1 ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ /
Rām, Ki, 25, 25.2 samālambhanam ādāya rocanāṃ samanaḥśilām /
Rām, Ki, 30, 5.1 tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam /
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Ki, 41, 18.2 nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṃgamaiḥ //
Rām, Ki, 58, 15.2 striyam ādāya gacchan vai bhinnāñjanacayopamaḥ //
Rām, Su, 11, 7.1 kṣipram utpatato manye sītām ādāya rakṣasaḥ /
Rām, Su, 19, 29.2 toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ //
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 36, 39.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Su, 40, 32.1 sa taṃ parigham ādāya jaghāna rajanīcarān //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Su, 44, 32.1 bhāsakarṇaśca saṃkruddhaḥ śūlam ādāya vīryavān /
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Su, 55, 21.1 upāyanāni cādāya mūlāni ca phalāni ca /
Rām, Su, 56, 41.2 tasyā hṛdayam ādāya prapatāmi nabhastalam //
Rām, Su, 65, 21.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Rām, Yu, 12, 17.2 ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ //
Rām, Yu, 26, 19.2 ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa //
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Yu, 35, 24.1 sa vīraśayane śiśye vijyam ādāya kārmukam /
Rām, Yu, 37, 3.2 vyūḍhānīkāśca yattāśca drumān ādāya sarvataḥ //
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 37, 13.1 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 42, 31.2 gireḥ śikharam ādāya dhūmrākṣam abhidudruve //
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 48, 18.1 gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ /
Rām, Yu, 49, 1.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 49, 33.2 dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān //
Rām, Yu, 53, 12.1 ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ /
Rām, Yu, 53, 14.2 ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam /
Rām, Yu, 53, 33.1 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 55, 76.2 nicakhānādade cānyān visasarja ca lakṣmaṇaḥ //
Rām, Yu, 55, 90.2 samutpapāta vegena dhanur uttamam ādade //
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 55, 120.1 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam /
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 57, 31.1 mahāpārśvo mahātejā gadām ādāya vīryavān /
Rām, Yu, 58, 3.2 ādāya parighaṃ dīptam aṅgadaṃ samabhidravat //
Rām, Yu, 58, 29.1 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpam ādade /
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 59, 49.2 ādāya niśitaṃ bāṇam idaṃ vacanam abravīt //
Rām, Yu, 59, 63.2 atikāyaḥ pracukrodha bāṇaṃ cottamam ādade //
Rām, Yu, 59, 69.2 ādade niśitaṃ bāṇaṃ jvalantam iva tejasā //
Rām, Yu, 59, 70.1 tam ādāya dhanuḥśreṣṭhe yojayāmāsa lakṣmaṇaḥ /
Rām, Yu, 59, 76.2 ādade saṃdadhe cāpi vicakarṣotsasarja ca //
Rām, Yu, 62, 10.2 trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ //
Rām, Yu, 64, 2.2 ādade parighaṃ vīro nagendraśikharopamam //
Rām, Yu, 74, 1.2 dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ //
Rām, Yu, 75, 19.2 ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ //
Rām, Yu, 78, 13.1 sa pitṛvyasya saṃkruddha indrajiccharam ādade /
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 80, 34.2 saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī //
Rām, Yu, 81, 6.1 ityevaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ /
Rām, Yu, 81, 15.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 88, 29.2 madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati //
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 101, 35.1 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām /
Rām, Yu, 103, 19.2 tejasvī punar ādadyāt suhṛllekhena cetasā //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 106, 1.2 aṅkenādāya vaidehīm utpapāta vibhāvasuḥ //
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Rām, Yu, 115, 14.2 pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam //
Rām, Yu, 116, 1.1 śirasyañjalim ādāya kaikeyīnandivardhanaḥ /
Rām, Yu, 116, 25.1 jagrāha bharato raśmīñ śatrughnaś chatram ādade /
Rām, Utt, 26, 6.1 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam /
Rām, Utt, 32, 39.1 sa tūrṇataram ādāya varahemāṅgado gadām /
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Rām, Utt, 45, 5.1 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam /
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Saundarānanda
SaundĀ, 5, 51.1 ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam /
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 41.1 nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
SaundĀ, 7, 43.2 balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ //
SaundĀ, 9, 26.2 mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet //
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
Saṅghabhedavastu
SBhedaV, 1, 116.1 athānyatamaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
SBhedaV, 1, 119.1 kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatse //
SBhedaV, 1, 120.1 sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim ādatta iti //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Śvetāśvataropaniṣad
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
Agnipurāṇa
AgniPur, 7, 18.1 jaṭāyuṣā sa bhinnāṅgo 'ṅkenādāya jānakīm /
AgniPur, 250, 11.1 kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ /
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 28.1 dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak /
AHS, Sū., 3, 2.2 ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam //
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Sū., 27, 20.1 mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ /
AHS, Sū., 28, 36.1 bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret /
AHS, Sū., 30, 13.2 muṣkakottaram ādāya pratyekaṃ jalamūtrayoḥ //
AHS, Cikitsitasthāna, 14, 24.1 dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān /
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Kalpasiddhisthāna, 1, 6.2 athādāya tato mātrāṃ jarjarīkṛtya vāsayet //
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Utt., 11, 3.1 parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ /
AHS, Utt., 26, 48.1 sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat /
AHS, Utt., 39, 85.1 tebhyaḥ phalāny ādadīta supakvāny ambudāgame /
AHS, Utt., 39, 85.2 majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca //
Bhallaṭaśataka
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
Bodhicaryāvatāra
BoCA, 2, 6.1 ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
BoCA, 8, 16.1 dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
BoCA, 8, 123.2 ratnatrayasvam ādadyād yenāvīcīndhano bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 3, 33.1 dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ /
BKŚS, 5, 59.1 sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca /
BKŚS, 5, 96.1 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau /
BKŚS, 5, 125.2 mām ādāya nimagnās te tasyaiva saraso 'mbhasi //
BKŚS, 5, 154.1 tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 9, 96.1 tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ /
BKŚS, 10, 196.2 prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ //
BKŚS, 11, 76.1 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ /
BKŚS, 12, 12.1 bālikām aham ādāya pūrvaṃ madanamañcukām /
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 13, 4.2 ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā //
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 15, 39.1 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ /
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 17, 69.1 āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam /
BKŚS, 17, 143.2 kacchapākāraphalakām ādāya svayam āgataḥ //
BKŚS, 18, 43.1 ādāya nalinīpatrapuṭaṃ kenāpi pūritam /
BKŚS, 18, 67.1 kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam /
BKŚS, 18, 236.1 svasmāt svasmāt tad ādāya pratijñātāc caturguṇam /
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 370.1 tatrālaṃkāram ādāya dvāv upāgamatāṃ narau /
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 456.1 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt /
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 29.2 tadābharaṇam ādāya prāviśat tvaritaḥ puram //
BKŚS, 21, 70.2 sadāsīdāsam asmākaṃ dhanam ādīyatām iti //
BKŚS, 21, 97.2 āsanodakam ādāya laghu nirgamyatām iti //
BKŚS, 22, 167.1 khaṭvāṅgādikam ādāya kāpālikaparicchadam /
BKŚS, 22, 213.1 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ /
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 28, 44.1 tām ādāya tataḥ pāṇau madapramadabādhitām /
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 57.2 lolālako bālako 'pi śabarairādāya kutracid upānīyata /
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 19.8 rājakumāraḥ pattrikāṃ tāmādāya papāṭha //
DKCar, 1, 5, 24.4 gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 4, 39.0 ādāya cainaṃ tīvrasnehān mama pitroḥ saṃnidhimanaiṣam //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Divyāvadāna
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 1, 535.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 2, 63.0 te paṇyamādāya mahāsamudraṃ samprasthitāḥ //
Divyāv, 2, 104.0 yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti //
Divyāv, 2, 107.0 te paṇyamādāya deśāntaraṃ gatāḥ //
Divyāv, 2, 183.0 sa tamādāya vīthīṃ samprasthitaḥ //
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 213.0 sarvathā gośīrṣacandanamādāya gantavyam //
Divyāv, 2, 299.0 śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ //
Divyāv, 2, 330.0 ityuktvopasthāyakamādāya śrāvastīṃ samprasthitaḥ //
Divyāv, 2, 346.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 392.0 athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 705.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 110.0 enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 216.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 4, 2.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat //
Divyāv, 4, 81.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 5, 41.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 6, 100.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 132.0 sa paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 7, 149.0 sā tāmādāya gatā //
Divyāv, 7, 209.0 āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 105.0 sā āttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva āpannasattvāsmi saṃvṛttā //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 346.0 yatraikaviṃśatidhātugotrāṇi yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 353.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 362.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 556.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 9, 77.0 yadyatra sopānaṃ syāt ahaṃ pradīpamādāyāvatareyamiti //
Divyāv, 9, 79.0 tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā //
Divyāv, 9, 122.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Divyāv, 10, 81.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 11, 4.1 tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 113.1 āttamanasaste bhikṣavo bhāṣitamabhyanandan //
Divyāv, 12, 163.1 ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi //
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 12, 252.1 gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ //
Divyāv, 12, 418.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 121.1 yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 258.1 athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 289.1 nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 400.1 athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 38.1 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 15, 18.0 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 16, 27.0 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan //
Divyāv, 16, 38.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 17, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat //
Divyāv, 17, 485.1 sā ca bhartāramādāya svagṛhaṃ gacchati //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 17, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Divyāv, 18, 172.1 bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 576.1 ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 7.1 bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat //
Divyāv, 19, 10.1 dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 15.1 bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 19, 158.1 sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 339.1 brāhmaṇastamādāya prakrāntaḥ //
Divyāv, 19, 491.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 589.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Harivaṃśa
HV, 5, 8.1 tam atikrāntamaryādam ādadānam asāṃpratam /
HV, 5, 25.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
HV, 5, 43.2 tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata //
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
HV, 6, 22.2 alābupātram ādāya viṣaṃ kṣīraṃ narottama //
HV, 6, 25.2 āyasaṃ pātram ādāya māyāḥ śatrunibarhaṇīḥ //
HV, 6, 30.2 śāvaṃ kapālam ādāya prajā bhoktuṃ nararṣabha //
HV, 6, 37.2 pālāśaṃ pātram ādāya chinnadagdhaprarohaṇam //
HV, 8, 26.2 kṛmayo māṃsam ādāya yāsyanti tu mahītale //
HV, 10, 52.1 samudraś cārghyam ādāya vavande taṃ mahīpatim /
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 28, 16.2 nihatya maṇiratnaṃ tam ādāya bilam āviśat //
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
HV, 29, 3.2 rātrau taṃ maṇim ādāya tato 'krūrāya dattavān //
HV, 29, 4.1 akrūras tu tadā ratnam ādāya bharatarṣabha /
Harṣacarita
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Kirātārjunīya
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 9, 1.1 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ /
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 9, 56.2 ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
KumSaṃ, 6, 50.1 tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ /
KumSaṃ, 6, 87.2 ādade vacasām ante maṅgalālaṃkṛtāṃ sutām //
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
Kāmasūtra
KāSū, 4, 2, 56.2 tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 19.2 sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk //
KātySmṛ, 1, 180.1 deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 586.1 ādadītārtham evaṃ tu vyājenācaritena ca /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 610.1 yo yācitakam ādāya na dadyāt pratiyācitaḥ /
KātySmṛ, 1, 629.1 svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 820.2 teṣāṃ sarvasvam ādāya rājā śūle niveśayet //
KātySmṛ, 1, 912.2 tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.2 ādatte cādya me prāṇān asau jaladharāvalī //
Kāvyālaṃkāra
KāvyAl, 6, 12.1 śapathairapi cādeyaṃ vaco na sphoṭavādinām /
Kūrmapurāṇa
KūPur, 1, 15, 133.2 yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam //
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
KūPur, 1, 16, 51.2 ācāmayitvā bhṛṅgāramādāya svarṇanirmitam //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 21, 50.2 śūlamādāya sūryābhaṃ nādayan vai diśo daśa //
KūPur, 1, 21, 57.1 tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 23, 60.2 subāhurnāma gandharvastāmādāya yayau purīm //
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 41, 10.1 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ /
KūPur, 2, 12, 23.2 ādadīta yato jñānaṃ taṃ pūrvamabhivādayet //
KūPur, 2, 14, 23.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 22, 44.1 agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam /
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 32, 6.1 skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
KūPur, 2, 33, 49.1 patitād dravyamādāya tadutsargeṇa śudhyati /
KūPur, 2, 33, 127.2 sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata //
KūPur, 2, 35, 14.1 sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 40.1 brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ /
LiPur, 1, 25, 13.2 ādāya tīre niḥkṣipya snānatīrthe kuśāni ca //
LiPur, 1, 25, 15.2 mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam //
LiPur, 1, 26, 39.2 vyapohya bhasma cādāya devadevamanusmaran //
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 36, 53.1 kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam /
LiPur, 1, 44, 37.1 śirasyañjalimādāya tuṣṭāva ca samāhitaḥ /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 54, 29.2 adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati //
LiPur, 1, 54, 66.2 sahasraguṇamutsraṣṭumādatte kiraṇairjalam //
LiPur, 1, 59, 22.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
LiPur, 1, 61, 1.3 teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ //
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 68, 35.2 jagāma dhanurādāya deśamanyaṃ dhvajī rathī //
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 70, 226.1 tena sṛṣṭāḥ kṣudhātmāno 'ṃbhāṃsyādātum udyatāḥ /
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 86, 77.1 ādātavyaṃ ca gantavyaṃ visargāyitameva ca /
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 101, 13.1 sarathaṃ viṣṇumādāya cikṣepa śatayojanam /
LiPur, 1, 103, 35.2 ratnānyādāya vādyāṃś ca tatrājagmustadā puram //
LiPur, 1, 103, 38.1 puraṃ praveśayāmāsa svayam ādāya keśavaḥ /
LiPur, 1, 105, 14.1 ādāya ca karābhyāṃ ca susukhābhyāṃ bhavaḥ svayam /
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 2, 1, 34.2 ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām //
LiPur, 2, 1, 39.1 krośamānāḥ samabhyetya tānādāya vihāyasā /
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
LiPur, 2, 5, 88.2 divyamāsanam ādāya pūjayāmāsa tāvubhau //
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 5, 114.2 māyāmādāya tiṣṭhantaṃ tayormadhye samāhitam //
LiPur, 2, 5, 117.2 tāmādāya gato viṣṇuḥ svasthānaṃ puruṣottamaḥ //
LiPur, 2, 22, 2.1 ṣaṣṭhena mṛdamādāya bhaktyā bhūmau nyasenmṛdam /
LiPur, 2, 22, 20.2 arghyamādāya dehasthaṃ savyanāsāpuṭena ca //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 25, 15.1 prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ /
LiPur, 2, 25, 17.1 praṇītāpātramādāya pūrayedaṃbunā punaḥ /
LiPur, 2, 25, 24.1 pṛthagādāya hastābhyāṃ pravāheṇa yathākramam /
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //
Matsyapurāṇa
MPur, 1, 20.1 sa tamādāya maṇike prākṣipajjalacāriṇam /
MPur, 24, 66.1 ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā /
MPur, 30, 9.2 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa /
MPur, 33, 17.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 44, 31.1 jagāma dhanurādāya deśamanyaṃ dhvajī rathī /
MPur, 45, 8.1 hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt /
MPur, 58, 38.3 mṛdamādāya kumbheṣu prakṣipeccatvarāttathā //
MPur, 58, 44.1 pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 92, 29.2 na maulyamādādveśyātaḥ sa bhavāniha sāmpratam //
MPur, 100, 14.2 padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam //
MPur, 119, 33.2 āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam //
MPur, 120, 37.2 tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ //
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 125, 31.2 tejobhiḥ sarvalokebhya ādatte raśmibhirjalam //
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 128, 17.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
MPur, 128, 33.2 kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ //
MPur, 133, 65.1 nandīśvaraśca bhagavāñchūlamādāya dīptimān /
MPur, 135, 24.2 ehi āyudham ādāya kva me pṛcchā bhaviṣyati //
MPur, 135, 48.2 ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam //
MPur, 138, 46.1 yajñopavītam ādāya cicheda ca nanāda ca /
MPur, 141, 75.3 prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate //
MPur, 146, 76.1 ādātuṃ phalamūlāni sa ca tasminvyalokayat /
MPur, 150, 43.1 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ /
MPur, 150, 69.1 padātiratha vitteśo gadāmādāya bhairavīm /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 151, 24.1 dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam /
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 152, 26.1 nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam /
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 153, 77.1 anyatkārmukamādāya vegavadbhārasādhanam /
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 154, 3.1 kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati /
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 163, 28.1 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca /
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
MPur, 166, 2.2 parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ //
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 166, 4.2 tatsarvamaravindākṣa ādatte puruṣottamaḥ //
MPur, 174, 52.2 svastyastu dānavānīka uśanā vākyamādade //
Meghadūta
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Nāradasmṛti
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 5, 40.2 skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā //
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 19, 14.2 teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet //
NāSmṛ, 2, 20, 18.2 hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 285.2 sa tasyeṣṭaṃ ca pūrtaṃ ca bhikṣurādāya gacchati //
PABh zu PāśupSūtra, 4, 7.1, 27.0 ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati //
PABh zu PāśupSūtra, 4, 7.1, 28.3 vyāghraḥ paśumivādāya mṛtyurādāya gacchati //
PABh zu PāśupSūtra, 4, 7.1, 28.3 vyāghraḥ paśumivādāya mṛtyurādāya gacchati //
PABh zu PāśupSūtra, 4, 12, 7.0 sa teṣām iṣṭāpūrtam ādatteti //
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
Suśrutasaṃhitā
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 8, 9.2 ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham //
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 27, 24.2 ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 36, 5.2 saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 9.0 teṣām asampattāvatikrāntasaṃvatsarāṇyādadīteti //
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 45, 14.2 doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 4, 29.2 medasaḥ snehamādāya sirāsnāyutvamāpnuyāt //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 1, 117.2 nādatte yattataḥ patraṃ lepasyopari dāpayet //
Su, Cik., 2, 62.1 sthānādapetamādatte prāṇān gupitam eva vā /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 33, 34.1 yātyadho doṣamādāya pacyamānaṃ virecanam /
Su, Cik., 35, 27.1 vīryeṇa bastirādatte doṣān ā pādamastakāt /
Su, Cik., 40, 8.1 mukhena dhūmamādāya nāsikābhyāṃ na nirharet /
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Ka., 7, 54.1 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha /
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ //
Su, Utt., 18, 37.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām /
Su, Utt., 40, 83.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ /
Su, Utt., 40, 85.2 rasamādāya tasyātha susvinnasya samākṣikam //
Su, Utt., 40, 87.2 pūrvavat kūlitāt tasmād rasamādāya śītalam //
Su, Utt., 40, 142.1 pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 33.2, 1.7 pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 1, 75.1 tathā tv anuṣṭhite nāsikām ādāyāpakrāntā //
TAkhy, 1, 165.1 suvarṇasūtram ādāyātrāvāsake sthāpyatām //
TAkhy, 1, 175.1 tat kṛtvā suvarṇasūtram ādāya gata iti //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.2 hīnād ādeyam ādau tu tadabhāve samādapi /
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.3 asambhave tvādadīta viśiṣṭādapi dhārmikāt //
Varāhapurāṇa
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
VarPur, 27, 21.1 tacchrutvā cakramādāya garuḍastho janārdanaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 8.2 ādāyāmararājāya cikṣeponmattavan muniḥ //
ViPur, 1, 9, 101.2 diggajā hemapātrastham ādāya vimalaṃ jalam /
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 13, 43.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 2, 9, 8.2 vivasvān aṣṭabhirmāsairādāyāpo rasānvitāḥ /
ViPur, 2, 9, 9.1 vivasvān aṃśubhistīkṣṇairādāya jagato jalam /
ViPur, 2, 9, 11.2 catuṣprakārā bhagavānādatte savitā mune //
ViPur, 2, 9, 12.1 ākāśagaṅgāsalilaṃ tathādāya gabhastimān /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 3, 9, 15.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
ViPur, 3, 11, 50.1 tato 'nyadannamādāya bhūmibhāge śucau budhaḥ /
ViPur, 3, 11, 68.2 sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 6, 55.1 athānyam apyuraṇakam ādāya gandharvā yayuḥ //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 30.2 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam /
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 5, 3, 15.3 vasudevo 'pi taṃ rātrāvādāya prayayau bahiḥ //
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 3, 21.1 vasudevo 'pi vinyasya bālamādāya dārikām /
ViPur, 5, 3, 23.1 ādāya vasudevo 'pi dārikāṃ nijamandire /
ViPur, 5, 5, 12.1 ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama /
ViPur, 5, 12, 13.2 athopavāhyādādāya ghaṇṭāmairāvatādgajāt /
ViPur, 5, 13, 26.2 bāhumāsphoṭya kṛṣṇasya līlāsarvasvamādade //
ViPur, 5, 18, 3.2 tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram //
ViPur, 5, 18, 9.2 gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu //
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 28, 14.1 tato daśasahasrāṇi niṣkāṇāṃ paṇamādade /
ViPur, 5, 28, 24.1 kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
ViPur, 5, 28, 28.1 tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ /
ViPur, 5, 33, 7.2 jaghāna parighaṃ lohamādāya paravīrahā //
ViPur, 5, 35, 4.2 balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ //
ViPur, 5, 35, 29.1 vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
ViPur, 5, 37, 44.1 kṛṣṇo 'pi kupitasteṣāmerakāmuṣṭimādade /
ViPur, 5, 37, 51.1 tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau /
ViPur, 5, 38, 28.2 jagmurādāya te mlecchāḥ samastā munisattama //
ViPur, 6, 4, 14.2 āttagandhā tato bhūmiḥ pralayatvāya kalpate //
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
Viṣṇusmṛti
ViSmṛ, 3, 22.1 prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt //
ViSmṛ, 3, 29.1 svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt //
ViSmṛ, 3, 55.1 ākarebhyaḥ sarvam ādadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 5, 132.1 brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
ViSmṛ, 6, 38.1 vākpratipannaṃ nādeyaṃ kasyacit //
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 18, 2.1 tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 17.1 caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 20.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 23.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 36.1 samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 20, 42.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
ViSmṛ, 30, 41.1 ananujñātaścānyasmād adhīyānānna vidyām ādadyāt //
ViSmṛ, 30, 43.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
ViSmṛ, 67, 33.2 tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati //
ViSmṛ, 68, 36.1 nocchiṣṭaśca ghṛtam ādadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 96, 6.1 bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt //
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
ViSmṛ, 96, 15.1 vastrapūtaṃ jalam ādadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
YāSmṛ, 1, 62.2 vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ //
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 1, 236.1 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 326.2 rājā sukṛtam ādatte hatānāṃ vipalāyinām //
YāSmṛ, 1, 336.1 puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan /
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 139.2 asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ //
YāSmṛ, 2, 146.2 mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam //
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 72.2 pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ //
YāSmṛ, 3, 148.1 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 2.1 tattvavijñānasandaṃśam ādāya hṛdayodarāt /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 30.1 kalpānta idam ādāya śayāne 'mbhasyudanvataḥ /
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 1, 16, 10.3 niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade //
BhāgPur, 1, 17, 28.2 niśātam ādade khaḍgaṃ kalaye 'dharmahetave //
BhāgPur, 1, 17, 36.3 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam //
BhāgPur, 1, 19, 35.2 paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ //
BhāgPur, 2, 3, 15.2 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
BhāgPur, 3, 2, 11.2 ādāyāntar adhād yas tu svabimbaṃ lokalocanam //
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 18, 16.1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
BhāgPur, 3, 19, 7.1 sa taṃ niśāmyāttarathāṅgam agrato vyavasthitaṃ padmapalāśalocanam /
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 4, 7, 18.1 adhvaryuṇāttahaviṣā yajamāno viśāmpate /
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 13, 36.2 hiraṇmayena pātreṇa siddhamādāya pāyasam //
BhāgPur, 4, 16, 20.2 āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ //
BhāgPur, 4, 18, 2.2 sarvataḥ sāramādatte yathā madhukaro budhaḥ //
BhāgPur, 4, 18, 8.2 tatra yogena dṛṣṭena bhavānādātumarhati //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 18, 13.1 tathāpare ca sarvatra sāramādadate budhāḥ /
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
BhāgPur, 4, 24, 19.2 pracetasaḥ piturvākyaṃ śirasādāya sādhavaḥ /
BhāgPur, 4, 26, 4.1 cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 61.1 tatheti sutamādāya yayāvānakadundubhiḥ /
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 7, 64.2 gatau poṣaṇam ādāya svanīḍam upajagmatuḥ //
BhāgPur, 11, 8, 10.2 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ //
BhāgPur, 11, 8, 39.1 tenopakṛtam ādāya śirasā grāmyasaṅgatāḥ /
BhāgPur, 11, 18, 6.2 deśakālabalābhijño nādadītānyadāhṛtam //
Bhāratamañjarī
BhāMañj, 1, 97.1 garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā /
BhāMañj, 1, 131.2 abhajyata munivyāptā cañcvādāya sa tāṃ yayau //
BhāMañj, 1, 237.1 phalāni svayamādātuṃ sa niryātaḥ pitā mama /
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 400.1 iti saṃvidamādāya teṣu yāteṣu bhūtalam /
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 448.2 śīghramādāya gāṅgeyaḥ prayayau hastināpuram //
BhāMañj, 1, 514.1 sūryopasthānasamaye nādeyaṃ tasya kiṃcana /
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 753.2 ādāya jananīṃ skandhe dorbhyāṃ pārthayudhiṣṭhirau //
BhāMañj, 1, 758.2 ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat //
BhāMañj, 1, 1069.2 ādāya sumanodāma dhanaṃjayamupāyayau //
BhāMañj, 1, 1090.2 paścātkṛṣṇāmathādāya jagmaturbhīmaphalguṇau //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1210.1 ādāya sarvaratnebhyastilaṃ tilamaninditam /
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 5, 56.1 kṛtavarmamukhairguptāṃ tamādāya varūthinīm /
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 5, 215.1 bhīṣmastato nadanmeghagambhīrāṃ giramādade /
BhāMañj, 5, 289.2 bāṣpāddurdinamādāya kṛṣṇasārāyatekṣaṇā //
BhāMañj, 5, 303.1 ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā /
BhāMañj, 5, 438.3 iti saṃvidamādāya sa tāṃ jagrāha vājibhiḥ //
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 5, 650.2 iti saṃvidamādāya visṛṣṭā tena sā yayau //
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 7, 22.1 tatkopāt khaḍgamādāya jayadrathamupāgatam /
BhāMañj, 7, 205.1 sa dīptaṃ khaḍgamādāya carma cānekatārakam /
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
BhāMañj, 8, 56.1 mānināmāttaśastrāṇāṃ tasmingograhavigrahe /
BhāMañj, 8, 212.1 tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam /
BhāMañj, 9, 21.1 ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām /
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
BhāMañj, 13, 98.2 kadācidāśrame bhrātuḥ svayamādāya pādapāt //
BhāMañj, 13, 280.1 caturvargaphale śāstre bhāgairātte munīśvaraiḥ /
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 410.2 parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ //
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 597.2 prāṇārthī sarvamādadyātsarvataḥ sthitiviplave //
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 893.2 pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau //
BhāMañj, 13, 1052.1 kupitastripurārātirādāya bhṛgunandanam /
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1265.1 atrāntare channavapurmṛtyurādāya mudgaram /
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 14, 89.2 āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām //
BhāMañj, 14, 106.2 tadgirā svavapuḥ saumyaṃ tadeva punarādade //
BhāMañj, 14, 124.1 akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
BhāMañj, 16, 23.2 yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ //
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
BhāMañj, 16, 46.1 kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
BhāMañj, 16, 64.1 ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /
BhāMañj, 16, 67.2 ātmanaścāttacāpasya gopaiḥ pathi parābhavam //
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //
BhāMañj, 19, 34.1 parvatairmerumādāya dogdhāraṃ śailabhājane /
Bījanighaṇṭu
BījaN, 1, 17.1 bahurūpiṇam ādāya kṣatajokṣitasaṃsthitam /
BījaN, 1, 22.1 kapālidvayam ādāya mahākālena maṇḍitam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 1.0 paścād āsanaśuddhavātanikarān ādāya kaṇṭhavraṇāt saṃsthāpyā ravimaṇḍale tu bhujagī sambhūtanāḍītrayāt //
Devīkālottarāgama
DevīĀgama, 1, 53.2 nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
Garuḍapurāṇa
GarPur, 1, 13, 3.2 halamādāya saunande namaste puruṣottama //
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 71, 1.2 dānavādhipateḥ pittamādāya bhujagādhipaḥ /
GarPur, 1, 78, 1.2 hutabhugrūpamādāya dānavasya yathepsitam /
GarPur, 1, 80, 1.2 ādāya śeṣastasyāntraṃ balasya kelādiṣu /
GarPur, 1, 95, 8.1 yajñasthāyartvije daivamādāyārṣastu goyugam /
GarPur, 1, 95, 12.2 vaiśyā pratodamādadyādvedane cāgrajanmanaḥ //
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 99, 16.2 agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 143, 21.2 rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm //
GarPur, 1, 145, 18.1 nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 19.1 ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat /
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
Hitopadeśa
Hitop, 0, 35.2 na svayaṃ daivam ādatte puruṣārtham apekṣate //
Hitop, 1, 4.4 āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati //
Hitop, 1, 35.1 idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām /
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 63.3 sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
Hitop, 1, 118.1 tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam /
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 158.6 tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ /
Hitop, 1, 200.9 tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 2, 111.11 tato 'haṃ potavaṇijam ādāya potam āruhya tatra gataḥ /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 146.2 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 3, 30.3 tadvad bhartāram ādāya svargaloke mahīyate //
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 4, 22.5 tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 83.3 āyur ādāya martyānāṃ tathā rātryahanī sadā //
Hitop, 4, 102.8 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Kathāsaritsāgara
KSS, 1, 2, 75.2 māmādāya nijotsāhaśamitāśeṣatadvyatham //
KSS, 1, 5, 68.2 śivavarmā sa copāgāllekhamādāya pūruṣaḥ //
KSS, 1, 7, 64.2 sā ca cikṣepa dantena puṣpamādāya taṃ prati //
KSS, 1, 7, 80.1 tacchrutvā śāpabhītena tenādāya suśarmaṇā /
KSS, 1, 8, 16.1 tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
KSS, 1, 8, 35.1 atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
KSS, 2, 1, 83.2 ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt //
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 2, 180.2 śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān //
KSS, 2, 2, 208.1 tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 4, 141.1 tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
KSS, 2, 4, 173.1 tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
KSS, 2, 5, 20.1 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
KSS, 2, 5, 144.2 ahaṃprathamikādiṣṭād ādāyaikamathāyayau //
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 3, 1, 32.2 sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām //
KSS, 3, 1, 48.1 eko 'haṃ sādhaye mantramādāyaitāmihopari /
KSS, 3, 1, 78.1 nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
KSS, 3, 2, 26.1 sahādāya kṛtodārasatkārā snehaśālinī /
KSS, 3, 2, 90.2 mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ //
KSS, 3, 3, 16.1 athājagāma bhūlokaṃ tāmādāya purūravāḥ /
KSS, 3, 3, 86.1 athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 4, 94.2 ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ //
KSS, 3, 4, 171.2 kanyāratnaṃ tadādāya devīgarbhagṛhāntaram //
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
KSS, 3, 4, 362.2 tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ //
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 3, 6, 112.1 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
KSS, 3, 6, 165.2 yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ //
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 2, 96.1 prāpya svapallīm ādāya muktāmṛgamadādikam /
KSS, 4, 2, 99.2 mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ //
KSS, 4, 2, 193.2 sudhākalaśam ādāya tārkṣyo nāgān upāyayau //
KSS, 4, 2, 197.2 yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam //
KSS, 5, 1, 100.1 ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
KSS, 5, 1, 121.2 vṛtaḥ pārśvacarairāttakāṣṭhakhaṇḍakalāñchanaiḥ //
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 155.1 tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ /
KSS, 5, 2, 245.2 naya yāvat svayaṃ tasmād ādāsye kanakāmbujam //
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //
KSS, 6, 1, 124.2 matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat //
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
Kālikāpurāṇa
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 38.1 pratyekaṃ bījamādāya japyādardhena bhairava /
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
Kṛṣiparāśara
KṛṣiPar, 1, 66.1 uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā /
Mātṛkābhedatantra
MBhT, 1, 22.3 bindunādasamāyuktaṃ gandham ādāya saṃlikhet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.2 nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate //
MṛgT, Vidyāpāda, 10, 12.2 ādatte naca bhuñjāno virāgam adhigacchati //
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
MṛgT, Vidyāpāda, 12, 14.2 tejovārimahīdravyaṃ dṛgādatte sarūpakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
Narmamālā
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 319.2 āmam evādadītāntyād avṛttāvaikarātrikam //
Rasahṛdayatantra
RHT, 5, 9.2 tasyoparyādeyā kaṭorikā cāṅgulotsedhā //
Rasamañjarī
RMañj, 3, 25.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RMañj, 3, 66.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RMañj, 6, 9.2 ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //
RMañj, 6, 237.2 ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //
Rasaprakāśasudhākara
RPSudh, 4, 16.1 hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /
Rasaratnasamuccaya
RRS, 2, 158.2 patitaṃ sthālikānīre sattvamādāya yojayet //
RRS, 3, 90.3 mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //
RRS, 5, 123.1 tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
RRS, 5, 234.3 tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //
RRS, 10, 73.2 etebhyastailamādāya rasakarmaṇi yojayet //
RRS, 11, 26.2 sarvopaskaramādāya rasakarma samārabhet //
RRS, 12, 125.1 eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet /
RRS, 12, 142.2 sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam //
RRS, 13, 50.1 dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
RRS, 13, 58.1 babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 3, 24.1 śākavṛkṣasya pakvāni phalānyādāya śodhayet /
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 6, 40.2 triphalotthakaṣāyasya palānyādāya ṣoḍaśa //
RRĀ, R.kh., 8, 15.1 ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
RRĀ, R.kh., 10, 22.2 apakvabhānupatrāṇāṃ rasamādāya bhāvayet //
RRĀ, R.kh., 10, 60.1 viṣameva tadādāya majjatyambunidhāviva /
RRĀ, R.kh., 10, 85.1 bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi /
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 8, 37.2 ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 73.1 ādāya matsyapittena saptadhā bhāvyamātape /
RRĀ, V.kh., 4, 72.2 kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //
RRĀ, V.kh., 4, 140.2 kartavyaṃ pūrvavatprājñaistamādāya vimardayet //
RRĀ, V.kh., 5, 4.1 ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 8, 10.2 ādāya drāvayed bhūmau pūrvatailena secayet //
RRĀ, V.kh., 8, 142.1 phaṭkarīcūrṇamādāya kharpare hyadharottaram /
RRĀ, V.kh., 8, 143.1 ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
RRĀ, V.kh., 11, 24.1 ādāya mardayettadvattāmracūrṇena saṃyutam /
RRĀ, V.kh., 12, 76.1 kapotākhyapuṭaikena tamādāyātha mardayet /
RRĀ, V.kh., 13, 12.1 samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /
RRĀ, V.kh., 13, 12.2 vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya vā /
RRĀ, V.kh., 20, 25.2 tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //
Rasendracintāmaṇi
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 4, 32.1 triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
RCint, 7, 90.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
RCint, 8, 107.2 pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 262.1 etadaṣṭakamādāya pṛthak pañcapalonmitam /
Rasendracūḍāmaṇi
RCūM, 10, 121.2 vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //
RCūM, 10, 124.1 patitaṃ sthālikānīre sattvamādāya yojayet /
RCūM, 11, 48.2 mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //
RCūM, 14, 111.1 tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
Rasendrasārasaṃgraha
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RSS, 1, 239.1 ādau ṭaṅkaṇamādāya kāñjikāmle vinikṣipet /
Rasādhyāya
RAdhy, 1, 339.2 tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //
RAdhy, 1, 456.1 ādatte niyataṃ velaṃ valistasya na jāyate /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
Rasārṇava
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 12, 103.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RArṇ, 12, 125.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 227.1 viṣapānīyam ādāya yavāgau vartitaṃ śubham /
RArṇ, 12, 228.1 viṣapānīyam ādāya prakṣipecca rasottame /
RArṇ, 12, 252.1 nirvāte toyamādāya añjalitritayaṃ pibet /
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
Skandapurāṇa
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 13, 70.2 ratnānyādāya vādyāṃśca tatrājagmustadā puram //
SkPur, 13, 128.2 puraṃ praveśayāmāsa svayamādāya lokadhṛk //
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Tantrasāra
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
Tantrāloka
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 286.1 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
TĀ, 16, 43.2 ādāya karihastāgrasadṛśe prāṇavigrahe //
TĀ, 17, 32.1 śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
Ānandakanda
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 4, 42.2 ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet //
ĀK, 1, 4, 78.1 ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā /
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 7, 22.2 tadeva vajramādāya tasminṣoḍaśamātrake //
ĀK, 1, 7, 117.2 piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe //
ĀK, 1, 9, 34.2 samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet //
ĀK, 1, 9, 38.2 pacedbhūdharayantre ca punarādāya taṃ rasam //
ĀK, 1, 9, 107.2 sabiḍaṃ ca pacetpaścāttamādāya vimardayet //
ĀK, 1, 9, 119.2 tamādāya varānīrair bhāvayecca trisaptadhā //
ĀK, 1, 9, 142.2 ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam //
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 9, 154.2 kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet //
ĀK, 1, 9, 164.2 ruddhvā kukkuṭake paścāttamādāyātha bhāvayet //
ĀK, 1, 9, 170.1 laghunāgnipuṭenaiva tamādāyātha bhāvayet /
ĀK, 1, 9, 175.1 tamādāya varākvāthairbhāvayecca trisaptadhā /
ĀK, 1, 10, 17.1 tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati /
ĀK, 1, 10, 27.1 tamādāya lihedbāhye siddhacūrṇena bhairavi /
ĀK, 1, 10, 34.2 punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet //
ĀK, 1, 10, 61.1 dvandvamelopaliptāyāṃ punarādāya taṃ priye /
ĀK, 1, 10, 86.2 tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet //
ĀK, 1, 12, 133.2 tatra patrāṇi cādāya kaṭutailena lepayet //
ĀK, 1, 15, 178.1 śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam /
ĀK, 1, 15, 217.1 puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām /
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 246.1 puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ /
ĀK, 1, 16, 15.2 tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye //
ĀK, 1, 16, 125.5 acchinnamūlāmādāya śuddhavastrābhiveṣṭitām //
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 19, 49.1 ādadāte balaṃ tejaḥ prāṇināṃ prativāsaram /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 22, 36.1 ādāya māṭarūṣasya vandākaṃ samudāhṛtam /
ĀK, 1, 23, 45.2 ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ //
ĀK, 1, 23, 86.1 piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ /
ĀK, 1, 23, 91.1 piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam /
ĀK, 1, 23, 117.1 paced bhūdharayantre ca punarādāya taṃ rasam /
ĀK, 1, 23, 120.1 amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām /
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 331.2 lāṅgalīkandamādāya karkoṭīkandam eva ca //
ĀK, 1, 23, 351.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 442.2 viṣapānīyamādāya vaṅgamāvartitaṃ śubham //
ĀK, 1, 23, 443.2 viṣapānīyamādāya prakṣipecca rasottame //
ĀK, 1, 23, 462.2 nirvāte toyamādāya pāradaṃ ca manaḥśilām //
ĀK, 1, 24, 12.1 ādau susvinnamādāya pale palaśataṃ kṣipet /
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 26.1 ādāya matsyapittena saptadhā bhāvyamātape /
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 113.2 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //
ĀK, 2, 2, 24.1 ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
ĀK, 2, 8, 88.1 ādāya tatpunarvajraṃ tāle matkuṇapeṣite /
ĀK, 2, 8, 97.1 trivarṣīyotthakārpāsamūlamādāya peṣayet /
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Āsapt, 2, 90.1 ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Āsapt, 2, 221.2 khedocite'pi samaye saṃmadam evādade gṛhiṇī //
Āsapt, 2, 320.1 nijagātranirviśeṣasthāpitam api sāram akhilam ādāya /
Āsapt, 2, 342.2 ādātum icchasi mudhā kiṃ līlākamalamohena //
Āsapt, 2, 517.2 kvacid api kuraṅga bhavato nābhīm ādāya na sthānam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
ĀVDīp zu Ca, Sū., 6, 6, 2.0 ādadāna ucchoṣayan //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //
Śukasaptati
Śusa, 4, 7.2 tāmevādāya calitastatkṛte nihataḥ pathi //
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 11, 4.5 tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śyainikaśāstra
Śyainikaśāstra, 6, 39.1 hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 165.2 dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //
ŚdhSaṃh, 2, 12, 198.2 ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.3 ādāyādhogataṃ śuddhaṃ śukraṃ dhānyābhrakaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 22.1 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.2 sarvopaskaramādāya rasakarma samārabhet /
Agastīyaratnaparīkṣā
AgRPar, 1, 42.2 haste mauktikam ādāya śālituṣyena mardayet /
Gheraṇḍasaṃhitā
GherS, 7, 22.2 teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 79.1 nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham /
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 12, 81.2 divyaṃ vimānam ādāya tayor nikaṭam āyayuḥ //
Gorakṣaśataka
GorŚ, 1, 48.2 sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
Haribhaktivilāsa
HBhVil, 2, 135.1 sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe /
HBhVil, 3, 265.1 vidhivan mṛdam ādāya tīrthatoye praviśya ca /
HBhVil, 3, 324.1 śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 325.1 punar hṛdayamantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 326.1 athāmbho 'ñjalim ādāya sūryamaṇḍalavartine /
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 29, 1.0 tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāya paśusthāne gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 4.0 devasya vas savituḥ prasava ity abhrīr ādatte //
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
KaṭhĀ, 2, 1, 6.0 catasra ādatte //
KaṭhĀ, 2, 5-7, 81.0 gāyatro 'si traiṣṭubho 'sīti śaphā ādatte //
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 21.1 kiṃnarayantram ādāya hy oṣadhyā lepayettalam /
MuA zu RHT, 5, 12.2, 7.0 tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Rasakāmadhenu
RKDh, 1, 1, 33.1 kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /
RKDh, 1, 1, 38.1 ādadīta tatas tasminnauṣadhāni nidhāpayet /
RKDh, 1, 2, 47.2 pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //
RKDh, 1, 2, 60.8 na nyūnādhikamādadyādanyathā doṣakṛdbhavet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 15.2 prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet //
Rasataraṅgiṇī
RTar, 4, 48.1 ādadīta tatastasminnauṣadhāni nidhāpayet /
Rasārṇavakalpa
RAK, 1, 158.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 8, 100.1 tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 13, 103.1 tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.1 bhaktyānupatitaṃ dṛṣṭvā cirādādāya locanam /
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 48, 3.1 tatra sthitaṃ taṃ vijñāya cāpamādāya keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 40.2 sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 63.1 ādāya corvaśīṃ bhūyo devarājamupāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 16.2 pratijagmur mahīpāla dhanānyādāya tānyatha //
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 96.2 te tamādāya hi narake ghore rauravasaṃjñite //
Sātvatatantra
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
UḍḍT, 2, 23.1 grāme caturṇāṃ ca pathāṃ mṛdam ādāya buddhimān /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 35.4 aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 225.2 rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ //
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
YRā, Dh., 304.1 trivarṣārūḍhakārpāsīmūlamādāya peṣayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 6.0 svayaṃ pañcamam ādāya //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //