Occurrences

Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Kathāsaritsāgara
Sarvāṅgasundarā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
Jaiminīyabrāhmaṇa
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 4, 6, 14.0 pañca ca yā iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
KauśS, 4, 10, 7.0 ādīpya brahmā //
KauśS, 5, 10, 40.0 kakṣān ādīpayati //
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 26.0 ādīpya praviśanti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 18.0 ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca //
Taittirīyāraṇyaka
TĀ, 5, 4, 5.7 pralavān ādīpyopāsyati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 15.0 gurutalpagāmī tu suṣirāṃ sūrmiṃ praviśyobhayata ādīpyābhidahed ātmānam //
Āpastambagṛhyasūtra
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Ṛgvedakhilāni
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
Mahābhārata
MBh, 1, 55, 21.13 ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam /
MBh, 1, 136, 4.1 āyudhāgāram ādīpya dagdhvā caiva purocanam /
MBh, 4, 56, 12.2 vanam ādīpayiṣyāmi kurūṇām astratejasā //
MBh, 13, 53, 21.2 sarvam ādīpayāmāsa cyavano bhṛgunandanaḥ //
MBh, 13, 55, 21.1 bhojanaṃ ca samānāyya yat tad ādīpitaṃ mayā /
Rāmāyaṇa
Rām, Ay, 83, 15.1 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
Rām, Ār, 68, 2.2 citām ādīpayāmāsa sā prajajvāla sarvataḥ //
Rām, Yu, 47, 67.2 śarair ādīpayāmāsa nīlaṃ haricamūpatim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
Liṅgapurāṇa
LiPur, 1, 60, 18.2 sūryo gobhir jagat sarvam ādīpayati sarvataḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Utt., 21, 20.2 kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ //
Tantrākhyāyikā
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
Bhāratamañjarī
BhāMañj, 1, 748.2 svayamādīpayāmāsa tenaiva sahitaṃ gṛham //
Kathāsaritsāgara
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 2, 14.1 tanmandiramathādīpya dahanena rumaṇvatā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 1.3 sūryairādīpite loke jaṅgame sthāvare purā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //