Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 11.0 na vā asantam ātithyāyādriyante //
AĀ, 1, 2, 3, 3.0 tat tan nādṛtyam //
AĀ, 1, 2, 3, 5.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 2.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 4.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 7.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 9.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 19.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 22.0 tat tan nādṛtyam //
Aitareyabrāhmaṇa
AB, 1, 4, 5.0 tattan nādṛtyam //
AB, 1, 11, 2.0 tat tan nādṛtyam //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 22, 2.0 tat tan nādṛtyam //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 18, 10.0 tat tan nādṛtyam //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 24, 7.0 athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta //
Atharvaprāyaścittāni
AVPr, 4, 1, 24.0 barhiṣi skanne nādriyeta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 8.2 nādriyeta śiṣṭasmṛtivirodhadarśanāt //
BaudhDhS, 1, 4, 2.1 agnir iva kakṣaṃ dahati brahma pṛṣṭam anādṛtam /
BaudhDhS, 2, 11, 28.4 tān manīṣī nādriyeta //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 3.0 anādṛtya tad āhavanīya evānupraharati bhavataṃ naḥ samanasāv iti //
BaudhŚS, 16, 4, 12.0 anādṛtya tad udgātṛṣv adhīnā evaināḥ kuryāt //
BaudhŚS, 16, 6, 10.0 naitad ādriyeta //
BaudhŚS, 16, 6, 11.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 22.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 16, 14.0 nādriyeteti sthitiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 3.2 anādṛtya vasatiṃ kumāraḥ pradudrāva /
Gautamadharmasūtra
GautDhS, 2, 2, 15.1 yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta //
Gopathabrāhmaṇa
GB, 1, 1, 25, 25.0 tasmād brāhmaṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putraḥ //
GB, 2, 1, 11, 8.0 anādṛtya tad dve yajeta //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 13, 6.3 naivaitad ādriyeteti //
Jaiminīyabrāhmaṇa
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 140, 2.0 kayāśacāyivārtohāyīti saṃkrāmed anādṛtya pratihāram //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 178, 11.0 tad āhur naitad ādriyeta //
JB, 1, 220, 22.0 anādriyamāṇa evait //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 318, 14.0 tenājyeṣv ādriyante na pavamānayoḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 3.2 na tad ādriyeta //
Āpastambagṛhyasūtra
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 2, 1, 4, 3.5 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 4.4 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 5.3 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 28.11 yady u kāmayetāpi nādriyeta //
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 2, 17.3 tasmād u tan nādriyeta /
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 10, 1.2 sa yadi vindanti kim ādriyeran /
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 10, 5, 2, 6.10 tasmād agniṃ nādriyeta parihantum /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 10.0 nādriyeta //
Ṛgveda
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 10.1 tad u vidvāṃsam āhur ati no 'vādīr iti tad anādṛtyam //
Lalitavistara
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
Mahābhārata
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 151, 7.2 rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ //
MBh, 1, 199, 49.22 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai /
MBh, 1, 212, 29.1 so 'vamanya ca nāmāsmān anādṛtya ca keśavam /
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 106, 1.3 anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ /
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 152, 7.1 tam anādṛtya padmāni jihīrṣasi balād itaḥ /
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 46.1 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 230, 6.3 tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat //
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 3, 296, 13.1 anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ /
MBh, 3, 296, 19.1 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ /
MBh, 4, 48, 9.1 sarvān anyān anādṛtya dṛṣṭvā tam atimāninam /
MBh, 5, 21, 11.1 na taṃ samayam ādṛtya rājyam icchati paitṛkam /
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 48, 46.1 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ /
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 126, 26.1 sarvān etān anādṛtya durmatir nirapatrapaḥ /
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 82, 26.1 anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave /
MBh, 7, 1, 21.1 anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ /
MBh, 7, 77, 19.3 sarvam anyad anādṛtya gaccha yatra suyodhanaḥ //
MBh, 7, 110, 10.2 bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ //
MBh, 7, 114, 11.2 samare tam anādṛtya nāsya vīryam acintayat //
MBh, 7, 114, 38.2 upārohad anādṛtya tasya vīryaṃ mahātmanaḥ //
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 152, 17.1 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam /
MBh, 7, 158, 35.1 anādṛtya balaṃ bāhvor bhīmasenasya mādhava /
MBh, 8, 26, 30.2 anādṛtya tu tad vākyaṃ madrarājena bhāṣitam /
MBh, 9, 22, 23.1 etān ghorān anādṛtya samutpātān sudāruṇān /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 2, 26.1 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha /
MBh, 10, 16, 16.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam /
MBh, 12, 12, 10.1 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 171, 43.2 dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam //
MBh, 12, 172, 7.2 indriyārthān anādṛtya muktaścarasi sākṣivat //
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
MBh, 12, 269, 10.1 anuyātrikam arthasya mātrālābheṣvanādṛtaḥ /
MBh, 12, 317, 5.2 tān anādriyamāṇasya snehabandhaḥ pramucyate //
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 12, 36.1 indradviṣṭena yajatā mām anādṛtya durmate /
MBh, 13, 67, 7.1 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam /
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 96, 40.2 agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
MBh, 14, 73, 5.1 tam anādṛtya te sarve śarair abhyahanaṃstadā /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
Manusmṛti
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 7, 150.2 striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet //
Rāmāyaṇa
Rām, Bā, 1, 41.1 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ /
Rām, Bā, 58, 9.2 tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam //
Rām, Bā, 74, 10.2 anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata //
Rām, Ār, 45, 28.2 pratyuvācānavadyāṅgī tam anādṛtya rākṣasam //
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Saundarānanda
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
Amaruśataka
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 131.2 riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak //
AHS, Utt., 24, 59.2 tena tasyottamāṅgasya rakṣāyām ādṛto bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 102.1 sākarod iti niścitya yathāsaṃkalpam ādṛtā /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 18, 70.1 ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ /
BKŚS, 18, 243.2 āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ //
BKŚS, 22, 52.1 te cādṛtam anādṛtya buddhavarmāṇam abruvan /
BKŚS, 22, 52.1 te cādṛtam anādṛtya buddhavarmāṇam abruvan /
BKŚS, 22, 116.1 atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ /
Daśakumāracarita
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 8, 9.0 sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt //
Harivaṃśa
HV, 22, 27.2 mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ //
Kirātārjunīya
Kir, 9, 49.1 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 30.2 prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya //
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
Kāmasūtra
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
KāSū, 3, 1, 12.2 netarām ādriyeta /
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Kūrmapurāṇa
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
Liṅgapurāṇa
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
Matsyapurāṇa
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 143, 36.2 vasor vākyam anādṛtya jagmuste vai yathāgatam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.20 seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā //
Tantrākhyāyikā
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Viṣṇupurāṇa
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 2, 16, 17.2 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ /
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 24, 132.2 jāyante 'tyantamohena mamatvādṛtacetasām //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
Śatakatraya
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 10.2 prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ śriyam //
BhāgPur, 1, 11, 4.1 tatropanītabalayo raverdīpam ivādṛtāḥ /
BhāgPur, 1, 11, 19.2 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ /
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 9, 4.2 brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ //
BhāgPur, 3, 9, 4.2 tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ //
BhāgPur, 3, 22, 13.1 ya udyatam anādṛtya kīnāśam abhiyācate /
BhāgPur, 3, 30, 13.2 nādriyante yathāpūrvaṃ kīnāśā iva gojaram //
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 2, 8.1 prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tadanādṛtaḥ /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 8, 70.3 rājalakṣmīm anādṛtya putram evānvacintayat //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 18, 5.1 tān anādṛtya yo 'vidvānarthānārabhate svayam /
BhāgPur, 4, 18, 7.1 apālitānādṛtā ca bhavadbhirlokapālakaiḥ /
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 11, 2, 12.1 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ /
Bhāratamañjarī
BhāMañj, 1, 44.1 tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 1, 436.2 dāśavākyam anādṛtya prayayau hastināpuram //
BhāMañj, 6, 454.1 bhīṣmo 'pi tam anādṛtya viddhvā kṛṣṇārjunau śaraiḥ /
BhāMañj, 13, 281.2 tacchāsanam anādṛtya saṃnyāsavirato 'bhavat //
BhāMañj, 16, 53.2 guṇasaṅgam anādṛtya dhūrtā mitramivādhanam //
Garuḍapurāṇa
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 145, 22.1 tate yātāḥ svakaṃ rāṣṭraṃ prārthayāmāsurādṛtāḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
Hitopadeśa
Hitop, 0, 7.2 ādyā hāsyāya vṛddhatve dvitīyādriyate sadā //
Kathāsaritsāgara
KSS, 1, 3, 56.1 pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
KSS, 1, 5, 98.1 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
KSS, 2, 4, 179.2 māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ //
KSS, 3, 1, 105.1 tadgopālakamānīya devyā bhrātaramādṛtam /
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 5, 3, 48.2 svāgatenādṛtavatī taddarśanavaśīkṛtā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
Tantrāloka
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
Āryāsaptaśatī
Āsapt, 1, 46.2 tṛpto dayitādharam api nādriyate kā sudhā dāsī //
Āsapt, 1, 53.1 āryāsaptaśatīyaṃ pragalbhamanasām anādṛtā yeṣām /
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
Haribhaktivilāsa
HBhVil, 1, 111.3 mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ //
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
Kokilasaṃdeśa
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 22.2, 5.0 teṣām avāntarabhedena śāstre 'nupayogān nāmato 'nādṛtena bahuvacanam //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 19.1 teṣāṃ matam anādṛtya yadi varteta kāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /
Sātvatatantra
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 37.1 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā /
SātT, 8, 17.2 sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā //