Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 4, 12.2 śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe //
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 5, 39.2 vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 8, 3.2 nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 46.2 māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //