Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 4, 57.1 anādarād anāhitair mālyacandanabhūṣaṇaiḥ /
BKŚS, 5, 236.1 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam /
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 12, 18.2 prayatnād dhairyam ādhāya pragalbheva tam abravam //
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 16, 13.2 antare vetram ādhāya tiṣṭheti dvāry adhārayat //
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 19, 40.1 sa ca yātrotsavaś citro mayānyāhitacetasā /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 20, 149.2 avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam //
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //