Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 3.0 darśādūrdhvam ā darśādeko māsaḥ yatra kvaca dine'pyāhite garbhe sa eko māso gaṇayitavyaḥ //
Aitareyabrāhmaṇa
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 8, 10.0 ity ādhāya śāntiṃ vācayati //
AB, 8, 9, 11.0 ādhāya samidhaṃ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
Atharvaprāyaścittāni
AVPr, 1, 1, 6.0 katham agnīn ādhāyānvāhāryaśrapaṇam āharet //
AVPr, 1, 1, 10.0 katham agnīn ādhāya pravasati //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 6.0 iṣe rayyai ramasvety ādadhyāt //
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 55, 2.2 tam ahaṃ preṇyā adhi putram ivopastha ādhiṣi //
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 23, 3.1 yā śaśāpa śapanena yā vā gha mūram ādadhe /
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 3.1 yā śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 4, 11, 8.1 madhyam etad anaḍuho yatraiṣa vaha āhitaḥ /
AVŚ, 4, 17, 3.1 yā śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 129, 3.1 yo andho yaḥ punaḥsaro bhago vṛkṣeṣv āhitaḥ /
AVŚ, 7, 50, 8.1 kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ /
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
AVŚ, 8, 8, 2.2 dhūmam agnim parādṛśyāmitrā hṛtsv ādadhatāṃ bhayam //
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 10, 3, 17.1 yathā sūryo atibhāti yathāsmin teja āhitam /
AVŚ, 10, 3, 23.1 yathā yaśo yajamāne yathāsmin yajña āhitam /
AVŚ, 10, 3, 25.1 yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam /
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 3.2 kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ //
AVŚ, 10, 7, 12.1 yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā /
AVŚ, 10, 7, 29.1 skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam /
AVŚ, 10, 7, 30.1 indre lokā indre tapa indre 'dhy ṛtam āhitam /
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 11, 7, 1.1 ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ /
AVŚ, 11, 7, 2.2 āpaḥ samudra ucchiṣṭe candramā vāta āhitaḥ //
AVŚ, 11, 7, 22.2 atyāptir ucchiṣṭe bhūtiś cāhitā nihitā hitā //
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 16, 1, 13.0 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ādhatta devīḥ //
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
BaudhDhS, 1, 3, 19.1 sadāraṇyāt samidha āhṛtyādadhyāt //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 3, 7, 13.3 samidham ādhāya varaṃ dadāti //
BaudhDhS, 4, 3, 6.1 aṣṭau vā samidha ādadhyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
BaudhGS, 1, 7, 39.2 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā //
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 2, 1, 4.1 athainaṃ svopasthaṃ ādadhāti /
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 18, 11.0 dvir ādadhāti //
BaudhŚS, 1, 18, 16.0 upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam //
BaudhŚS, 1, 18, 17.0 upastṛṇāty ādadhāty abhighārayaty upastṛṇāty ādadhāty abhighārayati //
BaudhŚS, 1, 18, 17.0 upastṛṇāty ādadhāty abhighārayaty upastṛṇāty ādadhāty abhighārayati //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 1, 20, 21.0 upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 4, 5.0 ūrdhve samidhāv ādadhāti //
BaudhŚS, 4, 8, 19.0 upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam //
BaudhŚS, 4, 9, 34.0 upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam ardhavaniṣṭhum athārdhavaniṣṭhuṃ medasvat //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 5.0 saṃmārgān abhyukṣyāgnāvādadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 7.0 ekām ādadhāti //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 22, 14.2 tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 31, 3.1 sarvatra svayamprajvalite 'gnau samidhāv ādadhyāt /
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 3, 1, 1.1 ekāgnir dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 4, 4.1 catasraḥ pālāśīḥ samidho ghṛtānvaktā ādadhāti yājñikānāṃ vā vṛkṣāṇām anyatamasya /
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 4.1 tūṣṇīṃ mekṣaṇam ādadhāti //
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
BhārŚS, 1, 15, 12.1 ta ādita evāgnīn ādhāya mahendraṃ yajeran //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 7, 21, 1.0 medasvatīṃ hotre 'vāntareḍām ādadhāti //
BhārŚS, 7, 21, 2.0 medasopastṛṇāti medasādadhāti medasābhighārayati //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 11.2 indriyeṇa te retasā reta ādadhāmīti /
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
Chāndogyopaniṣad
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 5, 2, 6.1 atha pratisṛpyāñjalau mantham ādhāya japati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
DrāhŚS, 12, 4, 3.0 vimuktāsu praṇītāsu samidha ādadhyād yathāvabhṛthād udetya //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 1, 3, 26.1 śrāvaṇakenāgnim ādhāya //
GautDhS, 2, 9, 26.1 śatagor anāhitāgneḥ //
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 1, 8, 26.0 samidham ādhāyānuparyukṣya yajñavāstu karoti //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 4, 7.0 tasyāḥ kumāram upastha ādadhyuḥ //
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
GobhGS, 3, 7, 7.0 agnau kapālam ādhāya sakṛtsaṃgṛhītam yavamuṣṭiṃ bhṛjjaty anupadahan //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
Gopathabrāhmaṇa
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 1, 2, 14, 12.0 yadaiva kadācid ādadhyāt //
GB, 1, 2, 15, 11.0 yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate //
GB, 1, 2, 15, 12.0 yan nirmārgasyādadhāty avagūrtyā eva //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 1, 2, 15, 21.0 yat samidha ādhīyante retas tad dhīyate //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 2, 15, 24.0 dvādaśasu rātrīṣu purā saṃvatsarasyādheyāḥ //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā //
GB, 1, 2, 18, 35.0 tasyaiva pada āhitaṃ bhaviṣyatīti //
GB, 1, 5, 8, 2.0 so 'gnīn ādhāya pūrṇāhutyāyajata //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 2, 1, 4, 14.0 agnīdha ādadhāti //
GB, 2, 3, 2, 9.0 etam eva tad ṛtuṣv ādadhāti //
GB, 2, 3, 3, 21.0 śriya evainaṃ tacchriyam ādadhāti //
GB, 2, 4, 6, 4.0 tāsāṃ hastair ādadhati //
GB, 2, 4, 9, 21.0 punarādheyaḥ syād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 26.0 saṃmārgānabhyukṣyāgnāvādadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 14, 5.1 so 'tha svāgāraṃ praviśya saidhrakīṃ samidham ādhāya /
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
HirGS, 1, 25, 1.4 garbhaṃ te aśvināvubhāvādhattāṃ puṣkarasrajau /
HirGS, 1, 26, 4.1 dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
HirGS, 1, 26, 20.4 iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti //
HirGS, 1, 26, 22.3 yadi bahūnpunarādheyaḥ /
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
HirGS, 2, 2, 2.12 vṛṣāsīti tasyā dakṣiṇe pāṇau yavamādadhāti //
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
HirGS, 2, 4, 1.2 tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ /
HirGS, 2, 4, 2.1 ādhāyābhimantrayate /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 30.0 agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 16, 5.0 araṇyāt samidham āhṛtyādadhyāt //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 22, 5.0 kumāram upastha ādhāya śakaloṭān āvapet phalāni vā //
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 4, 14.0 tasyām enam ādadhāti //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
Jaiminīyabrāhmaṇa
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 26, 1.0 agnīn ādadhānaḥ prātar evoddharet //
JB, 1, 48, 2.0 tasyām enam ādadhati //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 168, 3.0 ta etaṃ saumyaṃ śyāmaṃ carum akṣiṣv ādadhata //
JB, 1, 273, 12.0 sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
Jaiminīyaśrautasūtra
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 23, 7.0 gārhapatya ādhīyamāne rathantaram //
JaimŚS, 23, 9.0 anvāhāryapacana ādhīyamāne yajñāyajñīyam //
JaimŚS, 23, 12.0 āhavanīya ādhīyamāne bṛhat //
JaimŚS, 23, 13.0 ādhite vāravantīyaṃ śyaitamiti //
JaimŚS, 23, 35.0 anāḍhyo 'gnīn ādadhāno 'py ekāṃ gāṃ dadyād iti paiṅgakam //
Kauśikasūtra
KauśS, 1, 1, 36.0 mamāgne varcaḥ iti samidha ādhāya vratam upaiti //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 19.0 vratāni vratapataye iti samidham ādadhāti //
KauśS, 1, 7, 4.0 samidham ādadhāti //
KauśS, 2, 1, 4.0 audumbarapalāśakarkandhūnām ādadhāti //
KauśS, 2, 2, 3.0 brahmacāryāvasathād upastaraṇānyādadhāti //
KauśS, 2, 5, 9.0 dhanuridhme dhanuḥ samidham ādadhāti //
KauśS, 2, 7, 14.0 tasminn araṇye sapatnakṣayaṇīr ādadhāty aśvatthabadhakatājadbhaṅgāhvakhadiraśarāṇām //
KauśS, 2, 8, 30.0 savitā prasavānām iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya //
KauśS, 3, 1, 9.0 ādhāya kṛṣṇaṃ pravāhayati //
KauśS, 3, 1, 21.0 anvaktāḥ prādeśamātrīr ādadhāti //
KauśS, 3, 1, 34.0 taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike 'gnāvādhāyājyenābhijuhuyāt //
KauśS, 3, 4, 13.0 tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti //
KauśS, 3, 4, 20.0 tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 4, 1, 23.0 trapusamusalakhadiratārṣṭāghānām ādadhāti //
KauśS, 4, 3, 17.0 ādadhāti //
KauśS, 4, 3, 20.0 ādadhāti //
KauśS, 4, 11, 7.0 khe lūnāṃśca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati //
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
KauśS, 5, 1, 4.0 kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati //
KauśS, 5, 2, 6.0 kerārkāvādadhāti //
KauśS, 5, 4, 15.0 dugdhe phāṇṭāvadhijyam upastha ādhāya pibati //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
KauśS, 5, 6, 17.9 iti vratasamāpanīr ādadhāti //
KauśS, 5, 7, 18.0 ādadhāti //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 5, 10, 49.0 pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti //
KauśS, 6, 1, 13.0 mṛtyor ahaṃ iti bādhakīm ādadhāti //
KauśS, 6, 2, 1.0 bhrātṛvyakṣayaṇam ity araṇye sapatnakṣayaṇīr ādadhāti //
KauśS, 6, 2, 26.0 ādadhāti //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 1, 21.0 ādadhāti //
KauśS, 7, 2, 10.0 darbhān ādhāya dhūpayati //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 7, 5, 20.0 śāntavṛkṣasyoparyādadhāti //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 7, 17.3 svāhety ācāryaḥ samidham ādadhāti //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 7, 8, 26.0 agne samidham āhārṣam ity ādadhāti catasraḥ //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 3, 7.1 uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti //
KauśS, 8, 6, 4.1 viṃśatyodanāsu śrayaṇīṣu śatam avadānāni vadhrīsaṃnaddhāni pṛthagodaneṣūpary ādadhati //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 9, 3, 2.1 sugārhapatya iti dakṣiṇena gārhapatye samidham ādadhāti //
KauśS, 10, 2, 11.1 śākhāyāṃ yugam ādhāya dakṣiṇato 'nyo dhārayati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
KauśS, 11, 2, 2.0 tatrainam uttānam ādhāya //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
KauśS, 11, 3, 12.1 śāmyākīḥ samidha ādhāyāgrato brahmā japati //
KauśS, 11, 7, 12.0 śṛṇātv agham ity upariśira stambam ādadhāti //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 13, 19, 4.0 upasthe jātakāvādhāya //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 12.0 asānīti vā agnīn ādhatte //
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 1, 3, 25.0 tasyāṃ punar ādadhīta //
KauṣB, 1, 3, 30.0 tasmāt tasyāṃ punar ādadhīta //
KauṣB, 2, 4, 3.0 homāya hyeta ādhīyante //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 9, 4, 18.0 sa yatropādhigacched bhūtānāṃ garbham ādadha iti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 21.0 samidhamādhāya //
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
KhādGS, 2, 1, 25.0 samidhamādhāya //
KhādGS, 2, 4, 27.0 samidhamādadhyād agnaye samidhamiti //
KhādGS, 3, 1, 24.0 vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 15.0 śakalāny ādhāya matyoddhṛtāv āsādayati //
KātyŚS, 6, 9, 3.0 iḍām ādadhāti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 25, 46.5 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi /
KāṭhGS, 30, 3.7 ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
KāṭhGS, 46, 8.0 sahiraṇyā vānaspatyāḥ samidha ādhāya //
Kāṭhakasaṃhitā
KS, 6, 5, 2.0 yat samidham ādadhāti //
KS, 6, 5, 15.0 etasyāṃ vā āhitāyām agnihotriṇe vīrudhas svadanti //
KS, 7, 4, 39.0 yathā vai gaur jīryati yathāśvo yathā puruṣa evam eṣa āhito jīryati //
KS, 7, 4, 45.0 yathāgra āhita evam asya bhavati //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 7, 15, 13.0 nirmārgasyādadhāti //
KS, 7, 15, 15.0 yan nirmārgasyādadhāti //
KS, 7, 15, 20.0 yat purā saṃvatsarād agnau samidha ādadhāti //
KS, 7, 15, 24.0 yat samidha ādadhāti //
KS, 7, 15, 28.0 yat samidha ādhīyante //
KS, 7, 15, 31.0 yat saṃvatsare paryete 'gnim ādhatte //
KS, 7, 15, 32.0 prajātam evainam ādhatte //
KS, 7, 15, 33.0 dvādaśasu rātrīṣu purādheyāḥ //
KS, 7, 15, 36.0 ādheyās tv evāgnim ādadhānena //
KS, 7, 15, 36.0 ādheyās tv evāgnim ādadhānena //
KS, 8, 1, 3.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 4.0 prācyām evainaṃ diśy ādhatte //
KS, 8, 1, 8.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 9.0 sva evainaṃ nakṣatra ādhatte //
KS, 8, 1, 11.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 18.0 rohiṇyām ādheyaḥ //
KS, 8, 1, 19.0 rohiṇyāṃ vā etaṃ devā ādadhata //
KS, 8, 1, 22.0 rohiṇyāṃ vā etaṃ prajāpatir ādhatta //
KS, 8, 1, 26.0 ṛddhyā eva rohiṇyām ādheyaḥ //
KS, 8, 1, 35.0 ojo vāvaiṣāṃ tad vīryam ādhatta //
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
KS, 8, 1, 38.0 pūrvāsu phalgunīṣv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 42.0 uttarāsv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 48.0 rājanyasyādadhyāt //
KS, 8, 1, 50.0 vasantā brāhmaṇenādheyaḥ //
KS, 8, 1, 52.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 54.0 grīṣme rājanyenādheyaḥ //
KS, 8, 1, 56.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 58.0 śaradi vaiśyenādheyaḥ //
KS, 8, 1, 60.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 62.0 somena yajā iti vā agnim ādhatte //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 1, 66.0 phalgunīpūrṇamāsa ādheyaḥ //
KS, 8, 1, 68.0 ṛtumukha evainam ādhatte //
KS, 8, 1, 69.0 śiśira ādheyaḥ //
KS, 8, 1, 71.0 prajātam evainam ādhatte //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti vā agnim ādhatte //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 1, 77.0 puṇyāha evainam ādhatte //
KS, 8, 2, 3.0 anayor evainaṃ yajñiya ādhatte //
KS, 8, 2, 24.0 asyā evainaṃ jīve yajñiya ādhatte //
KS, 8, 2, 30.0 asyām evainaṃ pratyakṣam ādhatte //
KS, 8, 3, 1.0 aṣṭāsu prakrameṣu brāhmaṇenādheyaḥ //
KS, 8, 3, 4.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 6.0 ekādaśasu prakrameṣu rājanyenādheyaḥ //
KS, 8, 3, 9.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 11.0 dvādaśasu prakrameṣu vaiśyenādheyaḥ //
KS, 8, 3, 14.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 17.0 vā agnim ādhatte //
KS, 8, 3, 18.0 aparimita ādheyaḥ //
KS, 8, 3, 20.0 yāvati cakṣuṣā manyeta tāvaty ādadhīta //
KS, 8, 3, 22.0 satya evainam ādhatte //
KS, 8, 3, 23.0 pūrvāhna ādheyaḥ //
KS, 8, 3, 25.0 puṇyāha evainam ādhatte //
KS, 8, 3, 26.0 vyuṣṭāyāṃ purā sūryasyodetor ādheyaḥ //
KS, 8, 3, 29.0 prajananāyaivam ādheyaḥ //
KS, 8, 3, 31.0 yad udite sūrya ādadhītāgneyād varṇād iyāt //
KS, 8, 3, 33.0 anudite 'para ādheya udite pūrvaḥ //
KS, 8, 3, 36.0 śukriya ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 36.0 śukriya ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 38.0 divādhatte ya udite sūrya ādhatte //
KS, 8, 3, 38.0 divādhatte ya udite sūrya ādhatte //
KS, 8, 3, 41.0 puṇyāha ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 41.0 puṇyāha ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 45.0 yo vā asya tā ādadhāno vitarṣayati vi ha tṛṣyati //
KS, 8, 4, 1.0 aṅgirasāṃ tvā devānāṃ vratenādadha iti //
KS, 8, 4, 2.0 brāhmaṇenādheyaḥ //
KS, 8, 4, 7.0 indrasya tvā marutvato vratenādadha iti //
KS, 8, 4, 8.0 rājanyenādheyaḥ //
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 8, 4, 14.0 vaiśyenādheyaḥ //
KS, 8, 4, 20.0 sāsurān agnim ādadhānān agacchat //
KS, 8, 4, 21.0 ta āhavanīyam agra ādadhata //
KS, 8, 4, 28.0 sā devān agnim ādadhānān agacchat //
KS, 8, 4, 29.0 ta odanapacanam agra ādadhata //
KS, 8, 4, 37.0 seḍaiva manor ādadhāt //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 40.0 sā gārhapatyam agra ādadhāt //
KS, 8, 4, 45.0 prajananāyaivam ādheyaḥ //
KS, 8, 4, 51.0 yad eva vācas satyaṃ tenādhatte //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 4, 56.0 apara ādheyaḥ //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 8, 4, 69.0 apara ādheyaḥ //
KS, 8, 4, 70.0 ubhā evainau sahādhatte //
KS, 8, 4, 78.0 pūrva ādheyaḥ //
KS, 8, 4, 79.0 ubhā evainau sahādhatte //
KS, 8, 4, 83.0 asau vāvaiṣa ādityaḥ pratyaṅṅ ādhīyate //
KS, 8, 4, 87.0 yat pratyaṅṅ ādhīyate //
KS, 8, 4, 92.0 yat pratyaṅṅ ādhīyate //
KS, 8, 5, 47.0 bhunakty enam agnir āhitaḥ //
KS, 8, 5, 51.0 vīraṃ vā eṣa janayati yo 'gnim ādhatte //
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 6.0 mahān agnim ādhāya bhavati //
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
KS, 8, 6, 10.0 annādam evainam annādyāyānnapatyāyādhatte //
KS, 8, 6, 11.0 annādyāyāgnim ādhatte //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 16.0 annādyāyāgnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 25.0 annādyāyāgnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 8, 8, 46.0 vā agnim ādhatte //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 10, 16.0 agniṃ cokhyam ukhāyāṃ samupyaitam ādhatsva tena prajaniṣyasa iti //
KS, 8, 10, 22.0 tasyāraṇī ādāyāgniṃ mathitvādhatta //
KS, 8, 10, 72.0 nātidūra ādheyaḥ //
KS, 8, 11, 2.0 tasmād agnim āhitam agnihotreṇānūddravanti //
KS, 8, 11, 32.0 so 'gniṃ sṛṣṭvā tam ādhatta //
KS, 8, 11, 34.0 bhrātṛvyasahano vāvaiṣa ādhīyate hutādyāya //
KS, 8, 12, 1.0 ādheyo 'gnī3r nādheyā3 iti //
KS, 8, 12, 1.0 ādheyo 'gnī3r nādheyā3 iti //
KS, 8, 12, 3.0 śvo 'gnim ādhāsyamānenā3 iti //
KS, 8, 12, 4.0 ādheya eva //
KS, 8, 12, 8.0 tad eva tam agnim ādhatte //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 8, 12, 41.0 yad ādadhāti //
KS, 8, 12, 43.0 nādhāya punar udgṛhṇīyāt //
KS, 8, 15, 3.0 yady ādhāya manyeta //
KS, 8, 15, 5.0 punar ādadhīta //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 8, 15, 30.0 taṃ devā ādadhata //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 8, 15, 33.0 tvaṣṭā paśukāma ādhatta //
KS, 8, 15, 36.0 manuḥ puṣṭikāma ādhatta //
KS, 8, 15, 39.0 prajāpatiḥ prajākāma ādhatta //
KS, 8, 15, 42.0 yo vai tam ādhatta sa tena vasunā samabhavat //
KS, 8, 15, 44.0 tasmāt punarvasā ādheyaḥ //
KS, 8, 15, 45.0 ārdhnod vai sa yas tam ādhatta //
KS, 8, 15, 47.0 tasmād anūrādheṣv ādheyaḥ //
KS, 9, 2, 26.0 anyasyai vai pramāyā ādheyo 'nyasyai punarādheyaḥ //
KS, 9, 2, 26.0 anyasyai vai pramāyā ādheyo 'nyasyai punarādheyaḥ //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 2, 28.0 punarādheyena vāva tāṃ spṛṇoti //
KS, 9, 3, 30.0 ta etaṃ punar ādadhata //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 3, 41.0 etair vai te tam ādadhata //
KS, 9, 3, 43.0 yadā vā etair ādhatte 'thāhitaḥ //
KS, 9, 3, 43.0 yadā vā etair ādhatte 'thāhitaḥ //
KS, 9, 3, 44.0 ādityo hi punarādheyaḥ //
KS, 9, 11, 32.0 vīrya eva vīryam ādadhāt //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 19, 10, 68.0 yad etena samidha ādadhāti bhrātṛvyasyābhibhūtyai //
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
KS, 19, 12, 37.0 gāyatryā brāhmaṇasyādadhyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 5, 6, 20.0 jīryati vā eṣa āhitaḥ //
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 7.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 13.0 tat sāḍhyai vāvaiṣa ādhīyate //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 65.0 yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 9.0 vibhājyaivainam ādhatte //
MS, 1, 6, 4, 13.0 abhijityaivainam ādhatte //
MS, 1, 6, 4, 19.0 pratyavagṛhyādheyaḥ //
MS, 1, 6, 4, 21.0 na pada ādheyaḥ //
MS, 1, 6, 4, 24.0 pārśvata ito veto vādheyaḥ //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 4, 65.0 kṣaume vasānā agnim ādadhīyātām //
MS, 1, 6, 4, 69.0 hiraṇyaṃ suvarṇam upāsyāgnir ādheyaḥ //
MS, 1, 6, 4, 71.0 satejasam evainam ādhatte //
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 25.0 tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 30.0 atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 35.0 atha rājanyasyādadhyāt //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 43.0 atha vaiśyasyādadhyāt //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 6, 6, 1.0 vipriyo vā eṣa paśubhir ādhīyate //
MS, 1, 6, 6, 30.0 tad āhuḥ katham adyaitam brahmaṇāhitaṃ pracyāvayeyuḥ //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 7, 30.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 9, 1.0 phalgunīpūrṇamāse brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 3.0 grīṣme rājanyasyādadhyāt //
MS, 1, 6, 9, 6.0 śaradi vaiśyasyādadhyāt //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
MS, 1, 6, 9, 20.0 kṛttikāsu brāhmaṇasyādadhyāt //
MS, 1, 6, 9, 23.0 sva evainaṃ yonau sve 'hann ādhatte //
MS, 1, 6, 9, 31.0 rohiṇyāṃ paśukāmasyādadhyāt //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 38.0 rohiṇyāṃ svargakāmasyādadhyāt //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 58.1 tāsu rājanyasyādadhyāt /
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 2.0 asuryo videvā ādhīyate //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 6, 10, 5.0 caturviṃśatyāṃ prakrameṣv ādheyaḥ //
MS, 1, 6, 10, 8.0 sva evainaṃ yonau sve chandasy ādhatte //
MS, 1, 6, 10, 9.0 tad yasyertsed aparimita eva tasyādadhyāt //
MS, 1, 6, 10, 15.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 10, 28.0 athendro 'gnim ādhatta //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 6, 12, 39.0 saṃvatsaram utsṛjetāgnim ādhāsyamānaḥ //
MS, 1, 6, 12, 43.0 prajātam enaṃ vṛddham ādhatte //
MS, 1, 6, 12, 47.0 prajātam enaṃ vṛddham ādhatte //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 6, 13, 34.0 tathā samṛddhā ādhīyate //
MS, 1, 6, 13, 35.0 prācīnapravaṇa ādheyaḥ //
MS, 1, 6, 13, 36.0 tathā samṛddhā ādhīyate //
MS, 1, 6, 13, 37.0 prācīnaṃ madhyamād vaṃśād ādheyaḥ //
MS, 1, 6, 13, 38.0 tathā samṛddhā ādhīyate //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 21.0 taṃ devā ādadhata //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 2, 28.0 manuḥ puṣṭikāmā ādhatta //
MS, 1, 7, 2, 31.0 tvaṣṭā paśukāmā ādhatta //
MS, 1, 7, 2, 34.0 prajāpatiḥ prajākāmā ādhatta //
MS, 1, 7, 2, 37.0 yo vai tam agrā ādhatta sa tena vasunā samabhavat //
MS, 1, 7, 2, 39.0 tasmāt punarvasā ādheyaḥ //
MS, 1, 7, 2, 41.0 yo vai tam ādhattārdhnot sa //
MS, 1, 7, 2, 42.0 tasmād anurādhāsv ādheya ṛddhyai //
MS, 1, 7, 5, 20.0 te vā etaṃ punar ādadhata //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 29.0 tad yad etaiḥ punar ādhatte 'tha ṛdhnoti //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 6, 58.0 yad asyāgnir ādhīyate sahasraṃ tena //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 3, 6, 45.0 saurībhir ādadhāti //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 7, 1, 5.13 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 3, 16, 3, 21.1 ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 3, 4.2 api vājyalipte samidhā vādadhyāt /
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 11, 24.1 edho 'sy edhiṣīmahīti samidham ādadhāti /
MānGS, 1, 14, 8.3 asau nakṣatrāṇām eṣām upasthe soma āhitaḥ /
MānGS, 1, 21, 8.2 tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
MānGS, 2, 18, 4.3 asyai me putrakāmāyai punar ādhehi yaḥ pumān /
MānGS, 2, 18, 4.4 yatheyaṃ pṛthivī mahyam uttānā garbham ādadhe /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
MānGS, 2, 18, 4.7 pumāṃsaṃ putram ādhehi daśame māsi sūtave /
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 3, 10, 11.0 śālāgninā dahanty enamāhitaścet //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.1 kṛttikāsv agnim ādadhīta /
TB, 1, 1, 2, 1.4 svāyām evainaṃ devatāyām ādhāya /
TB, 1, 1, 2, 1.8 yaḥ kṛttikāsv agnim ādhatte /
TB, 1, 1, 2, 2.4 taṃ devā rohiṇyām ādadhata /
TB, 1, 1, 2, 2.7 yo rohiṇyām agnim ādhatte /
TB, 1, 1, 2, 3.1 teṣām anāhito 'gnir āsīt /
TB, 1, 1, 2, 3.3 te punarvasvor ādadhata /
TB, 1, 1, 2, 3.6 sa punarvasvor agnim ādadhīta /
TB, 1, 1, 2, 3.10 sa pūrvayoḥ phalgunyor agnim ādadhīta //
TB, 1, 1, 2, 4.6 sa uttarayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 6.3 sa citrāyām agnim ādadhīta /
TB, 1, 1, 2, 6.6 vasantā brāhmaṇo 'gnim ādadhīta /
TB, 1, 1, 2, 6.8 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 7.2 yo vasantāgnim ādhatte /
TB, 1, 1, 2, 7.4 atho yonimantam evainaṃ prajātam ādhatte /
TB, 1, 1, 2, 7.5 grīṣme rājanya ādadhīta /
TB, 1, 1, 2, 7.7 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 7.9 śaradi vaiśya ādadhīta /
TB, 1, 1, 2, 8.1 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 8.6 pṛṣṭita eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 2, 8.8 uttarayor ādadhīta /
TB, 1, 1, 2, 8.11 mukhata eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 2, 8.15 athādadhīta /
TB, 1, 1, 3, 2.1 puṣṭyām eva prajanane 'gnim ādhatte /
TB, 1, 1, 3, 3.5 dyāvāpṛthivyor eva yajñiye 'gnim ādhatte /
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 1, 3, 8.2 saretā agnir ādheya ity āhuḥ /
TB, 1, 1, 3, 8.9 saretasam evāgnim ādhatte /
TB, 1, 1, 3, 12.8 sahṛdayo 'gnir ādheya ity āhuḥ /
TB, 1, 1, 3, 12.13 sahṛdayam evāgnim ādhatte //
TB, 1, 1, 4, 1.1 dvādaśasu vikrāmeṣv agnim ādadhīta /
TB, 1, 1, 4, 1.3 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 4, 1.4 yad dvādaśasu vikrāmeṣv ādadhīta /
TB, 1, 1, 4, 1.6 cakṣurnimita ādadhīta /
TB, 1, 1, 4, 2.5 yaś cakṣurnimite 'gnim ādhatte /
TB, 1, 1, 4, 2.6 satya evainam ādhatte /
TB, 1, 1, 4, 2.9 satye hy asyāgnir āhitaḥ /
TB, 1, 1, 4, 3.3 naktaṃ gārhapatyam ādadhāti /
TB, 1, 1, 4, 3.7 ardhodite sūrya āhavanīyam ādadhāti /
TB, 1, 1, 4, 4.3 asurā agnim ādadhata iti /
TB, 1, 1, 4, 4.5 ta āhavanīyam agra ādadhata /
TB, 1, 1, 4, 5.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 5.5 devā agnim ādadhata iti /
TB, 1, 1, 4, 5.7 te 'nvāhāryapacanam agra ādadhata /
TB, 1, 1, 4, 6.4 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 6.9 tathā vā ahaṃ tavāgnim ādhāsyāmi /
TB, 1, 1, 4, 7.3 gārhapatyam agra ādadhāt /
TB, 1, 1, 4, 8.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 8.5 yasya vā ayathādevatam agnir ādhīyate /
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
TB, 1, 1, 4, 8.16 yathādevatam agnir ādhīyate /
TB, 1, 1, 5, 1.2 tenāgnim ādhatta /
TB, 1, 1, 5, 1.6 ya etenāgnim ādhatte /
TB, 1, 1, 5, 2.7 tribhir akṣarair gārhapatyam ādadhāti /
TB, 1, 1, 5, 2.9 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 3.1 suvargāya vā eṣa lokāyādhīyate /
TB, 1, 1, 5, 3.4 tribhir gārhapatyam ādadhāti /
TB, 1, 1, 5, 3.10 tam ādhatte //
TB, 1, 1, 5, 7.8 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 8.3 yat tredhāgnir ādhīyate /
TB, 1, 1, 5, 9.2 yad aśvasya pade 'gnim ādadhyāt /
TB, 1, 1, 5, 9.8 yathāhitasyāgner aṅgārā abhyavavarteran /
TB, 1, 1, 6, 5.1 yo 'gnim ādhatte /
TB, 1, 1, 7, 2.5 tena me dīdihi tena tvādadhe /
TB, 1, 1, 7, 3.11 tābhis tvādadhe /
TB, 1, 1, 8, 1.2 te yad avyāvṛttā ādhīyeran /
TB, 1, 1, 8, 1.4 gharmaḥ śira iti gārhapatyam ādadhāti /
TB, 1, 1, 8, 1.9 rathantaram abhigāyate gārhapatya ādhīyamāne /
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.4 antarikṣa evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.7 bṛhad abhigāyata āhavanīya ādhīyamāne /
TB, 1, 1, 8, 2.9 amuṣminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.7 vārayitvaivainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.9 gharmaḥ śira iti gārhapatyam ādadhāti /
TB, 1, 1, 8, 3.10 saśīrṣāṇam evainam ādhatte //
TB, 1, 1, 8, 4.4 sa ādhīyamāna īśvaro yajamānasya paśūn hiṃsitoḥ /
TB, 1, 1, 8, 5.1 saprāṇam evainam ādhatte /
TB, 1, 1, 8, 6.6 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.8 vīṅgitam apratiṣṭhitam ādadhīta /
TB, 1, 1, 8, 6.9 uddhṛtyaivādhāyābhimantryaḥ /
TB, 1, 1, 8, 6.10 avīṅgitam evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 9, 3.9 tena samidho 'bhyajyādadhāti /
TB, 1, 1, 9, 4.6 yad ājyena samidho 'bhyajyādadhāti /
TB, 1, 1, 9, 4.8 tisra ādadhāti mithunatvāya /
TB, 1, 1, 9, 5.8 citriyasyāśvatthasyādadhāti /
TB, 1, 1, 9, 5.10 ghṛtavatībhir ādadhāti //
TB, 1, 1, 9, 6.5 gāyatrībhir brāhmaṇasyādadhyāt /
TB, 1, 1, 9, 7.7 samidhaḥ punar ādadhyāt /
TB, 1, 1, 9, 8.5 śva ādhāsyamāno brahmaudanaṃ pacati /
TB, 1, 1, 9, 10.4 anāhitas tasyāgnir ity āhuḥ /
TB, 1, 1, 9, 10.5 yaḥ samidho 'nādhāyāgnim ādhatta iti /
TB, 1, 1, 9, 10.5 yaḥ samidho 'nādhāyāgnim ādhatta iti /
TB, 1, 1, 9, 10.6 tāḥ saṃvatsare purastād ādadhyāt /
TB, 1, 1, 9, 10.7 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 9, 10.8 yadi saṃvatsare nādadhyāt /
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 9, 10.10 saṃvatsaram evāsyāhitā bhavanti /
TB, 1, 1, 9, 10.11 yadi dvādaśyāṃ nādadhyāt /
TB, 1, 1, 9, 10.12 tryahe purastād ādadhyāt /
TB, 1, 1, 9, 10.13 āhitā evāsya bhavanti //
TB, 1, 1, 10, 4.2 yad agnir ādhīyate /
TB, 1, 1, 10, 4.3 tasmād etāvanto 'gnaya ādhīyante /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 1, 1, 10, 6.15 rohiṇyām agnim ādadhīta /
TB, 1, 1, 10, 6.16 sva evainaṃ yonau pratiṣṭhitam ādhatte /
TB, 1, 2, 1, 13.5 rāṣṭrāṇy asmā ādhehi /
TB, 1, 2, 1, 19.2 sarvapaśum ādadhe /
TB, 1, 2, 1, 20.6 prāṇe tvāmṛtam ādadhāmi /
TB, 1, 2, 1, 24.3 prāṇaṃ tvāmṛta ādadhāmi /
TB, 1, 2, 1, 24.8 tena me dīdihi tena tvādadhe /
TB, 2, 1, 3, 7.9 tām ādhatta /
TB, 2, 1, 3, 8.3 samidham ādadhāti /
TB, 2, 1, 3, 8.9 yad ekāṃ samidham ādhāya dve āhutī juhoti /
TB, 2, 1, 3, 9.1 yad dve samidhāv ādadhyāt /
TB, 2, 1, 3, 9.3 ekāṃ samidham ādhāya /
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
TB, 2, 2, 1, 6.2 prajātam evainam ādhatte /
Taittirīyasaṃhitā
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 1, 18.1 tam pūṣādhatta tena pūṣārdhnot //
TS, 1, 5, 1, 20.1 tam tvaṣṭādhatta //
TS, 1, 5, 1, 23.1 tam manur ādhatta //
TS, 1, 5, 1, 26.1 tam dhātādhatta //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ vā agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 1, 33.1 udvāsya punar ādadhīta //
TS, 1, 5, 1, 36.1 punarvasvor ādadhīta //
TS, 1, 5, 1, 38.1 svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati //
TS, 1, 5, 1, 39.1 darbhair ādadhāti //
TS, 1, 5, 1, 41.1 darbhair ādadhāti //
TS, 1, 5, 1, 42.1 adbhya evainam oṣadhībhyo 'varudhyādhatte //
TS, 1, 5, 1, 45.1 ṛtubhya evainam avarudhyādhatte //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 1, 5, 4, 2.1 āśiṣaivainam ādhatte //
TS, 1, 5, 4, 6.1 sarparājñiyā ṛgbhir gārhapatyam ādadhāti //
TS, 1, 5, 4, 7.1 punarnavam evainam ajaraṃ kṛtvādhatte //
TS, 1, 5, 4, 11.1 yat sarparājñiyā ṛgbhir gārhapatyam ādadhāti //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 7, 56.1 yad etayā samidham ādadhāti //
TS, 5, 1, 9, 56.1 vaikaṃkatīm ādadhāti //
TS, 5, 1, 9, 58.1 śamīmayīm ādadhāti //
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 1, 10, 6.1 audumbarīm ādadhāti //
TS, 5, 1, 10, 14.1 āśvatthīm ādadhāti //
TS, 5, 1, 10, 17.1 vaikaṅkatīm ādadhāti //
TS, 5, 1, 10, 19.1 śamīmayīm ādadhāti //
TS, 5, 2, 2, 33.1 samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 5, 4, 6, 3.0 tisra ādadhāti //
TS, 5, 4, 7, 31.0 preddho agne dīdihi puro na ity audumbarīm ādadhāti //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 5, 4, 7, 36.0 vidhema te parame janmann agna iti vaikaṅkatīm ādadhāti //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 36.0 yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte //
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 2, 1, 56.0 ūrdhve samidhāv ādadhāti //
TS, 6, 2, 1, 58.0 dve ādadhāti //
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 14, 7.0 hiraṇyapuṣpyā mūlaṃ hastapādayorādadhāti //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 10, 13, 5.0 tasminn ulmukam ādhāya śāmitram uttareṇātikrāmati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 22.1 vratāni vratapataya iti vratavisarjanīm ādadhāti //
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 1, 6.1 abhimantritaṃ vādadhyāt //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 1, 11.0 tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ //
VaitS, 2, 2, 1.6 tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ /
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
VaitS, 5, 2, 15.1 ud enam uttaraṃ nayeti samidha ādhīyamānāḥ //
VaitS, 5, 2, 18.1 tāṃ savita iti samidha ādhīyamānāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 9, 10.0 śrāmaṇakenāgnim ādhāyāhitāgniḥ syāt //
VasDhS, 11, 45.1 avaśyaṃ brāhmaṇo 'gnīn ādadhīta //
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 32.8 etad vaḥ pitaro vāsa ādhatta //
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 11, 11.1 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
VSM, 12, 85.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
Vārāhagṛhyasūtra
VārGS, 1, 20.0 sakṛd evedhmam ādhāya vairūpākṣaḥ prathamo homānām //
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 10.0 sviṣṭakṛte hutvā prāyaścittāhutīśca samidhamādhāya paryukṣati //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 14.2 tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 31.3 edho 'sy edhiṣīmahīti samidham ādadhāti /
VārGS, 5, 34.6 iti samidham ādadhāti //
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 1, 3, 18.1 saṃ me saṃnatayaḥ saṃnamantām idhmasaṃnahane huta iti saṃmārgān āhitān //
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 1, 4, 35.3 iti japitvā sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 1, 24.1 alubhitā yonir iti prastaram ādhāyendrāṇyāḥ saṃnahanam ity antāv abhisamāyacchati //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 3, 4, 1.1 praṇave praṇave samidham ādadhāty anuyājasamidham avaśiṣya //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 16.3 punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ /
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 1, 4, 1, 3.1 ṛtunakṣatraparvasaṃnipāta ādadhīta //
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 11.1 saṃvatsaraṃ brāhmaudanikaṃ bhṛtvāgnīn ādadhīta /
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 2, 21.1 ādhānamantrān nigadyopasthakṛta ādadhāti //
VārŚS, 1, 4, 3, 1.2 tad agnir agnaye dadat tasminn ādhīyatāmayam /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 4.1 gārhapatyād dakṣiṇāgnim ādadhāti //
VārŚS, 1, 4, 3, 7.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 7.5 yatharṣy adhvaryur ādadhāti //
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 22.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 4, 3, 28.1 rathantaraṃ gāyati gārhapatya ādhīyamāne //
VārŚS, 1, 4, 3, 30.1 vāmadevyam ādhīyamāne /
VārŚS, 1, 4, 3, 32.1 purastāt sabhāyā āhavanīyāt sabhyam agnim ādadhāti //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 5, 1, 4.1 jvalata utsādya saṃvatsara ādadhīta //
VārŚS, 1, 5, 1, 5.1 rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi vā parvaṇy ādadhīta //
VārŚS, 1, 5, 1, 8.1 sārparājñībhir gārhapatyaṃ nityena cādadhāti //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 1, 5, 2, 51.1 dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 5, 4, 7.1 agneḥ samid asīti paryāyair āhavanīye samidha ādadhāti //
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 6, 7, 20.1 vaniṣṭhum agnīdha ādadhāti yathāgnīdhrabhāgam //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 4, 27.1 tasyāṃ trir uktāyāṃ sakṛd idhmam ādadhāti //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 1, 28.1 sthiro bhava vīḍvaṅga iti gardabha ādadhāti //
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 3, 5.4 ity ādadhāti //
VārŚS, 2, 1, 3, 15.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 3, 25.1 prayāsyann anasi vihāram ādadhāti //
VārŚS, 2, 1, 3, 27.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 3, 3, 17.1 haṃsaḥ śuciṣad ity ādadhāti //
VārŚS, 3, 3, 3, 18.1 saha sārathinā ratham ādadhāti //
VārŚS, 3, 3, 3, 19.1 āhitād avarohati //
VārŚS, 3, 4, 3, 1.2 tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 16.0 agnim iddhvā parisamūhya samidha ādadhyāt sāyaṃ prātar yathopadeśam //
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
Āpastambagṛhyasūtra
ĀpGS, 2, 5.1 idhmam ādhāyāghārāv āghārayati darśapūrṇamāsavat tūṣṇīm //
ĀpGS, 8, 5.1 sarvatra svayaṃ prajvalite 'gnāv uttarābhyāṃ samidhāv ādadhyāt //
ĀpGS, 11, 21.1 pari tveti parimṛjya tasminn uttarair mantraiḥ samidha ādadhyāt //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
ĀpGS, 17, 5.1 yathākhātam itarā anvavadhāya vaṃśam ādhīyamānam uttareṇa yajuṣābhimantrayate //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 6.1 uttamāṃ tu japed āhavanīye vādadhyāt //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 5.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
ĀpŚS, 6, 2, 6.1 tathāgnir ādheyo yathāhutir na vyaveyāt //
ĀpŚS, 6, 2, 14.1 tathānvāhāryapacanaṃ yadi mathitvāhito bhavati //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 13, 9.1 sarve vā ete homārthā ādhīyante /
ĀpŚS, 6, 13, 12.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 9, 11.1 parasyā adhi saṃvata iti vaikaṅkatīṃ samidham ādadhāti //
ĀpŚS, 16, 10, 3.1 daṃṣṭrābhyāṃ malimlūn ity āśvatthīṃ samidham ādadhāti //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
ĀpŚS, 16, 12, 10.1 indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti //
ĀpŚS, 18, 17, 15.1 āhite saṃgrahītāvarohati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 21, 2.1 samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti //
ĀśvGS, 1, 22, 5.1 sāyaṃ prātaḥ samidham ādadhyāt //
ĀśvGS, 2, 9, 1.1 vaṃśam ādhīyamānam //
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 5.13 saretasam eva kṛtsnam agnim ādhatte /
ŚBM, 2, 1, 1, 9.2 tasyāṃ dhruvāyām aśithilāyām agnī ādadhāmahai /
ŚBM, 2, 1, 1, 10.3 tasyāṃ dhruvāyām aśithilāyām agnī ādadhata /
ŚBM, 2, 1, 1, 11.2 tasyāṃ dhruvāyām aśithilāyām agnī ādhatte /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 2, 1.1 kṛttikāsv agnī ādadhīta /
ŚBM, 2, 1, 2, 1.3 tad vai saloma yo 'gninakṣatre 'gnī ādadhātai /
ŚBM, 2, 1, 2, 1.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 2.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 3.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 4.7 tasmān na kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 6.1 rohiṇyām agnī ādadhīta /
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 8.1 mṛgaśīrṣe 'gnī ādadhīta /
ŚBM, 2, 1, 2, 8.6 śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte //
ŚBM, 2, 1, 2, 9.1 atha yasmān na mṛgaśīrṣa ādadhīta /
ŚBM, 2, 1, 2, 9.5 tasmān na mṛgaśīrṣa ādadhīta //
ŚBM, 2, 1, 2, 10.4 punarvasvoḥ punarādheyam ādadhīteti //
ŚBM, 2, 1, 2, 11.1 phalgunīṣv agnī ādadhīta /
ŚBM, 2, 1, 2, 11.8 tat sva evaitan nakṣatre 'gnī ādhatte /
ŚBM, 2, 1, 2, 11.11 pūrvayor ādadhīta /
ŚBM, 2, 1, 2, 11.13 uttarayor ādadhīta /
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 13.1 citrāyām agnī ādadhīta /
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 4.6 purā hāyuṣo mriyate yas tarhy ādhatte //
ŚBM, 2, 1, 3, 5.4 tasmād brāhmaṇo vasanta ādadhīta /
ŚBM, 2, 1, 3, 5.6 tasmāt kṣatriyo grīṣma ādadhīta /
ŚBM, 2, 1, 3, 5.8 tasmād vaiśyo varṣāsv ādadhīta /
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 7.4 sa sadevataraḥ śrāntataras tapasvitaro 'gnī ādhatte /
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 10.3 brahmaṇādhīyate /
ŚBM, 2, 1, 4, 10.7 tad asya satyenaivādhīyate //
ŚBM, 2, 1, 4, 11.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 12.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 13.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 14.1 sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti /
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 14.5 taiḥ sarvaiḥ pañcabhir āhavanīyam ādadhāti bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 24.1 tam aśvasya pada ādhatte /
ŚBM, 2, 1, 4, 24.3 vīrya evainam etad ādhatte /
ŚBM, 2, 1, 4, 24.4 tasmād aśvasya pada ādhatte //
ŚBM, 2, 1, 4, 25.4 bhūr bhuvaḥ svar ity eva tṛtīyenādadhāti /
ŚBM, 2, 1, 4, 26.4 bhūr bhuvaḥ svar ity eva dvitīyenādadhāti /
ŚBM, 2, 1, 4, 27.2 so 'syām pratiṣṭhita ādhatte /
ŚBM, 2, 1, 4, 27.6 prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 28.5 asyai hy enam pṛṣṭha ādhatte /
ŚBM, 2, 1, 4, 28.6 agnim annādam annādyāyādadha iti /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 15.4 evam u kṛtsnam evāgnim anapanihitam ādhatte /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 2, 10.1 te hocur hantedam amṛtam antarātmann ādadhāmahai /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.1 athainaṃ devā antarātmann ādadhata /
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.5 tad enam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 3, 1.1 varuṇo hainad rājyakāma ādadhe /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 2, 2, 3, 4.2 tad ādadhe /
ŚBM, 2, 2, 3, 5.1 tasmai kam punarādheyam ādadhīta /
ŚBM, 2, 2, 3, 6.5 etan nu tad yasmād ādadhīta //
ŚBM, 2, 2, 3, 7.1 sa vai varṣāsv ādadhīta /
ŚBM, 2, 2, 3, 9.3 tasmād u madhyandina evādadhīta /
ŚBM, 2, 2, 3, 10.4 tasmād u madhyandina evādadhīta //
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 12.2 tad gārhapatyam ādadhāti //
ŚBM, 2, 2, 3, 13.1 arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.2 tad āhavanīyam ādadhāti /
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 2, 19.1 atheḍām ādadhāti /
ŚBM, 5, 2, 2, 21.1 atheḍām ādadhāti /
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 4, 25.1 atheḍāmādadhāti /
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 3, 1, 41.1 hasta ādhāya saviteti /
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 5, 2, 4.1 atha pūrvamuddhimādadhāti /
ŚBM, 6, 5, 2, 5.1 athottaramuddhimādadhāti /
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 14.1 tāmādadhāti /
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 3, 1.1 atha vaikaṅkatīm ādadhāti /
ŚBM, 6, 6, 3, 2.1 athaudumbarīmādadhāti /
ŚBM, 6, 6, 3, 5.1 athāparaśuvṛkṇam ādadhāti /
ŚBM, 6, 6, 3, 6.1 athādhaḥśayam ādadhāti /
ŚBM, 6, 6, 3, 12.1 tā etā ekādaśādadhāti /
ŚBM, 6, 6, 3, 14.1 sa purohitasyādadhāti /
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 6.1 sa vai samidham ādhāyātha vratayati /
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 4, 13.3 vācaṃ visṛjya samidham ādadhāti /
ŚBM, 6, 7, 4, 13.4 samidham ādhāya bhasmāpo 'bhyavaharati /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 7.7 taṃ dakṣiṇata udañcam ādadhāti /
ŚBM, 6, 8, 1, 7.9 sthālyāṃ gārhapatyaṃ samupyāparam ādadhāti /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 13.1 athāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 15.2 samidham prathamenādadhāti /
ŚBM, 6, 8, 1, 15.6 samidham eva pañcamenādadhāti /
ŚBM, 6, 8, 2, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte /
ŚBM, 10, 1, 5, 1.5 atha yad dīkṣitaḥ samidhāv ādadhāti te agnihotrāhutī //
ŚBM, 10, 1, 5, 2.1 te vai sāyaṃ prātar ādadhāti /
ŚBM, 10, 5, 2, 4.3 mṛtyāv amṛtam āhitam iti /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.7 te vācaivādhīyanta /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.7 te prāṇenaivādhīyanta /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.7 te cakṣuṣaivādhīyanta /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.7 te śrotreṇaivādhīyanta /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.6 te karmaṇaivādhīyanta /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.6 te 'gninaivādhīyanta /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 6, 2, 3.3 candramasaṃ hy āditya ādadhatīty adhidevatam //
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 9.2 strīṣūyam anyāsv ādadhat pumāṃsam ādadhād iha //
ŚāṅkhGS, 1, 19, 9.2 strīṣūyam anyāsv ādadhat pumāṃsam ādadhād iha //
ŚāṅkhGS, 1, 19, 11.1 abhikranda vīᄆayasva garbham ādhehi sādhaya /
ŚāṅkhGS, 1, 19, 11.2 vṛṣāṇaṃ vṛṣann ādhehi prajāyai tvā havāmahe //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 6, 3, 7.0 athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 12, 1, 2.1 yat te varco jātavedo bṛhad bhavaty āhitam /
ŚāṅkhĀ, 12, 1, 3.1 yac ca varco vā puruṣe yac ca hastiṣv āhitam /
Ṛgveda
ṚV, 1, 116, 16.2 tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan //
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 40, 8.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat //
ṚV, 5, 75, 4.1 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā /
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 8, 5, 19.1 yo ha vām madhuno dṛtir āhito rathacarṣaṇe /
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 84, 2.2 ni martyeṣv ādadhuḥ //
ṚV, 8, 103, 1.1 adarśi gātuvittamo yasmin vratāny ādadhuḥ /
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 19, 5.1 kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat /
ṚV, 9, 64, 19.2 pra yat samudra āhitaḥ //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 10, 14, 16.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 97, 11.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
ṚV, 10, 135, 4.2 taṃ sāmānu prāvartata sam ito nāvy āhitam //
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
Arthaśāstra
ArthaŚ, 14, 1, 36.2 dadhnā ca sūtikāsvagnim āhitāgniṃ ca taṇḍulaiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 4, 8.0 vāhanam āhitāt //
Buddhacarita
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
Carakasaṃhitā
Ca, Sū., 5, 73.1 niṣkṛṣya rucimādhatte sadyo dantaviśodhanam /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 21, 33.2 hatvātikārśyamādhatte nṛṇāmupacayaṃ param //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 49, 25.3 ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam //
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 69, 29.11 āhitastvattanor eṣa //
MBh, 1, 77, 20.2 dātavyaṃ yācamānebhya iti me vratam āhitam /
MBh, 1, 80, 9.12 tasmād enām ahaṃ tyaktvā brahmaṇyādhāya mānasam /
MBh, 1, 94, 86.5 idaṃ vacanam ādhatsva satyena mama jalpataḥ /
MBh, 1, 107, 8.3 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ /
MBh, 1, 107, 9.1 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam /
MBh, 1, 114, 1.2 saṃvatsarāhite garbhe gāndhāryā janamejaya /
MBh, 1, 118, 16.1 ayam asmān apāhāya duḥkhe cādhāya śāśvate /
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 154, 4.3 hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe //
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 1, 194, 6.1 paraspareṇa bhedaśca nādhātuṃ teṣu śakyate /
MBh, 1, 204, 9.2 veṣam ākṣiptam ādhāya raktenaikena vāsasā //
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 2, 52, 16.2 āhūto 'haṃ na nivarte kadācit tad āhitaṃ śāśvataṃ vai vrataṃ me //
MBh, 2, 53, 13.2 āhūto na nivarteyam iti me vratam āhitam /
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 126, 19.1 mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam /
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 133, 24.3 vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam //
MBh, 3, 143, 4.1 ātmanyātmānam ādhāya vīrā mūlaphalāśanāḥ /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 259, 40.2 daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat //
MBh, 3, 277, 21.2 jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe //
MBh, 3, 281, 101.2 diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe //
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 4, 8, 26.1 yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ /
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 5, 34, 27.2 pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā //
MBh, 5, 35, 65.2 karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi //
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 42, 13.1 amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 54, 53.2 vijayo me dhruvaṃ rājan phalaṃ pāṇāvivāhitam /
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 122, 44.2 eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata //
MBh, 5, 122, 49.2 mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ //
MBh, 5, 127, 39.2 na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ //
MBh, 5, 131, 35.2 amātyānām atho harṣam ādadhātyacireṇa saḥ //
MBh, 5, 178, 11.2 kṣatradharmam ahaṃ jahyām iti me vratam āhitam //
MBh, 5, 186, 21.2 nāhaṃ yudhi nivarteyam iti me vratam āhitam //
MBh, 5, 191, 8.1 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram /
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, BhaGī 5, 10.1 brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /
MBh, 6, BhaGī 8, 12.2 mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām //
MBh, 6, BhaGī 12, 8.1 mayyeva mana ādhatsva mayi buddhiṃ niveśaya /
MBh, 6, 43, 7.1 te manaḥ krūram ādhāya samabhityaktajīvitāḥ /
MBh, 6, 50, 115.2 tāvakān avadhīt kruddho bhīmasya balam ādadhat //
MBh, 6, 114, 59.1 nāśayantīva me prāṇān yamadūtā ivāhitāḥ /
MBh, 7, 1, 49.1 tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam /
MBh, 7, 6, 8.1 harṣayan sarvasainyāni baleṣu balam ādadhat /
MBh, 7, 16, 39.1 āhūto na nivarteyam iti me vratam āhitam /
MBh, 7, 20, 25.1 uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ /
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 28, 23.2 ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe //
MBh, 7, 35, 3.1 atibhāro 'yam āyuṣmann āhitastvayi pāṇḍavaiḥ /
MBh, 7, 40, 21.2 vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan //
MBh, 7, 41, 8.2 atibhāram ahaṃ manye saindhave saṃjayāhitam /
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 44, 22.2 tumburupramukhebhyo vai tenāmohayatāhitān //
MBh, 7, 101, 61.1 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham /
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 108, 35.2 jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat //
MBh, 7, 118, 1.3 ādadhajjīvalokasya duḥkham uttamam uttamaḥ //
MBh, 7, 131, 99.2 rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān //
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 165, 116.2 yasyārthe śastram ādhatse yam avekṣya ca jīvasi /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 32, 57.2 nanāda balavan nādaṃ karṇasya bhayam ādadhat //
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 9, 4, 42.2 ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe //
MBh, 10, 9, 55.3 prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat //
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 23, 38.2 droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ //
MBh, 11, 23, 40.2 ta ete droṇam ādhāya śaṃsanti ca rudanti ca //
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 11, 26, 3.2 katham ātmakṛtaṃ doṣaṃ mayyādhātum ihecchasi //
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 36, 17.2 pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 50, 18.2 sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam //
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 87, 29.1 tasminnidhīn ādadhīta prajñāṃ paryādadīta ca /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 159, 60.2 apyādadhīta dārūṇi tatra dahyeta pāpakṛt //
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 229, 24.1 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam /
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
MBh, 12, 263, 22.2 tapase matim ādhatta brāhmaṇasya yaśasvinaḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 264, 16.2 tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ //
MBh, 12, 289, 32.1 snehapūrṇe yathā pātre mana ādhāya niścalam /
MBh, 12, 290, 34.1 vijñāyāhitam ātmānaṃ yogāṃśca vividhānnṛpa /
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 328, 44.1 svapatnyām āhito garbha utathyena mahātmanā /
MBh, 12, 349, 5.3 padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam //
MBh, 13, 2, 70.2 atithibhyo mayā deyam iti me vratam āhitam //
MBh, 13, 4, 59.2 ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira //
MBh, 13, 32, 31.1 agnīn ādhāya vidhivat prayatā dhārayanti ye /
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
MBh, 13, 84, 55.1 āhite jvalanenātha garbhe tejaḥsamanvite /
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 130, 42.2 yakṣeṣvaiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ //
MBh, 13, 130, 52.2 ātmanyātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ //
MBh, 14, 64, 18.1 eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ /
MBh, 14, 83, 8.2 vighnakartā mayā vārya iti me vratam āhitam //
MBh, 15, 5, 21.2 putreṣvaiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa //
MBh, 17, 1, 2.3 prasthāne matim ādhāya vākyam arjunam abravīt //
Manusmṛti
ManuS, 11, 105.1 svayaṃ vā śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau /
Rāmāyaṇa
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 103, 28.1 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
Rām, Ay, 107, 12.2 nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke //
Rām, Ki, 22, 16.1 imāṃ ca mālām ādhatsva divyāṃ sugrīva kāñcanīm /
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 34, 31.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 37, 12.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Yu, 59, 85.1 tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam /
Rām, Utt, 71, 12.2 pratyuvāca madonmattaḥ śirasyādhāya so 'ñjalim //
Saundarānanda
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
SaundĀ, 14, 45.2 evamādiṣu kāryeṣu smṛtimādhātumarhasi //
Agnipurāṇa
AgniPur, 18, 6.2 śiṣṭerādhatta succhāyā pañca putrānakalmaṣān //
AgniPur, 18, 7.2 riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
Amarakośa
AKośa, 2, 477.1 dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ /
Amaruśataka
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
Bhallaṭaśataka
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 5, 70.1 kāye naubuddhim ādhāya gatyāgamananiścayāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 4, 57.1 anādarād anāhitair mālyacandanabhūṣaṇaiḥ /
BKŚS, 5, 236.1 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam /
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 12, 18.2 prayatnād dhairyam ādhāya pragalbheva tam abravam //
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 16, 13.2 antare vetram ādhāya tiṣṭheti dvāry adhārayat //
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 19, 40.1 sa ca yātrotsavaś citro mayānyāhitacetasā /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 20, 149.2 avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam //
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
Daśakumāracarita
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
Harivaṃśa
HV, 2, 14.2 śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān /
HV, 2, 15.1 ripor ādhatta bṛhatī cākṣuṣam sarvatejasam /
HV, 3, 103.1 tato 'bhyupagamād dityāṃ garbham ādhāya kaśyapaḥ /
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
Harṣacarita
Harṣacarita, 1, 190.1 avijñāyamānanimittāṃ ca śūnyatāmivādhatte //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 1, 259.1 avardhata ca tenādhikataram ādhīyamānadhṛtir dhāmni nije //
Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 4, 12.2 śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe //
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 5, 39.2 vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 8, 3.2 nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 46.2 māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 16, 58.2 asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 2, 60.1 ubhe eva kṣame voḍhum ubhayor vīryam āhitam /
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 3, 24.2 saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe //
KumSaṃ, 3, 57.1 tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām /
KumSaṃ, 5, 74.2 vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite //
KumSaṃ, 6, 20.2 prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ //
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
KumSaṃ, 7, 89.2 tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram //
Kāmasūtra
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 6, 5, 9.1 śakyo hi rāgiṇi tyāga ādhātum //
Kātyāyanasmṛti
KātySmṛ, 1, 520.2 ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
KātySmṛ, 1, 521.2 ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram //
Kāvyādarśa
KāvĀ, 1, 93.2 samyag ādhīyate yatra sa samādhiḥ smṛto yathā //
Kāvyālaṃkāra
KāvyAl, 4, 6.1 dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ /
KāvyAl, 4, 27.1 kānte induśiroratne ādadhāne udaṃśunī /
KāvyAl, 5, 19.1 ā kumāram asaṃdigdhadharmāhitaviśeṣaṇā /
Kūrmapurāṇa
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
KūPur, 1, 10, 31.1 ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
KūPur, 1, 11, 75.1 ātmanyādhāya cātmānam oṅkāraṃ samanusmaran /
KūPur, 1, 13, 3.2 śliṣṭer ādhatta succhāyā pañca putrānakalmaṣān //
KūPur, 1, 13, 6.1 riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 46, 23.1 ātmanyātmānamādhāya śikhāntāntaramāsthitam /
KūPur, 2, 15, 13.1 ādadhītāvasathyāgniṃ juhuyājjātavedasam /
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 24, 10.2 ādhāyāgniṃ viśuddhātmā yajeta parameśvaram //
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 30, 5.1 anāhitāgnayo viprāstrayo vedārthapāragāḥ /
KūPur, 2, 32, 13.1 svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
Liṅgapurāṇa
LiPur, 1, 9, 37.1 jalamadhye hutavahaṃ cādhāya parirakṣaṇam /
LiPur, 1, 77, 45.2 ādhāyāgniṃ śivakṣetre sampūjya parameśvaram //
LiPur, 1, 92, 116.2 tataste layamādhāya yoginaḥ puruṣasya tu //
LiPur, 2, 5, 22.1 mantriṣvādhāya rājyaṃ ca tapa ugraṃ cakāra saḥ /
LiPur, 2, 18, 45.2 agnimādhāya vidhivad ṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 2, 25, 99.1 āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe /
LiPur, 2, 52, 6.2 udvāsya vahnimādhāya punaranyaṃ yathāvidhi //
Matsyapurāṇa
MPur, 16, 54.1 ādhatta pitaro garbhamatra saṃtānavardhanam /
MPur, 31, 20.2 dātavyaṃ yācamānasya hīti me vratamāhitam /
MPur, 147, 20.1 vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī /
MPur, 153, 74.2 tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ //
MPur, 153, 75.1 śatakraturadīnātmā dṛḍhamādhatta kārmukam /
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
MPur, 175, 44.1 manasā nirmitā yonirādhātavyā tapasvibhiḥ /
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 25, 20.0 taddhāraṇāhitaṃ paraṃ dhyānam //
Suśrutasaṃhitā
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 10, 40.2 stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ //
Su, Śār., 10, 54.2 yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate //
Su, Cik., 24, 33.2 śarīrabalamādhatte yuktaḥ sneho 'vagāhane //
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 7.4 śrāmaṇakāgnim ekam evādhāya juhotīty eke /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 11.0 nakṣatraniyamaḥ kṛttikāsvādadhīta //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
Viṣṇupurāṇa
ViPur, 1, 12, 43.1 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam /
ViPur, 1, 13, 1.3 śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān //
ViPur, 1, 13, 2.2 ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
ViPur, 4, 10, 29.1 tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam /
Viṣṇusmṛti
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 6.1 kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
Yājñavalkyasmṛti
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
Śatakatraya
ŚTr, 2, 77.2 tatra pratyūham ādhātuṃ brahmāpi khalu kātaraḥ //
ŚTr, 2, 101.1 cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 22.2 yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe //
BhāgPur, 2, 6, 30.1 nārāyaṇe bhagavati tadidaṃ viśvam āhitam /
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 3, 5, 26.2 puruṣeṇātmabhūtena vīryam ādhatta vīryavān //
BhāgPur, 3, 5, 34.2 ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 19, 10.1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
BhāgPur, 3, 21, 29.2 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ //
BhāgPur, 3, 21, 51.2 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ //
BhāgPur, 3, 23, 47.1 tasyām ādhatta retas tāṃ bhāvayann ātmanātmavit /
BhāgPur, 3, 26, 19.2 ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam //
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
BhāgPur, 4, 5, 1.3 svapārṣadasainyaṃ ca tadadhvararbhubhir vidrāvitaṃ krodham apāram ādadhe //
BhāgPur, 4, 8, 4.1 duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama /
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
BhāgPur, 4, 13, 14.2 vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe //
BhāgPur, 4, 13, 38.1 sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe /
BhāgPur, 4, 24, 3.2 apatyatrayamādhatta śikhaṇḍinyāṃ susaṃmatam //
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 11, 3, 54.2 śeṣam ādhāya śirasā svadhāmny udvāsya satkṛtam //
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
BhāgPur, 11, 15, 16.2 mano mayy ādadhad yogī maddharmā vaśitām iyāt //
Bhāratamañjarī
BhāMañj, 1, 116.2 māturgirā sa bhujagānuvāha bhujagāhitaḥ //
BhāMañj, 1, 119.2 tadā tadāhitodyogastārkṣyaḥ papraccha mātaram //
BhāMañj, 1, 169.2 śavaṃ bhujagamādhāya skandhe tasya yayau nṛpaḥ //
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham //
BhāMañj, 1, 465.1 vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ /
BhāMañj, 1, 550.2 dharmeṇa yogavapuṣā saṃgatā garbhamādadhe //
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 5, 33.2 yudhiṣṭhiraṃ pratiṣṭhāya drupado 'pyādadhe vacaḥ //
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 1361.2 ādadhe cāśrame tasminsaṃkalpānmama saṃnidhim //
Devīkālottarāgama
DevīĀgama, 1, 19.1 bahirāhitacittānāṃ jāyante bandhahetavaḥ /
Garuḍapurāṇa
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
Gītagovinda
GītGov, 3, 1.2 rādhām ādhāya hṛdaye tatyāja vrajasundarīḥ //
Hitopadeśa
Hitop, 4, 57.5 suguptim ādhāya susaṃhatena balena vīro vicarann arātim /
Kathāsaritsāgara
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 1, 70.2 ādadhānā mṛgāvatyāś cittavismṛtam utsavam //
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
MṛgT, Vidyāpāda, 7, 12.2 yadonmīlanamādhatte tadānugrāhikocyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
Narmamālā
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Rasahṛdayatantra
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
Rasaprakāśasudhākara
RPSudh, 4, 42.1 śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /
Rasaratnasamuccaya
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
Rasaratnākara
RRĀ, R.kh., 5, 13.2 piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //
Rasendracintāmaṇi
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 227.2 tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya //
RCint, 8, 264.2 snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //
Rasendracūḍāmaṇi
RCūM, 16, 21.1 tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
Rasārṇava
RArṇ, 11, 219.1 āroṭo balamādhatte mūrchito vyādhināśanaḥ /
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
Skandapurāṇa
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
SkPur, 16, 14.3 adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam //
SkPur, 25, 39.3 śirasyañjalimādhāya gaṇapānastuvattadā //
Tantrasāra
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 5, 52.2 tatra viśrāntirādheyā hṛdayoccārayogataḥ //
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
TĀ, 17, 86.1 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
TĀ, 17, 86.2 janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ //
Ānandakanda
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 2, 8, 1.3 ratnānāmākaraṃ devi sthānamādheyagauravāt //
Āryāsaptaśatī
Āsapt, 2, 45.1 adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām /
Āsapt, 2, 104.1 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
Āsapt, 2, 368.1 praṇayacalito 'pi sakapaṭakopakaṭākṣair mayāhitastambhaḥ /
Āsapt, 2, 389.1 piba madhupa bakulakalikāṃ dūre rasanāgramātram ādhāya /
Āsapt, 2, 641.2 mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 3, 67, 3.0 sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 8.0 anuprāṇanam ādadhyād avadhānena sādhakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 3, 9.2 trailokyabhāraṃ bhagavān ātmany ādhāya satvaram //
GokPurS, 10, 68.1 liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ /
GokPurS, 11, 73.1 śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat /
GokPurS, 11, 81.3 gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt //
Haribhaktivilāsa
HBhVil, 5, 331.3 haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ //
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 64.0 gāyatro 'sīti prathamam ādhim ādadhāti //
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 70.0 jāgato 'sīti tṛtīyam ādhim ādadhāti //
KaṭhĀ, 2, 4, 21.0 antarikṣasyāntardhir asīty upariṣṭāt samidham ādadhāti //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 108.0 vāyo vratapate antarikṣas samid iti dvitīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 112.0 sūrya vratapate dyaus samid iti tṛtīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 125.0 yad ita ūrdhvaṃ samidha ādadhāty amuṣmiṃs tena loke pratitiṣṭhati //
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 4.0 sa pumān mana ādadhāti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 81.1 mahatī bhūrisalilā samantādvṛṣṭirāhitā /
SkPur (Rkh), Revākhaṇḍa, 38, 26.1 mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 11.2 ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ //
Sātvatatantra
SātT, 2, 3.2 dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam //
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 7.1 śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 3.0 hute cānāhitaṃ tyajet //
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 14, 15.0 anvāhāryapacane kavoṣṇau kṛtvāti dravetyṛgbhyāṃ pāṇyor ādhāya //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 13, 6.0 adhi dvayor iti chadiṣyādhīyamāne //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //