Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Kirātārjunīya
Matsyapurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara

Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 2.4 reśīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.5 māndānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.6 bhandanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.7 pūtanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.8 pastyānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.9 mādhvīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.10 madughānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.11 devayānīnāṃ tvā patmann ādhūnomi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
Ṛgveda
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
Mahābhārata
MBh, 1, 73, 10.3 ādhūnvasva vidhūnvasva druhya kupya ca yācaki //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 6, 96, 7.2 tūlarāśim ivādhūya mārutaḥ sarvatodiśam //
MBh, 7, 13, 52.1 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam /
MBh, 7, 18, 19.2 hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā //
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 90, 43.2 hārdikyaṃ pūjayāmāsur vāsāṃsyādudhuvuśca ha //
MBh, 8, 17, 31.2 siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha //
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 9, 42, 21.2 keśāvapannam ādhūtam ārugṇam api yad bhavet /
MBh, 9, 56, 29.1 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ /
MBh, 9, 57, 22.1 ādhunvantau gade ghore candanāgarurūṣite /
Rāmāyaṇa
Rām, Bā, 64, 3.2 vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat //
Rām, Su, 2, 11.2 pādapān vihagākīrṇān pavanādhūtamastakān //
Saundarānanda
SaundĀ, 2, 53.2 digvāraṇakarādhūtād vanāccaitrarathādiva //
Amaruśataka
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
Kirātārjunīya
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 31.2 ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ //
Matsyapurāṇa
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
Bhāratamañjarī
BhāMañj, 1, 254.2 śṛṅgāramārutādhūtāṃ sphuritādharapallavām //
BhāMañj, 1, 389.2 tasyā vālānilādhūto vicacāla mṛgīdṛśaḥ //
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
Kathāsaritsāgara
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 5, 2, 7.1 tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /