Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 4, 1, 3, 19.1 athāpagṛhya punarānayati /
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //