Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 18, 4.2 taṃ hartava ānayante //
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 49, 1.0 athaitām anustaraṇīm ānayanti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 11.0 taṃ hartava ānayante //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 81, 13.0 rājānam ānayati //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 338, 6.0 atha hāsya jaimavaṃ sajātaṃ vailūnaya āninyire //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //