Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Aitareyopaniṣad
AU, 1, 2, 2.1 tābhyo gām ānayat /
AU, 1, 2, 2.3 tābhyo 'śvam ānayat /
AU, 1, 2, 3.1 tābhyaḥ puruṣam ānayat /
Atharvaprāyaścittāni
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 2, 28.1 ekadeśam añjalāvānīyamānam anumantrayate virājo 'si virājo doham aśīya /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 6, 1.1 ānayantyetamagnim //
BaudhGS, 1, 12, 1.6 ānayantyetamagnim /
BaudhGS, 1, 12, 2.6 ānayantyetamagnim /
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 4, 8.1 uṣṇāsu śītā ānayati /
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 17.1 dvitīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 20.1 tṛtīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
BaudhŚS, 1, 3, 27.1 yāvatā mūrchayiṣyan manyate tāvad ānayati //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 9, 2.0 atha parikarmiṇam āhāhara apa ānayeti //
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 4, 3, 31.0 barhiṣī antardhāya dadhy ānayati ṛdhyāsam adya pṛṣatīnāṃ grahaṃ pṛṣatīnāṃ graho 'sīti //
BaudhŚS, 16, 25, 3.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya /
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 8, 9.0 sarpirāsecanaṃ kṛtvā prabhūtam ājyam ānīya //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 7, 5.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 15, 6.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 2, 19, 9.1 śītāsūṣṇā ānayati daivamānuṣasya vyāvṛtyā iti vijñāyate //
BhārGS, 2, 23, 3.1 kaṃse dadhy ānīya madhv ānayati //
BhārGS, 2, 23, 3.1 kaṃse dadhy ānīya madhv ānayati //
BhārGS, 2, 23, 4.1 hrasīyasy ānīya varṣīyasāpidadhāti //
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 14, 1.1 visṛṣṭavāgananvārabhya tūṣṇīm uttarā dohayitvā kumbhyāṃ saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr iti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 7.1 agnihotroccheṣaṇam ānīya dadhy ānayed ity āśmarathyaḥ /
BhārŚS, 1, 14, 7.1 agnihotroccheṣaṇam ānīya dadhy ānayed ity āśmarathyaḥ /
BhārŚS, 1, 14, 7.2 dadhy ānīyāgnihotroccheṣaṇam ity ālekhanaḥ //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 25, 5.1 sam āpo adbhir agmateti piṣṭeṣv ānayati //
BhārŚS, 1, 26, 3.1 pātryām apa ānīya pradakṣiṇaṃ lepenānuparimārṣṭi tvacaṃ gṛhṇīṣvety ekaikam /
Chāndogyopaniṣad
ChU, 6, 14, 1.1 yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet /
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
ChU, 6, 16, 1.1 puruṣaṃ somyota hastagṛhītam ānayanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
Gautamadharmasūtra
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 5, 8, 25.0 tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya //
GB, 2, 1, 15, 2.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 12, 1.1 ānayantyasmai ratham aśvaṃ hastinaṃ vā //
HirGS, 1, 12, 13.1 kaṃse dadhyānīya madhvānayati //
HirGS, 1, 12, 13.1 kaṃse dadhyānīya madhvānayati //
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 2, 6, 6.1 śītāsūṣṇā ānīya /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 11, 7.0 sarvauṣadhībhi sphāṇṭam udakam ānayanti //
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 3.4 om ity etenaivānināya //
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
Jaiminīyabrāhmaṇa
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 18, 4.2 taṃ hartava ānayante //
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 49, 1.0 athaitām anustaraṇīm ānayanti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 11.0 taṃ hartava ānayante //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 81, 13.0 rājānam ānayati //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 338, 6.0 atha hāsya jaimavaṃ sajātaṃ vailūnaya āninyire //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
Jaiminīyaśrautasūtra
JaimŚS, 9, 10.0 rājānam ānayanti //
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 3, 3, 12.0 sītāyāṃ saṃpātān ānayanti //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 4, 24.0 taṇḍulasaṃpātān ānīya rasair upasicyāśnāti //
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 3, 7, 18.0 dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 4, 2, 15.0 pṛṣṭhe cānīya //
KauśS, 4, 2, 39.0 pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 5, 7, 19.0 udañcanenodapātryāṃ yavān adbhir ānīyollopam //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
KauśS, 8, 3, 2.1 tata udakam ādāya pātryām ānayati //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 8, 6, 11.1 pāṇāv udakam ānīya //
KauśS, 8, 9, 18.1 tata udakam ādāya pātryām ānayati //
KauśS, 8, 9, 32.1 pāṇāv udakam ānīyety uktam //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 10, 4, 11.0 āgacchataḥ savitā prasavānām iti mūrdhnoḥ saṃpātān ānayati //
KauśS, 13, 17, 6.0 udapātre saṃpātān ānayati //
KauśS, 13, 18, 5.0 udapātre saṃpātān ānayati //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
KauśS, 13, 28, 10.0 avadīrṇe saṃpātān ānīya saṃsthāpya homān //
KauśS, 13, 34, 10.0 avapatite saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
Khādiragṛhyasūtra
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 5, 4.0 ambarīṣādvānayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 24.1 yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet //
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 46, 2.0 aupavastraṃ bhuktvā kutaś cid agnim ānīya taṃ jāgarayītopaśayīta ca //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
KāṭhGS, 63, 6.0 udakāni cānayed etābhir eva //
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
Kāṭhakasaṃhitā
KS, 8, 11, 12.0 ānītā vā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām //
KS, 8, 11, 12.0 ānītā vā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām //
KS, 8, 11, 14.0 pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ //
KS, 8, 11, 15.0 agnes sūryasya divas teṣām anānītās smas teṣāṃ sakāśena jīvāmaḥ //
KS, 8, 11, 17.0 ta enam āneṣata //
KS, 8, 11, 23.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 18.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 12, 7, 49.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 10, 15.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
MānGS, 1, 10, 16.1 abhidakṣiṇam ānīyāgneḥ paścāt /
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 1, 22, 12.1 abhidakṣiṇam ānīyāgneḥ paścāt /
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
Nirukta
N, 1, 6, 9.0 anyasya cittam abhi saṃcareṇyam abhisaṃcāri anyo nāneyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 5.0 brāhmaṇānbhojayettaṃ ca paryuptaśirasamalaṃkṛtamānayanti //
PārGS, 3, 7, 3.3 indrapāśena sitvā mahyaṃ muktvāthānyam ānayed iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 5.3 adhiśrityottaram ānayati /
Taittirīyasaṃhitā
TS, 5, 3, 7, 17.0 yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat //
TS, 6, 3, 2, 3.2 ut patnīm ānayanti /
TS, 6, 4, 11, 32.0 upariṣṭād ānayati //
Taittirīyāraṇyaka
TĀ, 5, 11, 4.3 āśvinaḥ payasy ānīyamāne /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 4.0 dugdhvā sthālyām ānayati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vaitānasūtra
VaitS, 2, 6, 14.1 ānayaitam ityādyāñjanāntam //
Vasiṣṭhadharmasūtra
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 28.3 iti kumbhyāṃ saṃkṣālanam ānayati //
VārŚS, 1, 3, 4, 24.1 trīn iṣṭvopabhṛto 'rdhaṃ juhvām ānīyottarau yajati //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 3, 4, 2, 16.1 rukmapratihitenādyena tam ānayati //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 13, 8.1 uttarayābhimantryāñjalāv ekadeśa ānīyamāna uttaraṃ yajur japet //
ĀpGS, 17, 10.1 tasminn uttareṇa yajuṣā catura udakumbhān ānayati //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 14, 10.1 adhiśritya pūrvam uttaram ānayati //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 26, 12.2 pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 26, 8.1 athāsyāṃ paya ānayati //
ĀpŚS, 18, 4, 1.0 prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti //
ĀpŚS, 18, 11, 17.1 tasmin svayaṃvilīnam ānayati //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 7, 2.1 surāyāṃ vāla ānīyamānāyāṃ dhārāyāḥ pratiprasthātā surāgrahān gṛhṇāti //
ĀpŚS, 20, 3, 6.1 ānayanti śvānaṃ caturakṣaṃ viṣvagbandhena baddham //
ĀpŚS, 20, 8, 2.1 athānyam ānīya prokṣeyuḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 5.1 dadhani madhv ānīya //
ĀśvGS, 4, 1, 18.0 dadhanyatra sarpir ānayanti //
ĀśvGS, 4, 8, 42.0 barhirājyaṃ cānuprahṛtya dhūmato gā ānayet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 4, 1, 3, 19.1 athāpagṛhya punarānayati /
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 6, 15, 17.2 yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ //
ṚV, 6, 45, 1.1 ya ānayat parāvataḥ sunītī turvaśaṃ yadum /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 33, 16.2 yo asmān vīra ānayat //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 9, 96, 24.2 harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām //
Ṛgvedakhilāni
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 2, 12, 2.1 ya ānayat parāvataḥ //
Arthaśāstra
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
Avadānaśataka
AvŚat, 3, 2.2 tena sadṛśāt kulāt kalatram ānītam /
AvŚat, 6, 2.2 tena sadṛśāt kulāt kalatram ānītam /
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
Buddhacarita
BCar, 5, 68.2 hayamānaya kanthakaṃ tvarāvānamṛtaṃ prāptumito 'dya me yiyāsā //
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
Carakasaṃhitā
Ca, Sū., 11, 60.2 sarvasvenāpi me kaścidbhiṣagānīyatāmiti //
Ca, Sū., 21, 54.2 ānayantyacirānnidrāṃ pranaṣṭā yā nimittataḥ //
Ca, Nid., 8, 39.1 prayogaiḥ kṣapayedvā tān sukhaṃ vā koṣṭhamānayet /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Lalitavistara
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 12, 81.16 bodhisattva āha ānīyatāṃ deva taddhanuḥ /
Mahābhārata
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 3, 100.4 te ānayasva /
MBh, 1, 24, 2.5 sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya //
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 27, 7.2 samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ //
MBh, 1, 30, 15.5 idam ānītam amṛtaṃ devānāṃ bhavanān mayā /
MBh, 1, 30, 16.1 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ /
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 73, 23.19 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 75, 15.2 uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya /
MBh, 1, 76, 26.5 gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya /
MBh, 1, 90, 18.3 yaḥ puruṣamedhānām ayutam ānayat /
MBh, 1, 93, 23.2 ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana //
MBh, 1, 96, 23.4 ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 96, 43.2 ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 96, 44.3 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā //
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 114, 31.8 dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ //
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 132, 2.1 sa purocanam ekāntam ānīya bharatarṣabha /
MBh, 1, 134, 14.3 śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi /
MBh, 1, 136, 7.3 ānīya madhumūlāni phalāni vividhāni ca /
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 143, 19.2 ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 143, 27.15 ānīya vai svake gehe darśayāmāsa mātaram /
MBh, 1, 143, 27.18 kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam /
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 163, 18.1 taṃ ca pārthivaśārdūlam ānayāmāsa tat puram /
MBh, 1, 182, 1.5 amba bhikṣeyam ānītetyāhatur bhīmaphalgunau //
MBh, 1, 188, 22.137 tam ānaya mamābhyāśaṃ surarājaṃ śucismite /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 192, 20.3 ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā //
MBh, 1, 194, 19.2 pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān //
MBh, 1, 196, 10.2 duḥśāsano vikarṇaśca pāṇḍavān ānayantviha //
MBh, 1, 197, 29.27 ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 198, 6.3 tvam eva gatvā vidura tān ihānaya mācirāt //
MBh, 1, 199, 25.11 abhiṣekasya saṃbhārān kṣattar ānaya māciram /
MBh, 1, 199, 25.21 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ /
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 212, 1.339 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya /
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 1, 212, 19.1 ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 2, 13, 64.2 puram ānīya baddhvā ca cakāra puruṣavrajam //
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 30, 41.2 viśaśca mānyāñśūdrāṃśca sarvān ānayateti ca //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 51, 26.2 kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 2, 61, 6.2 bāhū te sampradhakṣyāmi sahadevāgnim ānaya //
MBh, 2, 61, 34.1 manyase vā sabhām etām ānītām ekavāsasam /
MBh, 2, 72, 7.1 prāhiṇod ānayeheti putro duryodhanas tava /
MBh, 3, 7, 5.1 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai /
MBh, 3, 13, 90.1 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam /
MBh, 3, 28, 6.2 īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ //
MBh, 3, 57, 9.2 sūtam ānaya kalyāṇi mahat kāryam upasthitam //
MBh, 3, 57, 10.2 vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ //
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 65, 4.1 na cecchakyāvihānetuṃ damayantī nalo 'pi vā /
MBh, 3, 70, 4.2 vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti //
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 106, 27.2 pautraś ca te tripathagāṃ tridivād ānayiṣyati /
MBh, 3, 110, 25.1 ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva /
MBh, 3, 110, 31.1 ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ /
MBh, 3, 110, 33.2 prayatiṣye mahārāja tam ānetuṃ tapodhanam //
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 144, 9.2 aṅkam ānīya dharmātmā paryadevayad āturaḥ //
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 170, 40.2 dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha //
MBh, 3, 170, 60.1 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat /
MBh, 3, 177, 9.2 imām agastyena daśām ānītaḥ pṛthivīpate //
MBh, 3, 190, 75.2 ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ //
MBh, 3, 209, 11.2 āgneyam ānayan nityam āhvāneṣveṣa kathyate //
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 235, 5.2 gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya //
MBh, 3, 239, 23.2 prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya //
MBh, 3, 239, 25.2 dānavānāṃ muhūrtācca tam ānītaṃ nyavedayat //
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 240, 39.2 ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa //
MBh, 3, 276, 9.1 ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram /
MBh, 3, 281, 77.1 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ /
MBh, 3, 295, 10.2 agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ //
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 4, 5, 21.4 trigartān yena saṃgrāme jitvā traigartam ānayat /
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 17, 2.1 yanmāṃ dāsīpravādena prātikāmī tadānayat /
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 4, 21, 56.2 vakṣasyānīya vegena mamanthainaṃ vicetasam //
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 34, 18.2 gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām //
MBh, 4, 35, 22.2 bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ //
MBh, 4, 36, 41.3 prahasya puruṣavyāghro rathasyāntikam ānayat //
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 67, 15.1 tasmin vasaṃś ca bībhatsur ānināya janārdanam /
MBh, 5, 4, 13.1 ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ /
MBh, 5, 5, 4.1 te vivāhārtham ānītā vayaṃ sarve yathā bhavān /
MBh, 5, 8, 10.3 ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ //
MBh, 5, 12, 9.2 indrāṇīm ānayiṣyāmo yathecchasi divaspate /
MBh, 5, 23, 24.2 diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti //
MBh, 5, 33, 1.3 viduraṃ draṣṭum icchāmi tam ihānaya māciram //
MBh, 5, 35, 19.2 udakaṃ madhuparkaṃ cāpyānayantu sudhanvane /
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 53, 9.2 ānināya punaḥ pārthaḥ putrāṃste rājasattama //
MBh, 5, 54, 24.2 ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ //
MBh, 5, 65, 6.3 ānayasva pitaraṃ saṃśitavrataṃ gāṃdhārīṃ ca mahiṣīm ājamīḍha //
MBh, 5, 93, 56.1 sa tatra nivasan sarvān vaśam ānīya pārthivān /
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 127, 2.2 ānayeha tayā sārdham anuneṣyāmi durmatim //
MBh, 5, 127, 6.2 ānayāmāsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt //
MBh, 5, 127, 10.1 ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam /
MBh, 5, 128, 30.2 kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam //
MBh, 5, 138, 15.1 rājanyā rājakanyāś cāpy ānayantvabhiṣecanam /
MBh, 5, 176, 38.2 yenāhaṃ vaśam ānītā samutkṣipya balāt tadā //
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 5, 191, 7.3 baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān //
MBh, 5, 193, 39.2 ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt /
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 6, 114, 18.1 hatānayata gṛhṇīta yudhyatāpi ca kṛntata /
MBh, 7, 2, 25.2 ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām //
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 2, 29.2 ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ //
MBh, 7, 11, 6.2 gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya //
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 11, 20.3 manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ //
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 7, 57, 65.2 tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam //
MBh, 7, 157, 4.1 tato dvairatham ānīya phalgunaṃ śakradattayā /
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 46, 46.2 svayaṃ prasahyānaya yājñasenīm apīha kaccit sa hatas tvayādya //
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 9, 34, 16.3 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam //
MBh, 9, 34, 17.2 ṛtvijaścānayadhvaṃ vai śataśaśca dvijarṣabhān //
MBh, 9, 38, 27.1 sa taiḥ putraistadā dhīmān ānīto vai sarasvatīm /
MBh, 9, 41, 11.2 ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam /
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 41, 33.1 tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ /
MBh, 9, 42, 24.2 aruṇām ānayāmāsa svāṃ tanuṃ puruṣarṣabha //
MBh, 9, 48, 11.1 yatrānayāmāsa tadā rājasūyaṃ mahīpate /
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 11, 9, 3.1 kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 12, 49, 40.1 jamadagnidhenvāste vatsam āninyur bharatarṣabha /
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 126, 46.2 putram asyānayat kṣipraṃ tapasā ca śrutena ca //
MBh, 12, 164, 21.2 gautamo nagaradvārācchīghram ānīyatām iti //
MBh, 12, 220, 15.1 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt /
MBh, 12, 264, 6.2 yajñapatnītvam ānītā satyenānuvidhīyate /
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 326, 71.2 naṣṭau punar balāt kāla ānayatyamitadyutiḥ /
MBh, 12, 326, 72.2 ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 53, 15.1 ānīyatām iti munistaṃ covāca narādhipam /
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 67, 7.2 mā cānyam ānayethāstvaṃ sagotraṃ tasya pārśvataḥ //
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 67, 9.2 tam ākramyānayāmāsa pratiṣiddho yamena yaḥ //
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
MBh, 13, 140, 23.2 ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ //
MBh, 14, 3, 20.3 tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati //
MBh, 14, 9, 30.2 divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ //
MBh, 14, 55, 8.1 tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau /
MBh, 14, 55, 26.2 tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ //
MBh, 14, 56, 28.2 triṣu lokeṣu vikhyāte tad abhijñānam ānaya //
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
MBh, 14, 62, 9.2 tad ānayāmahe sarve kathaṃ vā bhīma manyase //
MBh, 14, 62, 13.2 tad ānayāma bhadraṃ te samabhyarcya kapardinam //
MBh, 14, 84, 7.1 taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ /
MBh, 15, 19, 12.1 ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu /
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
MBh, 15, 43, 6.3 prasādam akarod dhīmān ānayacca parikṣitam //
MBh, 16, 8, 42.2 nivasann ānayāmāsa vṛṣṇidārān dhanaṃjayaḥ //
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
Manusmṛti
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 108.2 daṇḍenaiva prasahyaitānśanakair vaśam ānayet //
ManuS, 9, 257.2 cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet //
Rāmāyaṇa
Rām, Bā, 4, 22.1 svaveśma cānīya tato bhrātarau sakuśīlavau /
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 17.2 kenopāyena vai śakyam ihānetuṃ sa vīryavān //
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 9, 1.2 yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha //
Rām, Bā, 9, 5.2 pralobhya vividhopāyair āneṣyantīha satkṛtāḥ //
Rām, Bā, 9, 28.1 tatra cānīyamāne tu vipre tasmin mahātmani /
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 12, 8.2 iṣṭakā bahusāhasrī śīghram ānīyatām iti //
Rām, Bā, 12, 19.2 tam ānaya mahābhāgaṃ svayam eva susatkṛtam /
Rām, Bā, 12, 20.2 sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha //
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Bā, 12, 23.2 dākṣiṇātyān narendrāṃś ca samastān ānayasva ha //
Rām, Bā, 12, 24.2 tān ānaya yathākṣipraṃ sānugān sahabāndhavān //
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 60, 8.2 ānayasva paśuṃ śīghraṃ yāvat karma pravartate //
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Bā, 66, 11.1 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava /
Rām, Bā, 66, 25.1 rājānaṃ praśritair vākyair ānayantu puraṃ mama /
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 69, 9.3 ātmajaiḥ saha durdharṣam ānayasva samantriṇam //
Rām, Ay, 3, 6.2 rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti //
Rām, Ay, 3, 7.2 rāmaṃ tatrānayāṃcakre rathena rathināṃ varam //
Rām, Ay, 4, 3.2 sūtam ājñāpayāmāsa rāmaṃ punar ihānaya //
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 12, 21.1 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram /
Rām, Ay, 13, 21.1 na caiva saṃprasupto 'ham ānayed āśu rāghavam /
Rām, Ay, 16, 36.1 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 20.2 uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti /
Rām, Ay, 31, 7.1 sumantrānaya me dārān ye kecid iha māmakāḥ /
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 33, 5.1 khanitrapiṭake cobhe mamānayata gacchataḥ /
Rām, Ay, 34, 15.2 varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya //
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 55.3 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya //
Rām, Ay, 50, 13.1 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca /
Rām, Ay, 58, 5.2 kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya //
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ay, 73, 9.2 ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt //
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 81, 19.2 svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt //
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 95, 21.1 ānayeṅgudīpiṇyākaṃ cīram āhara cottaram /
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 38, 16.2 ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 46.1 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ki, 6, 4.2 ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā //
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 6, 10.2 ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi //
Rām, Ki, 6, 11.2 ānayasva sakhe śīghraṃ kimarthaṃ pravilambase //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Rām, Ki, 24, 16.1 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca /
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 11.2 ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt //
Rām, Ki, 36, 15.2 ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama //
Rām, Ki, 36, 32.2 āninyur vānarā gatvā sugrīvapriyakāraṇāt //
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 44, 9.3 ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam //
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 1, 38.2 baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam //
Rām, Su, 1, 39.2 ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām //
Rām, Su, 11, 53.1 saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham /
Rām, Su, 22, 25.1 ānītāsi samudrasya pāram anyair durāsadam /
Rām, Su, 22, 39.2 peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu //
Rām, Su, 22, 41.1 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī /
Rām, Su, 24, 3.2 rāvaṇena pramathyāham ānītā krośatī balāt //
Rām, Su, 33, 36.1 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ /
Rām, Su, 55, 22.2 hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ //
Rām, Su, 56, 121.1 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca /
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Yu, 3, 31.2 saprakārāṃ sabhavanām ānayiṣyanti maithilīm //
Rām, Yu, 4, 5.2 nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm //
Rām, Yu, 7, 7.2 vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ //
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 13, 7.2 abravīl lakṣmaṇaṃ prītaḥ samudrājjalam ānaya //
Rām, Yu, 14, 12.1 cāpam ānaya saumitre śarāṃścāśīviṣopamān /
Rām, Yu, 22, 36.1 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya /
Rām, Yu, 22, 42.2 iha prahastenānītaṃ hatvā taṃ niśi mānuṣam //
Rām, Yu, 27, 8.1 ānīya ca vanāt sītāṃ padmahīnām iva śriyam /
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Rām, Yu, 40, 29.1 tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram /
Rām, Yu, 51, 34.1 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇācchiraḥ /
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Rām, Yu, 65, 6.2 ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt //
Rām, Yu, 65, 6.2 ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt //
Rām, Yu, 83, 20.1 kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ /
Rām, Yu, 89, 15.1 dakṣiṇe śikhare tasya jātām oṣadhim ānaya /
Rām, Yu, 89, 16.2 saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya /
Rām, Yu, 91, 24.1 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām /
Rām, Yu, 102, 29.1 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa /
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Utt, 11, 16.2 devānāṃ vaśam ānītaṃ trailokyam idam avyayam //
Rām, Utt, 15, 28.2 nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 36, 26.1 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat /
Rām, Utt, 42, 16.2 amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat //
Rām, Utt, 43, 2.1 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 44, 4.2 sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure //
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 55, 4.1 saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ /
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Saṅghabhedavastu
SBhedaV, 1, 83.1 athānyatareṇālasajātīyena sattvena sāyaṃprātikaḥ śālir ānītaḥ //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 87.1 sa dvaiyahnikaṃ yāvat sāptāhikaṃ śālim ānītavān //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 91.1 so 'rdhamāsikaṃ māsikaṃ śālim ānītavān //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 8, 8.2 ānītā vānarāḥ sarve sītāyāś ca gaveṣaṇe //
AgniPur, 10, 19.2 viśalyayāvraṇau kṛtvā mārutyānītaparvate //
AgniPur, 12, 30.2 bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //
AgniPur, 13, 6.2 ambālikā ca bhīṣmeṇa ānīte vijitāriṇā //
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
Amarakośa
AKośa, 2, 426.2 yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 22.2 śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet //
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Sū., 28, 37.1 ānayejjātuṣaṃ kaṇṭhājjatudigdhām ajātuṣam /
AHS, Cikitsitasthāna, 10, 70.2 tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ //
AHS, Cikitsitasthāna, 21, 41.1 hanusraṃse hanū snigdhasvinnau svasthānam ānayet /
AHS, Kalpasiddhisthāna, 5, 6.1 surādimūtravān vastiḥ saprākpeṣyas tam ānayet /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.1 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam /
BKŚS, 3, 40.2 mṛtasaṃjīvinī naptur asāv oṣadhim ānayat //
BKŚS, 3, 70.1 śaiśavaprāptarājyatvād indriyānītamānasaḥ /
BKŚS, 3, 71.2 taṭaṃ śivataḍāgasya citravṛttāntam ānayat //
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 10, 235.1 sa eva sahacāritvād āneṣyati nṛpātmajam /
BKŚS, 10, 256.1 athavā tiṣṭha tāvat tvam aham evānayāmi tam /
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 11, 84.1 gomukhānītayā sārdham āsitvā kāntayā saha /
BKŚS, 11, 95.2 preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham //
BKŚS, 12, 81.1 tena cāham ihānītā gaganāgamanāc ca me /
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 14, 70.1 uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ /
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 17, 130.1 atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān /
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 17, 137.1 yāvad utsāryate vīṇā yāvac cānīyate 'parā /
BKŚS, 18, 31.2 sānudāso 'yam ānītaḥ sadāro dṛśyatām iti //
BKŚS, 18, 70.2 tat puṣkaramadhu svādu śīghram ānīyatām iti //
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
BKŚS, 18, 299.1 snānaśāṭakam ānīya sthūlaṃ tailamalīmasam /
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 326.2 bahunāvikayā nāvā taṭād ānīyatām iha //
BKŚS, 18, 330.1 tac ca mauktikam ānīya potas tena prapūritaḥ /
BKŚS, 18, 406.1 tad vayaṃ gaṅgadattena tam ānetuṃ visarjitāḥ /
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
BKŚS, 18, 559.1 atha gandharvarājas tām ānīya duhituḥ sutām /
BKŚS, 18, 601.2 daridravāṭakād ambā svam evānīyatāṃ gṛham //
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 22, 71.2 tādṛśīm eva cānīya matputrāya prayacchatu //
BKŚS, 22, 216.1 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā /
BKŚS, 22, 227.2 sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat //
BKŚS, 22, 307.2 sahajāmātṛkānītā svagṛhaṃ kundamālikā //
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
BKŚS, 23, 87.1 acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau /
BKŚS, 25, 48.1 svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat /
BKŚS, 26, 14.2 akṛtapratikarmaiva kṣipram ānīyatām iti //
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 27, 15.2 kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ //
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 294.1 ānīye cāhamārakṣakanāyakasya śāsanāccārakam //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 4, 17.0 anyaḥ kaścin mātaṅgapatir ānīyatām //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 115.0 ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 5, 95.1 tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
Divyāvadāna
Divyāv, 1, 3.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 2, 3.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 2, 182.0 tayārakūṭamāṣako dattaḥ pūrvabhakṣikāmānayeti //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 335.0 tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam //
Divyāv, 2, 624.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya //
Divyāv, 7, 125.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 8, 98.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Divyāv, 13, 3.1 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 17, 177.1 tena ratnaśilā ānītā //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 179.1 tatastenaiva divaukasena śrīparyaṅka ānītaḥ //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 17, 438.1 yatastasya dhanurānītam //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 297.1 tasya etadabhavad etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Divyāv, 18, 503.1 tena ca sadṛśāt kulāt kalatramānītam //
Divyāv, 19, 4.1 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 180.1 yadi tāvatkumāramānayasi ityevaṃ kuśalam //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Divyāv, 19, 263.1 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 19, 316.1 sa kathayati ānaya paśyāmaḥ //
Divyāv, 19, 357.1 deva ānaya paśyāmīti //
Divyāv, 19, 402.1 ajātaśatruḥ kathayati dāraka ānaya taṃ maṇiṃ paśyāmīti //
Harivaṃśa
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
HV, 29, 29.2 ānīto dvārakām eva kṛṣṇena ca mahātmanā //
Harṣacarita
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 229.1 agācca dadhīcamānetuṃ cyavanāśramapadam //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 7, 3.2 āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ //
Kir, 7, 19.2 āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ //
Kir, 7, 30.1 utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum /
Kir, 9, 39.2 ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //
Kir, 10, 47.1 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā /
Kāmasūtra
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
KāSū, 6, 2, 1.6 prasahya ca duhitaram ānayet /
KāSū, 6, 4, 17.1 vyalīkārthaṃ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 371.1 arthinā svayam ānīto yo lekhye saṃniveśyate /
KātySmṛ, 1, 373.1 prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.2 kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 34.2 tṛtīyāsaptamīpakṣe nālugviṣayam ānayet //
Kūrmapurāṇa
KūPur, 1, 6, 23.1 tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīpatiḥ /
KūPur, 1, 17, 2.2 trailokyaṃ vaśamānīya bādhayāmāsa vāsavam //
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 1, 20, 46.2 ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān //
KūPur, 1, 33, 10.1 atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
KūPur, 1, 33, 11.2 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi //
KūPur, 2, 33, 137.2 bhavānīpārśvamānītā mayā rāvaṇakāmitā //
Liṅgapurāṇa
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 54, 59.2 parāvaho yaḥ śvasanaś cānayatyambikāgurum //
LiPur, 1, 70, 129.2 tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ //
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 92, 74.1 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi /
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
LiPur, 1, 96, 15.1 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā /
LiPur, 1, 103, 61.1 ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ /
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 50, 33.1 śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
Matsyapurāṇa
MPur, 17, 48.2 pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā //
MPur, 24, 17.1 āsanatrayamānīya divyaṃ kanakabhūṣitam /
MPur, 29, 18.2 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya /
MPur, 43, 38.1 nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca /
MPur, 49, 15.1 tato marudbhirānīya putraḥ sa tu bṛhaspateḥ /
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 67, 5.2 rājadvārapradeśācca mṛdamānīya cākṣipet //
MPur, 68, 23.2 saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet //
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 125, 25.1 ānayatyātmavegena siñcayāno mahāgirim /
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 154, 110.1 krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ /
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 7.1 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam //
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 20, 40.2 tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Tantrākhyāyikā
TAkhy, 1, 266.1 tatas tena siṃhasakāśaṃ viśvāsyānītaḥ //
Varāhapurāṇa
VarPur, 27, 1.3 sa devān vaśamāninye brahmaṇo varadarpitaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 76.1 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ /
ViPur, 1, 17, 2.2 trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ //
ViPur, 3, 2, 8.1 āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavānraviḥ /
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 4, 2, 10.3 śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 35.1 dilīpasya bhagīrathaḥ yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 23, 15.1 mathurāvāsino lokāṃstatrānīya janārdanaḥ /
ViPur, 5, 24, 7.1 ānīya cograsenāya dvāravatyāṃ nyavedayat /
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 38, 52.1 ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam /
Viṣṇusmṛti
ViSmṛ, 12, 5.1 taṃ cāparaḥ puruṣo javena śaram ānayet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
Yājñavalkyasmṛti
YāSmṛ, 1, 329.1 hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet /
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.1 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
BhāgPur, 4, 1, 5.1 āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam /
BhāgPur, 4, 27, 1.2 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
Bhāratamañjarī
BhāMañj, 1, 456.2 kanyakāḥ kāśinṛpater ānināyāpagāsutaḥ //
BhāMañj, 1, 541.2 kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā //
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 1, 1092.1 bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha /
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1190.1 ānīyantāmihaivādya te prasādya kulaśriye /
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 5, 37.1 ānīyatāṃ dhṛṣṭaketuḥ senābinduśca bhūpatiḥ /
BhāMañj, 6, 433.2 avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 13, 1621.2 ānināyenduvadanā sukumārā punaḥ punaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 2.0 baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā //
Garuḍapurāṇa
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 48, 54.2 kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham //
GarPur, 1, 48, 65.1 jātavedasamānīya agratastaṃ niveśayet /
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //
GarPur, 1, 138, 32.2 bhagīratho dilīpācca yo gaṅgāmānayadbhuvam //
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /
Gītagovinda
GītGov, 5, 1.1 aham iha nivasāmi yāhi rādhām anunaya madvacanena ca ānayethāḥ /
Hitopadeśa
Hitop, 1, 70.2 tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 90.17 tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 62.5 ataḥ śuko 'py ānīya prasthāpyatām /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 2, 63.1 ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 5, 92.2 yoganandastato 'vādīddrutamānīyatāmiti //
KSS, 1, 5, 93.2 ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam //
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 2, 44.2 tadarthameva cānīto mayā vīra bhavāniha //
KSS, 2, 3, 28.2 yāmi caṇḍamahāsenamiha baddhvānayāmi tam //
KSS, 2, 4, 40.2 vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ //
KSS, 2, 4, 70.1 sa cānītastamālokya vatseśamarudacchucā /
KSS, 2, 4, 143.2 ānīya vijane tyaktā sā śākheha garutmatā //
KSS, 2, 5, 16.2 āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ //
KSS, 2, 5, 138.2 iha sthitā vaṇikputrāstarhi tānānayāmi te //
KSS, 2, 5, 142.1 taddhattūrakasaṃyuktaṃ madyamānayata drutam /
KSS, 2, 6, 3.2 tadarthameva hi mayā tvamānīta ihābhavaḥ //
KSS, 3, 1, 5.1 sa kadācicca cintāvānānīya rajanau gṛham /
KSS, 3, 1, 41.1 pṛṣṭhasthadīpāṃ mañjūṣāṃ guptamānayateha tām /
KSS, 3, 1, 105.1 tadgopālakamānīya devyā bhrātaramādṛtam /
KSS, 3, 1, 107.2 gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 3, 2.1 sagopālakamānīya sarumaṇvadvasantakam /
KSS, 3, 4, 48.1 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
KSS, 3, 4, 163.1 ādityasenanṛpateḥ sutāmānīya kanyakām /
KSS, 3, 4, 165.2 ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau //
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 265.2 putrān pratyaham āneyo brāhmaṇaḥ kṣatriyo 'thavā //
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 4, 367.2 snātaśca tadvayasyābhistatrāninye vidūṣakaḥ //
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 5, 43.2 sa devadāsaḥ śīghraṃ tām ānināya svagehinīm //
KSS, 3, 6, 28.2 bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā //
KSS, 3, 6, 107.2 āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim //
KSS, 3, 6, 168.1 mālavāt katham ānīya kānyakubje 'tra mūlakam /
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 4, 2, 194.2 idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām //
KSS, 4, 2, 245.1 yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
KSS, 4, 2, 248.1 svasthotthite tatastasminn ānīya garuḍo 'pi tat /
KSS, 4, 3, 89.1 atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
KSS, 5, 1, 50.1 tato rājā pratīhāram ānīyādiśati sma saḥ /
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
KSS, 5, 1, 180.2 ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat //
KSS, 5, 1, 193.2 tadā tad eva cānītaṃ mayā dattaṃ dvijanmane //
KSS, 5, 2, 92.1 tanme samidham ānīya śītaghnaṃ jvalayānalam /
KSS, 5, 2, 144.1 yācate ca muhustoyam ānītaṃ ca mayeha tat /
KSS, 5, 2, 172.2 aśokadattānītaṃ tad uddiśya maṇinūpuram //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 130.2 viṭaṅkapuram ānītastenaivedam ahaṃ tataḥ //
KSS, 5, 3, 180.2 apahṛtya chalenādya piturānītavān gṛhāt //
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 90.2 svasvasvāmigṛhānītapakvānnakṛtavartanau //
Mātṛkābhedatantra
MBhT, 1, 9.1 ānīya bahuyatnena sambalaṃ toladvayam /
MBhT, 1, 10.2 dugdham ānīya yatnena cāṣṭottaraśataṃ japet //
MBhT, 1, 14.2 ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam //
MBhT, 1, 18.2 ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam /
MBhT, 5, 17.2 ānīya pāradaṃ devi sthāpayet prastaropari /
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
MBhT, 9, 20.1 tataś ca vatsam ānīya navadvāraṃ prayatnataḥ /
MBhT, 12, 35.1 sāmānyatoyam ānīya yadi snāyān maheśvaram /
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
Narmamālā
KṣNarm, 1, 60.2 mahattamastam avadat tūrṇam ānīyatāmiti //
KṣNarm, 1, 61.2 tamānināya niścitya pāpinaṃ paripālakam //
KṣNarm, 1, 73.2 yācitānītasaṃśuṣkapādatravyathitaḥ khalaḥ //
KṣNarm, 1, 114.1 uccaiḥkṛtalatāpāṇirbhāṭakānītaghoṭakaḥ /
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 11.0 vikārajātamityādi karmapuruṣaḥ kathamāgantukatvaṃ agniṣṭomavidhānenānītam //
Rasahṛdayatantra
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
Rasendracintāmaṇi
RCint, 3, 175.2 tata ānīya nagare vikrīṇīta vicakṣaṇaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 15.2 ānīyate sa vijñeyaḥ pārado gadapāradaḥ //
Rasādhyāya
RAdhy, 1, 297.2 karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
Skandapurāṇa
SkPur, 8, 8.2 purūravasamānīya rājānaṃ te 'bhyaṣecayan //
SkPur, 8, 9.2 kenāpi tad bhavān kṣipramihānayatu māciram //
SkPur, 8, 15.1 vayameva hi rājānamānayiṣyāma durvidam /
SkPur, 8, 19.3 tamānaya namaste 'stu eṣa no vara uttamaḥ //
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 19, 17.3 srotasā mahatākṣipya snāyamānamihānaya //
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
SkPur, 23, 19.1 āninyustatra gaṇapā nandyāvartāṃśca kāñcanān /
Tantrāloka
TĀ, 8, 15.2 saṃvidekātmatānītabhūtabhāvapurādikaḥ //
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
TĀ, 12, 10.1 sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan /
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 35.1 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 37.1 tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ /
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 16.2 ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ //
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.1 ānayettena mārgeṇa mūlādhāre varānane /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.2 so 'haṃmantreṇa deveśi ānayettena vartmanā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.2 ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Ānandakanda
ĀK, 1, 2, 263.1 ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ /
ĀK, 1, 16, 6.1 ānīya tadghaṭaṃ gehe śoṣayedātape phalam /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 21, 64.2 tataḥ sarvajanaṃ me ca vaśamānaya śabdakam //
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
Āryāsaptaśatī
Āsapt, 2, 101.1 ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam /
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 539.1 vadanavyāpārāntarbhāvād anuraktamānayantī tvam /
Āsapt, 2, 642.1 saubhāgyamānavān sa tvayāvadhīryāpamānam ānītaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 10.0 ātmanaḥ saṃskāre tantrāntarānītārthena saṃskāraṃ darśayannāha kṛtvā bahubhya ityādi //
Śukasaptati
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Śusa, 6, 8.6 ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ //
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 15, 6.3 tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.12 enaṃ grahīṣye tvaṃ dīpamānaya /
Śyainikaśāstra
Śyainikaśāstra, 4, 17.2 atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam //
Gheraṇḍasaṃhitā
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
GherS, 3, 39.1 caitanyam ānayed devīṃ nidritā yā bhujaṅginī /
GherS, 7, 7.1 śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 27.3 garuḍenānīyamāne girau tasya bhayād iva //
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 11, 44.1 tasmād ānīya gaṅgāṃ tu pātāle bhasmaśeṣitān /
Haribhaktivilāsa
HBhVil, 2, 91.2 tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram //
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 5.0 kṣārakaraṇavidhānam āhānīyetyādi //
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 49.2 gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam //
SDhPS, 4, 58.2 mā bhavanta etaṃ puruṣamānayantviti //
SDhPS, 11, 29.1 te sarve khalvihānayitavyā bhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 84.2 śīghraṃ tatraiva gatvā ca padmānānaya cāparān //
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 85, 56.2 śīghramānīyatāṃ vahnirindhanāni bahūni ca //
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 47.1 balādānaya taṃ baddhvā mamāgre bahuśālinam //
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.4 yathā gām ānayeti /
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 22.1 dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
UḍḍT, 9, 22.2 māsenaikena manunā ānayen nāgakanyakām //
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /
UḍḍT, 11, 4.1 ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //