Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 190.1 abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 8, 98.1 āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 8, 105.3 bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase //
SDhPS, 8, 111.1 vayaṃ kṛcchraṃ jīvāmo yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣam āpadyāmaḥ //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 73.1 sacet punaḥ śrāvakayānīyo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyetādhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ //
SDhPS, 13, 108.1 tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 111.1 navayānasamprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //