Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
Chāndogyopaniṣad
ChU, 4, 15, 5.3 ahna āpūryamāṇapakṣam /
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
Gopathabrāhmaṇa
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
Jaiminīyabrāhmaṇa
JB, 1, 251, 2.0 pañcadaśāpūryamāṇasyārdhamāsasya rātrayaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 5, 7.1 vimāna eṣa divo madhya āsta āpapṛvān rodasī antarikṣam /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 2.0 āpūryamāṇapakṣe riktāparvaṇī varjayitvā budhavāre tithiṃ gṛhṇāti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 3, 23, 2.0 uttarāyaṇe pakṣa āpūryamāṇe puṃnāmnyāghāraḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 17.3 tad yat pañcadaśe vyūhe 'tiṣṭhata tasmāt pañcadaśāpūryamāṇasya rūpāṇi pañcadaśāpakṣīyamāṇasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
Ṛgveda
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
Buddhacarita
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
Carakasaṃhitā
Ca, Sū., 27, 139.1 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam /
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 2, 3.1 āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam /
Ca, Cik., 2, 2, 13.1 eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā /
Mahābhārata
MBh, 1, 19, 15.3 āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ //
MBh, 1, 19, 17.19 āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ //
MBh, 1, 22, 5.2 āpūryata mahī cāpi salilena samantataḥ /
MBh, 1, 57, 68.53 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate /
MBh, 1, 150, 1.4 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā /
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 214, 20.1 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ /
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 6, BhaGī 2, 70.1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 170, 24.1 āpūryamāṇenāstreṇa sainye kṣīyati cābhibho /
MBh, 8, 16, 18.2 vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ //
MBh, 9, 9, 62.1 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ /
MBh, 12, 243, 9.1 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
MBh, 12, 300, 7.2 ambhasā balinā kṣipram āpūryata samantataḥ //
MBh, 14, 20, 27.2 pūrṇāhutibhir āpūrṇāste 'bhipūryanti tejasā //
Rāmāyaṇa
Rām, Ki, 27, 36.1 nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ /
Rām, Ki, 45, 6.1 tataḥ kṣatajavegena āpupūre tadā bilam /
Rām, Ki, 53, 3.1 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ /
Rām, Ki, 66, 2.2 tejasāpūryamāṇasya rūpam āsīd anuttamam //
Rām, Yu, 61, 35.2 āpūryata baloddharṣaistoyavegair ivārṇavaḥ //
Rām, Utt, 36, 28.1 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Kirātārjunīya
Kir, 15, 26.2 mārutāpūrṇatūṇīravikruṣṭahatasādini //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.2 asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ //
Matsyapurāṇa
MPur, 123, 31.1 āpūryamāṇo hyudadhirātmanaivābhipūryate /
MPur, 147, 26.2 varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Śatakatraya
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 32.2 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham //
BhāgPur, 8, 8, 35.1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
Bhāratamañjarī
BhāMañj, 9, 13.1 utpalāvayavāpūrṇavyaktaśaktyāsavodite /
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 13, 594.1 śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam /
Garuḍapurāṇa
GarPur, 1, 169, 25.2 kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam //
Kathāsaritsāgara
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 6, 1, 8.2 śanairāpūryamāṇena vapuṣā dhanuṣā ca saḥ //
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
Rasaratnasamuccaya
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 8, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
RRS, 9, 31.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
Rasendracūḍāmaṇi
RCūM, 4, 39.1 koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /
RCūM, 5, 158.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
Rasādhyāya
RAdhy, 1, 431.2 tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 57.0 sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi //
Ānandakanda
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 19, 33.2 prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam //
ĀK, 1, 19, 90.2 samantāt salilāpūrṇakulyābhiḥ śītalīkṛte //
ĀK, 1, 25, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
Haribhaktivilāsa
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //