Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Tantrasāra
Āyurvedadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 1, 112, 2.1 varcasāpīnā pṛthivī sūryeṇottabhitā dyauḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 12, 3, 20.2 aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam //
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 18, 3, 17.2 āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 10.4 tenānnenāpyāyasveti //
BaudhDhS, 2, 12, 12.3 prāṇam annenāpyāyasva /
BaudhDhS, 2, 12, 12.5 prāṇam annenāpyāyasva /
BaudhDhS, 2, 12, 12.7 prāṇam annenāpyāyasva /
BaudhDhS, 2, 12, 12.9 prāṇam annenāpyāyasva /
BaudhDhS, 2, 12, 12.11 prāṇam annenāpyāyasveti /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 4, 6, 48.0 vāk ta āpyāyatām iti vācam //
BaudhŚS, 4, 6, 49.0 prāṇas ta āpyāyatām iti prāṇam //
BaudhŚS, 4, 6, 50.0 cakṣus ta āpyāyatām iti cakṣuḥ //
BaudhŚS, 4, 6, 51.0 śrotraṃ ta āpyāyatām iti śrotram //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 53.0 nābhis ta āpyāyatām iti nābhim //
BaudhŚS, 4, 6, 54.0 pāyus ta āpyāyatām iti pāyum //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 13, 14.2 bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BhārŚS, 7, 14, 4.1 vāk ta āpyāyatām /
BhārŚS, 7, 14, 4.2 prāṇas ta āpyāyatām ity etair mantrair yathārūpam //
BhārŚS, 7, 14, 7.1 nābhis ta āpyāyatām iti nābhim /
BhārŚS, 7, 14, 7.2 pāyus ta āpyāyatām iti pāyum /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 5.2 somāpyāyatām indrāyaikadhanavide /
Gautamadharmasūtra
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 7, 22.0 tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam //
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
GB, 2, 3, 9, 20.0 te hiṃkāreṇaivāpyāyete //
GB, 2, 3, 9, 21.0 hiṃkāreṇa vā ṛksāme āpīne yajamānāya dohaṃ duhāte //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 9.0 āpyāyasva sametu iti somāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 12.2 teṣāṃ tapyamānānām āpyāyata vedaḥ /
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
Jaiminīyabrāhmaṇa
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 224, 3.0 tat tasmād āhuḥ somasyevāṃśur āpyāyasveti //
JB, 1, 278, 20.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 322, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 333, 21.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 336, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
Kauśikasūtra
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 9, 5.0 āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti //
Kauṣītakyupaniṣad
KU, 1, 2.2 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate /
Kāṭhakagṛhyasūtra
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
Kāṭhakasaṃhitā
KS, 9, 11, 11.0 tam ūrdhvam āpyāyamānaṃ devā ūrdhvā anvāpyāyanta //
KS, 11, 3, 52.0 so 'mum evāpyāyamānam anvāpyāyata //
KS, 11, 3, 55.0 so 'mum evāpyāyamānam anvāpyāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 4.0 āpyāyadhvam aghnyā devebhyā indrāya bhāgam //
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 9, 3, 10.0 te devā ūrdhvā āpyāyanta //
MS, 1, 9, 3, 11.0 ūrdhva āpyāyate ya evaṃ veda //
MS, 2, 2, 7, 32.0 so 'mum āpyāyamānam anvāpyāyata //
MS, 2, 2, 7, 37.0 amum evāpyāyamānam anvāpyāyate //
MS, 2, 7, 14, 12.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
MS, 2, 7, 14, 13.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
Mānavagṛhyasūtra
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Taittirīyasaṃhitā
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.3 nābhis ta āpyāyatām pāyus ta āpyāyatām /
TS, 1, 3, 9, 1.3 nābhis ta āpyāyatām pāyus ta āpyāyatām /
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 1, 7, 5, 4.1 dhruvām āpyāyamānāṃ yajño 'nvāpyāyate //
TS, 1, 7, 5, 7.1 āpyāyatāṃ dhruvā ghṛteneti //
TS, 1, 7, 5, 10.1 tām āpyāyamānāṃ yajño 'nvāpyāyate //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
Vaitānasūtra
VaitS, 3, 2, 9.2 tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti retasaḥ //
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 9, 19.1 camasān āpyāyayanty āpyāyasva saṃ te payāṃsīti //
VaitS, 3, 14, 1.2 tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 6, 15.1 manas ta āpyāyatām /
VSM, 6, 15.2 vāk ta āpyāyatām /
VSM, 6, 15.3 prāṇas ta āpyāyatām /
VSM, 6, 15.4 cakṣus ta āpyāyatām /
VSM, 6, 15.5 śrotraṃ ta āpyāyatām /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 12, 112.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
VSM, 12, 113.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
VSM, 12, 114.1 āpyāyasva madintama soma viśvebhir aṃśubhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 2, 1, 5, 21.1 saṃjñānam asīty ūṣān nyupyāpyāyasva /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 7, 18, 7.3 vāk ta āpyāyatām ity etair yathāliṅgam //
ĀpŚS, 7, 18, 9.1 meḍhraṃ ta āpyāyatām iti meḍhram //
ĀpŚS, 16, 20, 12.1 āpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 4, 6, 7, 18.2 sa tāny enam āpīnāny āpyāyayanti /
ŚBM, 4, 6, 9, 7.3 tayāpīnayāyātayāmnyottaram ahas tanvate /
ŚBM, 4, 6, 9, 21.5 tayāpīnayāyātayāmnyottaram ahas tanvate /
ŚBM, 4, 6, 9, 21.8 tayāpīnayāyātayāmnyātirātraṃ tanvate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 2.0 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
Ṛgveda
ṚV, 1, 91, 18.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 10, 18, 2.2 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ //
Carakasaṃhitā
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 17, 81.2 darśayatyākṛtiṃ gatvā kṣayamāpyāyate punaḥ //
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
Mahābhārata
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 9, 34, 76.2 snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame //
MBh, 12, 177, 39.1 āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ /
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
Harivaṃśa
HV, 20, 13.2 āpyāyamānaṃ lokāṃs trīn bhāvayāmāsa sarvataḥ //
Kūrmapurāṇa
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 40, 3.2 āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt //
Liṅgapurāṇa
LiPur, 1, 15, 20.1 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti cāharet /
LiPur, 1, 59, 17.1 parasparānupraveśād āpyāyete parasparam /
LiPur, 1, 60, 25.1 śanaiścaraṃ punaś cāpi raśmir āpyāyate svarāṭ /
LiPur, 2, 28, 90.2 āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi //
Matsyapurāṇa
MPur, 57, 5.2 āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ //
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 128, 12.2 parasparānupraveśādāpyāyete divāniśam //
MPur, 128, 32.1 śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ /
MPur, 141, 22.2 āpyāyate suṣumnena somaṃ tu somapāyinam //
MPur, 141, 23.2 suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 27.1 suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ /
MPur, 141, 28.1 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ /
MPur, 141, 38.2 tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ //
Suśrutasaṃhitā
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
Viṣṇupurāṇa
ViPur, 2, 8, 23.2 parasparānupraveśād āpyāyete divāniśam //
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 71.1 āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ /
Garuḍapurāṇa
GarPur, 1, 1, 25.2 āpyāyat surān anyān mohinyā mohayan striyā //
GarPur, 1, 48, 18.1 vāta ityabhiṣicyātha āpyāyasveti cottare /
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
GarPur, 1, 128, 12.1 gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Tantrasāra
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.4 āpyāyamānaḥ cīyamānaḥ /
Haribhaktivilāsa
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 63.2 pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 32.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 11, 1.3 ity āpyāyati dhruvām //