Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 41.2 abhūtāṃ bhrātarau viprāvatiprītau parasparam //
KSS, 1, 6, 70.2 prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat //
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 4, 4.2 jitārkatejaḥprītena sevyamāna ivendunā //
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 161.2 anyathātmopahāreṇa prīṇāmi bhavatīmaham //
KSS, 3, 4, 287.1 tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 6, 95.1 tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 2, 50.2 jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt //
KSS, 4, 2, 171.1 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
KSS, 4, 2, 189.1 tataḥ parākramaprīto devastatra svayaṃ hariḥ /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 4, 3, 67.1 tasmai sa rājyam api yatprītaḥ priyanivedine /
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 2, 27.2 dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau //
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 276.2 so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat //
KSS, 6, 1, 75.2 rājñe kaliṅgadattāya so 'pi prīto jagāda tām //